SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (१३) "राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [४९-५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: श्रीराजमश्नी मलयगिरीया वृत्तिः प्रत सूत्रांक [४९-५०] ५०-4. दीप अनुक्रम [४९-५०] पएसिस्स रपणो जेट्टे पुत्ते सूरियकताए देवीए अत्तए सूरियकते नाम कुमारे होत्था, सुकुमालपाणिपाए जाव पडिसवे । से णं सूरियकते कुमारे जुवरायावि होत्था, पएसिस्स रन्नी रज च रहूं च राजीव सुर्यकान्त पलं च वाहणं च कोसं च कोडागारं च अंतेउरं च जणवयं च सयमेव पहचुवेक्खमाणे २ विहरद कुमारव० ॥(सू०५०)॥ 9 चित्रसा'तस्स पएसिस्स रनो सूरीकता नाम देवी होत्था,सकुमालपाणिपाया इत्यादि देवीवर्णनं प्राग्वत् । प्रदेशिना रथिव० राज्ञा सार्द्धमनुरक्ता अविरक्ता- कश्चिद्विप्रिय करणेऽपि विरागाभावात् । कुमारवर्णनं 'सुकुमालपाणिपाए' इत्यादि जाव 18मु०४९ 'सुन्दरे' इति, अत्र यावत्करणात 'अहीणपंचिंदियसरीरे लवखणवंजणगुणोववेए माणुम्माणपमाणपरिपुरणमुजायसवंगसुन्दरंगे ससिसोमाकारे केते पियद रिसणे सुरूवे' इति द्रष्टव्यं, एतच्च देवीवर्णकवत् स्वयं परिभाबनीय, स च सूर्यकान्तो नाम कुमारो युवगजा अभूत, प्रदेशिनो राशो राज्य-राष्ट्रादिसमुदायात्मकं राष्ट्र च-जनपदं च बलं च-हस्त्यादिमैन्य वाहनं च-वेगसरादिक कोशे च-भाण्डागार कोष्ठागारं च-धान्यगृई पुरं च-नगरमन्तःपुरं च-अवरोधं चात्मनैव-स्वयमेव समुत्प्रेक्षमाणो-ग्यापारयन् ॥ (सू० ४९-५०)। तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते णाम सारही होत्था अढे जाव बहुजणस्स अपरिभूए सामदंडभेय उवप्पयाणअस्थसत्थईहामइविसारए उत्पत्तियाए घेणतियाए कम्मयाए ॥१५॥ पारिणामियाए चाउनिहाए चुडीए उववेए, पएसिस्स रणो बहुम कम्नेसु य कारणेसु य कुबेसु Amlamurary.om ~233~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy