Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 69
________________ आभाणकजगन्नाथः आभाणकजगन्नाथ: सर्वत्यागे पर्वाध्यात्मिकम् ।९६.२८ सुखमाभाणकभेद सर कि स्याद् बहुवेदैः १९०.१७ सर्वत्र गुणदर्शी सौगन्धिकं साक्षात्करोति मुखे प्राप्ते सख्यं किमर्थम् ? ५६.९ मरस्थलेपि।६७.७ सुग्रासे लब्धे सर्वेऽपि प्राणसवाः।५७.५ सर्वत्र मृदेव सीसकदृष्टीनाम् । ७१.२८ सुजनता जडता न समं द्वयम् । ८३.५२ सर्वदा मीनं गर्वसंसूचनम् । खुत्रामपुरे सर्वदा वित्रासनम् । १.२० सर्वाङ्गसुन्दरा, किन्तु विग्रः । ८३.५० सुधालाभाय सैरिभलाङ्गले सुगन्धं लेपय । ४०.९ सर्वा संपद् गर्वान्नष्टा। ४९.२७ सुप्ता सर्पिणी कशया जागरिता । ४७.२० सर्वाणि भेषजानि पीत्या सर्वान लोकान् जगाम। सुभाषितं कत्थते स्वयं तु विवडते ! ८९.१७ ५०.२२ सुभाषितं श्रुत्वा कुभावनां धरति । ८१.१८ सर्वान् वैद्यान् बुभूपून् दृष्ट्वा धन्वन्तरिरुचैररुदत्। सुभाषितमेव सुजनस्यायुधम् । ८९.१९ ५०.२३ सुभोजने दत्ते सभाजनं नास्तीति तकधिणुतोम् । सर्वासां रुजां स्थान्तचिन्ता निदानम् । ५०.२४ १०.७ सर्वे पाचका स्वपार्क नलपाकं यते । ६१.२१७ सुमनसां सकलं समजसम् । ६७.९ सर्वे शिविकायामुपविविक्षन्ति, बोदारा के ?१३.७८ सुमनांसि द्विषन्ति सरघा31५६.१० सर्वेश्वरा किं दर्वी गृहणति ? १३.७९ सुलभ्यः सार्वभौमः खलपूनां पादसंवाहका।६.८ सर्वेषां कटु मरिचम्, एतेषां कटू पायसम् । २.४१ सुवर्णशरावे तोष्ट प्रा७ि९.६२ सर्वेषु सर्वाधिपेषु गर्वस्य साम्राज्यम् । ६१.२८ सुवर्णसूच्या नेवं विद्धम् । ७१.६३ सर्वैर्हसिते बधिरो घघति । ७९.६१ मुख्याहारेण सुव्यवहार।८९.२० सलिलं दत्तवते सार्वभौमत्वं ददाति । ६६.३ सुठु प्रारम्भः सुमुहूर्तम् । १३.८० सलिलाकाक्षिणा सरोवरे मइयम् । ४०.७ सुष्टु बुद्धवा दुष्ठ करोति। ८३.१३ सव्यसाचिनो नव्या पराभवः । ४९.३० सूकर कि सुभाषितं जानाति ? ८९.२१ साहसा कृत्यं तरसा चित्यम् । १५.६ सूकरस्य पुरस्तात् सुखदुःखे प्रकटयन्ति । ७९.६४ सहसानीकं धास्तमनेकम् । ४९.२८ सूकरैः सख्याद् सारी सङ्घ, वरम् । ३४.२ सान्द्रया तन्द्रया माणिक्येऽपि मण्डूरं जातम् ।२७.९ सूची तीक्ष्णधियां सस्त्रिायते । ४५.१३ सामगानं चिकीर्षो? समागता हिया । ८३.५१ सूचीनिवार्य कण्टकमुत्पाटयितुं दर्वी ? ७९.६५ सामान्या अपि स्वसिदधा भूमान्या भवन्ति । ९.१६ सूदाश्च धृतवेदाश्च । ४५.१४ सामिशानं संकटाय। ४.९ सूर्य: संसर्पति व्योम्नि संसर्प समधील्य किमा६०.८ सारं साधनं, केवल वोधन त केवलं बाधनम् । ९६.२९ सेवका प्रत्याप्रसेवं प्रकर्येण घद्रयन्ति ।२.४२ सारल्यमेव सौजन्यम् । ६७.८ सोर्यो वास्तविको यस्यैवादर्श प्रतिबिम्बनम् । ८४.८ सारवती मारयेति देशना कदाचन। ४९.३१ सैन्धवाय पास देहील्याशप्ते, सादी वुभूषामीति सार्वभौमस्य विवाहे सारमेयं का पृच्छति? ५१.३५ बदति । १०८ साहसे साधसंन । ४१७.१९ सैन्यबतामने दैन्यमेव सदुद्धिः । १३.८१ सिंहस्य गर्जनं श्रुत्वा ग्रामसिंह भी भा' इति सौभाग्यतल्ये सुषुगु दीर्भाग्यकर्दमे लुठति । ५१.३६ अभवत्। १९.१३ "सौर्" इत्यस्य 'सहोदर' इत्यर्थ सौभरिरेव सिंही सूकर खूते।३.१९ वेद ।९१.८ सीस लिसोमरकं लब्धम् । २४.११ सौरिसदने स्थितानां स्तुते४ संशोधनमिति सुखं नवदनं, दुल्वं मुखदनम् । १.१९ संजा। ८८.१० सुखदा कि कोकिलस्य नखराः प्रवराट ? १६.३३ स्खलित्या पतन्ति परिमृष्टे चत्वरे । ६४.२४ स्खलित्या रुदतां चक्षुषि सज्नयन्ति मरिषचूर्णम् । खेदः शशकल्य मोदः शृगालस्य । ८८.११ स्तुतिकृतिरबला गाली प्रवला । ५८.१७ नेर रनितानाभासानाभाषकवचोभिराशुहर । १०.१५ स्थगिता वृष्टिा स्थगित पातो न विटपिदलगत- इंसतूलिकातल्येशयानानां स्वप्रेयवागर्दष्टा । ७९.६७ बिन्दूनाम् । ३.२२ हठं कृत्वा रामठं गिलति।१७.११ स्थाने कोपा स्वर्ग सृजति । १३.८२ हनानं घातकस्य धर्म।१६.३५ स्थलायां त्वचायां सरस्वती न लगति।८६.२९ हन्तृकेन हितोपदेशः । ७१.३३ स्नुही मरुप्रियाणां खादीयसी सुधा । १३.८३ हयमारुह्य हिङ्ग खादित्वा हाहाकारं चार । ७९.६८ स्नेहातिरेके मोहातिरेका।९.११ हरिदासस्ये यदि हिरण्यबीजमभविष्यत्...! |१०.९ स्फूर्नथोर्गर्जनं, क्षुद्रलोष्टार्जनम् । १०८.३ हलं किंचुलुको हन्तुं यतते !६१.२९ स्मयमानाः क्षयाहेतवः । १६.३४ हलगताप्राणाकसूले द्रोणा:।८५.१५ स्मयमाना सूकरी स्वर्गीया सुन्दरी।६९.२ हस्तिना दोषे कृते हरिणस्य हर्षो हतः । १६.३७ स्मितं कृत्वा स्वर्ण चोरयति ।६४.२५ हस्तिपकं सादी जयति । १६.३६ स्मितं गजनानां संपत् । ६९.३ "ह-दृहे "ति,“इन्त हन्ते" ति-देवेन स्मितेन सर्वे जीयन्ते । ६९.४ दत्तमुभयम् । १.२१ स्मित्या साधुः साधयति।६९.५ हाटकार्थ नाटकम् । ६५.२१ स्वके ललाटे स्वयमेव लिख्यते।६०.९ हाटकाशया कीटकं त्रोटयति । ५४.९ स्वकीये व साम्राज्यानि गृज । १३.८४ हासयन्तो हाहाकारयन्ति । १६.३८ खग्रामे बेतण्डा परनामे पिष्टपिण्डः। ५५.४ हास्ये समाप्त हुड्युहमारब्धम् । १४.१६ स्वच्छ सरमविज्ञाय कच्छपी हन्तुमुद्यताः। ९२.१९ हास्यैराभाणको प्रस्तरं पुषीकरोति । ९०.१८ स्वपाद स्वयमेव चिच्छित्सति ।७९.६६ "हाहा हूहू" इति द्राडून सौरं गानं सिगृक्षति। ९२.२० स्वप्ने दशकण्ठं कबलीकृत्य जागरितो द्विरेफाय हिडिम्ब हलयितुं हुइकां ताडयति। ७९.६९ साष्टाङ्गं प्रणिपतति। ८३.५४ हिडिम्बाया उदरं हेमलेन किं तृयति ? २१.७ स्वप्ने नन्दनं, जागरे क्रन्दनम् । ८३.५५ हितोपदेशो वा हतोपदेशो वा ? ८१.२२ स्वयं कृतं सुवर्ण परकृतं कुवर्णम्।७१.२९ ।। हीना प्रवचनेन दीनाः संपत्त्या मीनायन्ते स्वयं तङ्कति, सहस्र संसारिणः शङ्कापट्टादुदिधीति। दर्शनोदधौ । १६.३१ स्वयं पश्यतोहरा परांश्चोरान अवन्ति । ७१.३० हीरकं धृत्वा हेग्ने हाहाकारं करोति। ७९.७० हीरहारेण कन्धराया भारेऽपि चास्ता ।२५.६ स्वयं मृदं खादति परमुखेषु च कर्दमं क्षिपति । ७१.३१ स्वयं विनः स्थपत्नी शूर्पणखामभिदधाति । ३१.१६ हूंकारेण लड़ेश्वरं किंकर कुरते। ६३.८ स्वयं सरेति स्वरन् आचार्य, सदा विति हुडो कशेरुक हरेहिन्दोलाय।१६.३९ बदन्ननार्यः । ९६.३० हृदय शुद्ध शान्तिसमृद्धम् । ६७.११ स्वयमशिष्टा परान् भष्टान् भणन्ति । ७१.३२ हृदयङ्गमं रूप, हृदयन्तपा वाच॥६४.२६ स्वरोत्सर्भग्ना। ५६.११ हृदयजय एवं वास्तविको जयः ।२३.८५ स्वर्धन्यां सलिलं नास्ति। ५२.३८ हृदयशुद्धि वदनं वदति । १३.८६ स्वल्पारम्भे स्वर्णप्राप्तिः।२४.१२ हृदयस्य भाषां हृदयालुर्जानीते। ६७.१२ स्वल्पे क्लेशोऽनल्पं भाग्यम् ।२४.१३ हुगते भावे मुद्गरप्रयोगः । १२.२१ स्वस्ति करति,शान्तिं किरति। ६७.१० हर्षयति च धर्षयति च जनतां जनजिहा।९१.९ स्वाद भक्ष्यं श्यापहरति । ५१.३९ हवं हृद्यं च वाक्यं निशितमतिमतां भूमत: स्वान्ते शान्ततमे दरेच दलिते दण्डोऽपि प्रेमपात्रम् ।९१.१० हस्थाऽपि जिह्वा हानि दीपों करोति । १६.४० ११७

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73