Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
“राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक
दीप अनुक्रम [५१]
य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे ___ आलवर्ण चक्खू मेदिभूए पमाणभूए आहारभूए आलंबणभूए सहवागसबभूमियामु लहपश्चए विदिण्णविचारे रजधुरार्चितए आवि होत्था ॥ (सू०५१ ॥
'चित्ते नाम सारही होत्या अदे दित्त' इति आदया-समुखी दोत:-कान्तिपान क्वि:-प्रतीतो यावतकरणात |'विउलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बांधणबहुजायरूपस्यए विपछवियपउर
भत्तपाणे' इति परिग्रह, अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजणस्स अपरिभूए' राजमान्यत्वात् स्वय
च जात्यक्षत्रियत्वात, 'साममेयदंड उपप्पयाणअत्थसत्थईहामइविसारए' इति, सामभेददण्डोषप्रदानलक्षणानां नीतीना-IY ॐ पर्थशास्त्रस्य अर्थोपायव्युत्पादनग्रन्थस्य ईहा-विमर्शस्तत्प्रधाना मतिरीहामतिस्तया विशारदो-विचक्षणः सामभेददण्डोपपदानार्थ
शास्त्रेहामतिविशारदः उत्पत्तिक्या-अदृष्टाश्रुताननुभूतविषयाकस्माद्भवनशीलया बैनयिक्या-विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया-कृषिवाणिज्यादिकर्मभ्यः सप्रभावया पारिणामिक्या-प्रायोपयो विपाकजन्यया एवंरूपया चतुर्विधया बुद्धया उपपेन। प्रदेशिनो राझो बहुषु कार्येषु कर्तव्येषु कारणेषु-कर्तव्योपायेषु कुटुम्घेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु-राज्यादिचिन्तारूपेषु गुहोषु-बहिर्जनाप्रकाशनीयेषु रहस्येषु-तेष्येवापडक्षीणेषु निश्चयेषु' निश्चीयते इति निश्चया:-अवश्यकरणीयाः कर्तव्यविशेषास्तेषु व्यवहारेषु-आवाहन विसर्जनादिरूपेषु आपृच्छनीय:-सकृत् पृच्छनीया प्रतिपच्छनीया-असकृत् पृच्छनीयः,किपिति!, यत्तोऽसौ 'मेदी' इति मेदी-खलकमध्यवर्तिस्थूणा यस्यां नियमिता गोपंक्तिर्धान्य ग्राहयति तद्वद् यमालम्ब्य सकल मन्त्रिमण्डलं
~234~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/58ef8319a68f5b529e269e406f0eeacf6e2137a45150df55994dddc17dec5dc2.jpg)
Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304