Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 21
________________ [१६-१७] ३३. सुखदाः किं कोकिलस्य नखराः प्रखराः ? स्मयमानाः क्षयहेतवः । ३४. ३५. हननं घातकस्य धर्मः । ३६. हस्तिपकं सादी जयति । ३७. हस्तिना दोषे कृते हरिणस्य हर्षो हतः । ३८. हासयन्तो हाहाकारयन्ति । आभाणकजगन्नाथः ३९. हुडोः कशेरुकं हरेर्हिन्दोलाय । ४०. ह्रस्वाऽपि जिह्वा हानिं दीर्घं करोति । १. २. ३. ४. ५. ६. ७. १७.स्वयंकृतापराधः अङ्गारेण साकं शृङ्गारलीला । अञ्चले बद्धश्चञ्चलः कपिः । अन्तरेहि व्यन्तर ! aratदरस्य बिले करं प्रसारयति । धनेन क्रीतो दार्वाघाटो दिवारात्रं कुष्णाति । धूलिमुत्थाप्य दृष्टिर्दूषितेति द्रा पथिकायै पूतन्यै प्रणामपुरःसरम् आमन्त्रणा । लङ्कां गत्वा पङ्के मग्नः। शिलाऽन्विष्यमाणा शिरसि निपतिता । [३०३] ८. ९. १६.३९. हुडो:- मेषस्य । कशेरुकं पृष्ठास्थि । हरेः सिंहस्य । हिन्दोलाय दोलारचनार्थम् । उपयुज्यत इति शेषः । प्रबलाः दुर्बलान् हिंसन्तीत्याकृतम् । १७.३. व्यन्तर:-पिशाचविशेषः । १७.४. काकोदरस्य सर्पस्य । १७.५. दार्वाघाट:-Woodpecker. कुष्णाति चञ्च्चा प्रहरति । २० १. २. १०. सदनं समागतायै सौभाग्यलक्ष्म्यै सपदि चपेटिका । ११. हठं कृत्वा रामठं गिलति । [३१४] आभाणकजगन्नाथः १. २. ३. ४. ३. ४. जलं दृष्ट्रा कम्पमानानां माघकाले हिमप्रक्षेपः । ५. नेच्छामीति पूर्वं द्राङ्गित्वा पश्चान्नोज्झामीति क्रोशति । ६. ‘मा’‘मा’इति क्रोशतां मस्तके मातुलुङ्गेन घट्टनम् । [३२० ] १८. अनिच्छा अनभीष्टाः कदाचिदमृतेन शिरस्यभिषिञ्चन्ति । अनभीष्टायै देवतायै निवेद्यताम् अपक्वो गोधूमः । अनभीष्टोऽतिथिरन्ने पतिता पुत्तिका । [१७-१९] १९. अनुकरणम् कविना काव्ये कृते कपिना कापेयं कृतम् । गजस्य पदचिह्ने दृष्टे गरुडस्य पदवी दृश्यते वा ? गिरिधरेण गोवर्धने वोढे काष्ठामल्लाधीशेन काष्ठा वोढा । गोविन्देन महागिरौ वोढे ग्रामीणेन मृत्पिण्डं वोढम् । ज्येष्ठानां व्यसनं जनतायां संक्रमते । ५. ६. ज्येष्ठानाम् अनुकृत्या जगती सर्वा जीर्णा । ७. ज्येष्ठेषु पतितेषु जगती पतिष्यति । ८. ध्वंसोऽस्तु ध्वाङ्कस्य, हंसोऽनुक्रियताम् । १७.११.रामठम्-हिङ्गु । १८.५. न उज्झामि त्यजामि । १९.८. ध्वाङ्कस्य काकस्य । २१

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73