Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 48
________________ [८३-८३] आभाणकजगन्नाथः १६. परमेश्वराय पर्युषितं नैवेद्यम् । १७. पातञ्जलं योगमभ्यस्य परमोत्रं शापं ददाति । १८. पाताले कीदृशी पीयूषवार्ता ? १९. पिशाचस्य पटवासकः ! २०. पुण्डरीकात् किं पूतिगन्धः स्रवति ? २१. प्रदीपेन तमः प्रसूतम् ! २२. प्रसूतस्तु मद्यपायी, भर्त्सितास्तु वायुभक्षाः । २३. बुद्धिं वदतां शुद्धिर्नास्ति । २४. बोधं सिसृक्षोः क्रोधः किमर्थः ? २५. भीकराकारः सूकरं दृष्ट्वा थरथरायते । २६. भीमो वामनं विलोक्य ग्रामात् पलायते । २७. मर्कटं पालयित्वा मनोजयाय दीक्षां धत्ते ! २८. मार्दङ्गिकस्य शङ्खेन किं कार्यम् ? २९. मीमांसकस्य मातुलो मीनस्य मांसं मेध्यं मन्यते । ३०. मुदा अतिथौ आगते मृदा अलिम्पन् । ३१. मुमुक्षुर्मण्डूकैः साकं मौनविषयं महावादमारभते । ३२. मृगस्य शृङ्गे दृष्टे मृगाधिपस्य दंष्ट्रा बिभेति ! ३३. यतिपतेः कतिकूपिकामात्रं मद्यम् ? ३४. रात्रौ यक्षादनं, दिवा भिक्षादनम् । ८३.१६.पर्युषितम्-गतरसं, ह्यो वा परह्यो वा सिद्ध आहारः । ८३.१९. पटवासकर सुगन्धद्रव्यं, सौन्दर्यवर्धनार्थं वदने लेपनार्थो द्रव्यविशेषो वा । ८३.२०. पूतिगन्धः- दुर्गन्धः । ८३.२९. मेध्यम् - पवित्रम् । ८३.३४. अदनम्भक्षणम् । ७४ आभाणकजगन्नायः ३५. रामग्रामे रावणः सार्वभौमः । ३६. वटिकाभाण्डे व्याघ्रपोतस्य किं विधेयम् ? ३७. वटो वट एव, घटो घट एव । ३८. वत्सो वृषभो न, सेनापतिः सम्राण्न । ३९. वामनस्य भीमोदरम् । ४०. विक्षुभायां विक्षोभः ! ४१. वेदान्तमधीत्य वैरं वर्धयति । ४२. शशकस्य किं शृगालेन मैत्री ? ४३. शिलीन्ध्रं प्रणन्तुं लाङ्गली प्रयतते । ४४. शुण्डापाने तक्रमन्विष्यति । ४५. शुभाशीर्वाद प्रार्थिते “ श्वभ्रं गच्छ ” इत्याक्रुशत् । ४६. शृङ्गाराय शिखायां शादः । ४७. संन्यस्तुमिच्छोः प्रतिमासं प्रत्यग्रः प्रणयः । ४८. सदने सुतसंततिः कुसुले तुपप्रततिः । ४९. सर्पभ्रान्त्या किंचुलुकम् अमारयन्। ५०. सर्वाङ्गसुन्दरः, किन्तु विग्रः । ५१. सामगानं चिकीर्षोः समागता हिक्का । [८३-८३] ८३.४० विक्षुभावां-छायायाम् । ८३.४४ गुण्डापाने मद्यापणे । ८३.४५.श्वर्भ-नरकम् । ८३.४६.शादः-कर्दमः। ८३.४७. प्रत्यग्रः- नूतनः । ८३.४८. सदने गृहे सुतानामपि संततिरस्ति । न केवलं सुता अपि तु तत्सन्ततिरप्यस्ति । परन्तु किं प्रयोजनम् ? कुसूलं धान्यागारं पालयितुं कोऽपि न सिद्धः । फलत्वेन कीटैर्धान्यानि भक्षितानि । प्रततिः समूहस्तु केवलं तुषाणामेवावशिष्टा सुतास्तत्सुताश्चालसा इत्यभिप्रायः । ८३.४९. किंचुलुकम् गण्डूपदीम्। मृदि वर्तमानं जन्तुविशेषम् Earth worm.८३.५०. विग्रः नष्टनासिकः । ७५

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73