Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 40
________________ [६४-६५] आभाणकजगन्नाथः २२. शठाः शास्त्राण्यालभन्ते । २३. सत्यां गप्पवात्यायां सत्यं नरके पतितम् । २४. स्खलित्वा पतन्ति परिमृष्टे चत्वरे । २५. स्मितं कृत्वा स्वर्णं चोरयति । २६. हृदयङ्गमं रूपं, हृदयन्तपा वाचः । ६५. नाटकम् १. अतिशुचमभिनय मृतिमभिनयामि । २. अभिनयजानक्या अष्टौ वल्लभाः । ३. ४. ५. ६. ७. ८. ९. १०. कृशां देवतां कुहनाभक्तो दृशा भाययति । ११. नवीनभीष्मस्य प्रतिसप्ताहं नूतना सन्ततिः । १२. नाटकयोधस्य शब्दकोषे शिञ्जिनीपदस्य अभिनयपटूनाम् आरभट्येव जीविका । अवन्यां पत त्वम्, “अङ्को, अङ्को " इति रोदिमि । आटोपभट्टस्यारभटीं पश्य । आटोपवतो मर्कटस्य लाङ्गले पुष्पगुच्छम् । आडम्बरम् आटोपं गिलति । ओङ्कारो ह्रीङ्कारापेक्षया भयङ्करतरः । करणं मृदोऽदनं, कत्थनं खेलति खे । [८२७] गुञ्जाफलमित्यर्थः । १३. नाटक रामस्य कति सीता: ? ६४.२२. आलभन्ते- किमपि स्पृष्ट्वा सत्यापयन्ति, शपन्ते । ६४.२४. परिमृष्टेसुपरिष्कृते । ६५.९. अदनं भक्षणम् । ६५.१२.खे - आकाशे । ६५.१२. शिजिनी-धनुषो रज्जुः । ५८ आभाणकजगन्नाथः १४. नाटकसाधोराटोप एवाधिकः । १५. नाटके निपुणानां सहस्रं संज्ञाः । १६. पुण्ड्रं धृत्वा पाण्डित्यं नाटयति । १७. बहिः शान्तो बहुरूपधारी । १८. मलीमसबुद्धीनां मनोज्ञोऽभिनयः । १९. म्रियेऽहमित्युक्त्वा मिष्टान्नं भक्षयति । २०. शौभिकानां नाटकमेव शोभनं शीलम् । २१. हाटकार्थं नाटकम् । १. २. ३. ६६. कृतज्ञता १. अमृतं दत्तवद्भ्यो न्यूनतरम् अपूपं वापि देहि । २. गुडपाके दत्ते मृडभूत्या सिञ्चति । ३. सलिलं दत्तवते सार्वभौमत्वं ददाति । [८५१] ६७. सजनाः द्वावपि करौ पावनतरौ । पद्मिना हता पद्धतिरेव पद्धतिः । मनः पवित्रं द्वेषलवित्रम् । [६५-६७] [८४८] ५९ ६५.१६. पुण्ड्र - विशिष्टाभिर्मृद्धिर्भस्मना वा देहे क्रियमाणा पट्टिका स्वकीयश्रद्धायाः संप्रदायस्य च प्रदर्शनार्था । ६५.१८. मलीमसबुद्धीनांमलिनचित्तानाम् । ६५.२०. शौभिकानां नटानाम् । एतेषां प्रस्तावो भाष्ये । ( अष्टा.३.१.२६) ६७.२. पद्मिना गजेन हता गता । हन हिंसागत्योः । ६७. ३. लवित्रम् - कर्तनार्थं साधनम् ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73