________________
आगम
(१३)
“राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक
दीप अनुक्रम [५१]
य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे ___ आलवर्ण चक्खू मेदिभूए पमाणभूए आहारभूए आलंबणभूए सहवागसबभूमियामु लहपश्चए विदिण्णविचारे रजधुरार्चितए आवि होत्था ॥ (सू०५१ ॥
'चित्ते नाम सारही होत्या अदे दित्त' इति आदया-समुखी दोत:-कान्तिपान क्वि:-प्रतीतो यावतकरणात |'विउलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बांधणबहुजायरूपस्यए विपछवियपउर
भत्तपाणे' इति परिग्रह, अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजणस्स अपरिभूए' राजमान्यत्वात् स्वय
च जात्यक्षत्रियत्वात, 'साममेयदंड उपप्पयाणअत्थसत्थईहामइविसारए' इति, सामभेददण्डोषप्रदानलक्षणानां नीतीना-IY ॐ पर्थशास्त्रस्य अर्थोपायव्युत्पादनग्रन्थस्य ईहा-विमर्शस्तत्प्रधाना मतिरीहामतिस्तया विशारदो-विचक्षणः सामभेददण्डोपपदानार्थ
शास्त्रेहामतिविशारदः उत्पत्तिक्या-अदृष्टाश्रुताननुभूतविषयाकस्माद्भवनशीलया बैनयिक्या-विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया-कृषिवाणिज्यादिकर्मभ्यः सप्रभावया पारिणामिक्या-प्रायोपयो विपाकजन्यया एवंरूपया चतुर्विधया बुद्धया उपपेन। प्रदेशिनो राझो बहुषु कार्येषु कर्तव्येषु कारणेषु-कर्तव्योपायेषु कुटुम्घेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु-राज्यादिचिन्तारूपेषु गुहोषु-बहिर्जनाप्रकाशनीयेषु रहस्येषु-तेष्येवापडक्षीणेषु निश्चयेषु' निश्चीयते इति निश्चया:-अवश्यकरणीयाः कर्तव्यविशेषास्तेषु व्यवहारेषु-आवाहन विसर्जनादिरूपेषु आपृच्छनीय:-सकृत् पृच्छनीया प्रतिपच्छनीया-असकृत् पृच्छनीयः,किपिति!, यत्तोऽसौ 'मेदी' इति मेदी-खलकमध्यवर्तिस्थूणा यस्यां नियमिता गोपंक्तिर्धान्य ग्राहयति तद्वद् यमालम्ब्य सकल मन्त्रिमण्डलं
~234~