SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [५१] दीप अनुक्रम [५१] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) मुनि दीपरत्नसागरेण संकलित.. श्रीराजमश्री मयगिरी या वृत्तिः ।। ११६ ।। । मूलं [५१] आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः मन्त्रणीयान् अर्थान् धान्यपिव विवेचयति स मेडिः, तथा प्रमाण- प्रत्यक्षादि तद्वत् यस्तदृष्टानामर्थानामन्यभिचारित्वेन तत्रैव मन्त्रिणां तिनिवृत्तिभावात् स प्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा 'आलम्बनं' रज्ज्वादि तद्वत् आपद्गर्त्तादिनिस्तारकत्वात् आलम्बनं, तथा चक्षुः-लोचनं तल्लोकस्य यो विविधकार्येषु प्रवृत्तिनिवृत्तिविषयदर्शकः स चक्षुः, एतदेव प्रपञ्चयति मेदिभूए' इत्यादि, अत्र भूतशब्द औपम्यार्थः, मेदिसदृश इत्यर्थः, 'सव्वाणसव्वभूमियासु लडपथ' इति, सर्वेषु स्थानेषु कार्येषु संधिविग्रहादिषु सर्वासु भूमिकासु-मन्त्र्यमात्यादिस्थानरूपातु लब्धा उपलब्धः प्रत्ययः प्रतीतिः अविसंवादवचनता यस्य स तथा, 'विष्णविचारो' इति वितीर्णोराज्ञाऽनुज्ञातो विचार:- अवकाशो यस्य विश्वसनीयत्वात् सवितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, किंबहुना ! - राज्यधुराचिन्तकथापि राज्यनिर्वाहकश्वाप्यभवत् ॥ (०५१) ॥ ते काले ते समएणं कुणाला नाम जणवए होत्था, रिडत्थिमियसमिद्धे, तत्थ णं कुणालाए जणवए सावत्थी नाम नयरी होत्था रिडत्थिमियसमिद्धा जाव पडिरूवा । तीसे णं साबत्थीए नगरीए बहिया उत्तरपुरत्थिमे दिसीभाए कोइए नाम चेहए होत्था, पोराणे जाव पासादीप ४, तत्थ णं सावत्थीए नयरीए पएसिस्स रन्नो अंतेवासी जियसत्तू नामं राया होत्था, महयाहिमवंत जाब विहर। तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडे सज्जावे, सज्जावित्ता चित्तं सारहि सहावे सदावित्ता एवं व्यासी-गच्छ णं चित्ता ! तुमं सावत्थिं नगरिं जिवसत्तुस्स रण्णो इमं महत्थं जाव पाहृढं उबणेहि, जाईं तत्थ रायक For Pasta Use Only ~ 235~ चित्रस्व जितशडपार्श्वे गमने सू० ५२ ॥ ११६॥ andrary.org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy