Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 66
________________ आभाणकजगन्नाथ आभाणकजगन्नाथः भूरिदुःस्वस्योपरि नारिकेलपात: ।५१.२८ मयूरवन्मनोहरो व्यंसकवद् विश्वासध्यंसकः । ६४.१५५ भूलोकस्यान्तरले वल्मीकस्यान्तरङ्गे बिलस्यान्तरङ्गे मयूरे दृष्टे महासिंहानामूकम्पः।४६.९ बराहस्य शैत्यमभूदिति हेतोः मरणमेव मनुजानां शरणम् अन्तिमम् । १३.५० पर्वतस्योपरि निर्वाचितः सर्वमठाधिपः मरिचेनारम्भः समाप्ती करम्भः।२४.४ "आक्षि' आक्षि' इति क्षतवान् । ३६.१७ मरुभुवि तडुतां मन्दाकिनी लब्धा ।२४.५ भेषजे पीते रोगो जातः ५०.१० मर्कटं पालयित्या मनोजयाय दीक्षां धत्ते! ८३.२७ भैरवीरागो वा गैरवनरको वा? ९२.१३ मर्कटध्याने मण्डूकः साक्षी।८२.१९ भोगं लिणू रोगं प्राप।१२.१५ मकंटेन नृत्ते मणीचकगुच्छानि तस्मै मयूर भंशानन्तरं मुसल पल्लविताः । ३८.२ समर्पयति । ४०.७ भान्त्वा त्रीन् लोकान् भुङ्क्ते कपर्दिकाम् । ७९.३५ मा विकर्णा भित्तिस्त्रिकर्णा । १६.१७ मघवन्मातई मृष्ट्रा महाश्वेतामहामेचकाजाता।२०.५ मर्दलरारम्भो म्लाना समाप्ति: १७८.२ मठे नष्टेऽपि हठा शिष्टः । ६१.१८ मलीमसबुद्धीनां मनोज्ञोऽभिनयः । ६५.१८ महुकाद् भीता लाहुकं यच्छन्ति । ६३.५ मलिकया सह माजयुद्धम् ।६.४ मत्कुणात् कम्पा मातङ्गेन युयुत्सन्ति ।३.१२ मल्लिका यदि नारिकेलवृक्षे फुचेत्, मम गृहे मतिहीनानाम् अतिरेकः । ७९.३६ कनकवर्षणं भवेत् ।३८.३ मत्ताबलोऽपि मुकरे मुष्टिमेयः ॥८४.६ माधीशोराहकमाच्छाद्यस्वप्रेभावेशेनयुद्ध्यति। मत्या हीना मिच्या बदन्ति । ७९.३७ मल्यमारणेन मत्यरडून्य जीविका । १.९ मशको महानादेन महिषस्य कर्णकुहरं भनक्ति । ६.५ मदिरामत्ता मुदिरान् निन्दन्ति । ७७.२ मशको मृगाधिपं भावयति । ६२.१६ मदीया कर्दम एवं मम कृते पीयूषसागर ।७५.३ मषीविन्दुनिपातेन मदनो मर्कटायते। १६.१८ मदीयो बान्धवः स्वरोऽपि सैन्धवः ॥७५.४ मस्तकं पुस्तके त्यक्त्वा मस्तिष्क मद्यपानां शीधुरेव महादेशिका साधुः । ७७.२ दूरतोऽत्वजत्। ७९.४० मद्यमेव महास्वर्ग81७७.३ मस्तकज्ञानी पुस्तकशानिनं कनिष्ठिकया मधु न सवति मरिचफलात् । १३.४९ धूनयति । ८५.८ मधुरं वचनं श्रुत्या रुधिरगर्त ममा । ७९.३८ मस्तकेषु दशसु मस्तिष्काणि भिक्षानि।४७.१३ मनः पवित्रं देषलावित्रम्। ६७.३ महतां महान् क्लेशः । १३.५२ मनोरथः मृज्यतां पयो रथः साध्यताम् । ८९८ महतां योवृणां मृदा मिलनम् । ४९.२० मन्दं मन्दं महासिद्धिः १५.३ महतामन्तरङ्गे गहना कुहना । १६.१९ मन्दाकिनी गत्वा मृदम् अखादत् । ७९.३१ महाकल्प मर्दले भग्ने महाक्रीज्यस्य कण्ठे मन्दीभूतं मस्तिष्क मेरेये मग्नानाम् । ७७.४ किमयं कण्डू ? ३७.५ मन्मथम्मन्यमानो मुकुरं महक्षु मोटितवान् । ८४.७ महातरुरिति श्रमा स्नुहितरी महान् जायते । ७२.२ मम कष्टं मम कृते बंहिष्ठम् । २.२७ महादेवतासु मृदं खादन्तीषु क्षुद्रा देवताः क्षुधा मया गपे विकीर्णेऽपि ममान्वयः सत्यहरिचन्द्रस्य। अभ्यन्ति।२.२९ महाबलिनोऽपि कदाचिन्महाकोशं मुञ्चन्ति । १३.५२ मम पितुः शृङ्गपुच्छानि न सन्ति । मम तु महाभ्यासेन मायां मर्दयत् । १३.५३ शृङ्गपञ्चक, पुच्छपटू च, तत् कवम् ? ३९.३ महामहोपाध्यायो महोपद्रवकारी। १६.२० मयूरस्य चायां चिन्ता मर्कटस्य चौर्ये चिन्ता ।२.२८ महामहोपाध्यायमहिमान्वितभट्टाचार्यो वर्णमालामेव न जानाति । ८६.१८ मूढेषु हितमुपदिशन् गाडमूडा । ७९.४२ महाशा मोधाशा । १६.२१ मूर्थाचार्यस्य मर्कट: शिष्य: 1८६.१९ महिषस्य किं मार्जार प्रतिमल्ला १६२.१७ मूलं मलिनं व्याख्यासब्यात्। ८७.९ मशिषो मयूरवन्नृत्यन् पतित्वा अस्थि बभज।१९.१० मूले जलं पचेलिमं फलम् ।२५.२ महोना कदाचिन्मृणाला ॥४९.२१ मूषिकं जित्वा मृगाधिपं जय । १३.५५५ महौषधिरभूत् पङ्गमहावैद्यस्प कौशलात्। ५०.११ मूषिकाल्लं मातङ्गमाणवको मर्दयति । ६२.१८ मां चक्रवर्तिनं कृत्वा त्वं राजा वा भव, सामन्तो मृगस्य शृङ्गे दृष्टे मृगाधिपस्य दंष्ट्रा विभेति ! ८३.३२ या भव । ६१.२० मृगाधिपस्य बनेषु शक्तिः , मूषिकस्य बिलेषु माननाशाय महामानवैर्मंत्री । १६.२२ युक्तिः ।८२.२१ मा कृन्तापरवाक्यं स्वगिरा मृगाणां पालनायेहामृगा नियुक्ता ७९.४३ यदि मैत्री तेऽभीष्टा रुचिरा ६८.५ मृतो वेतालः स्थितो ब्रह्मराक्षस: 1१.१० 'मा 'मा' इति क्रोशतां मस्तके मातुलुङ्गेन मृत्पिण्डं महापर्वतं चिकीर्षति।४१.१४ पट्टनम् । १८.६ मृत्पिण्डे विश्वस्य महानदी तितीति । ७९.४४ मार्दनिकस्य शाइखेन कि कार्यम् ? ८३.२८ मृदा जाता मृदं याता। ४१७.१४ मालिन्ये क्षिसे मणीचकै सपर्या । ५२.३ मृदमदन्ति मृदुललिता३।६.६ मिती नष्टायां मुसलेन संभाषे।३.१३ मृदु-लता प्रणिता, मुसलधीचिनुता।८८.८ मिथ्यामतिः सत्वेन शपन् पटहं वादयति । ६४.१६ मृदलेषु मानवास्थम् । ५१.२९ मीनान् ग्रहीतुकामो महोदधौ ममत्र।७९.४१ मेऊ दृष्ट्रा मृत्कुम्भ विस्मरति । ५६.५ मीनापणे महावीरविग्रहं मीमांसते !३६.१८ मोदकं परिवेषितो मूषिको मरिचमणस्त्यिति मीमांसकल्प मातुलो मीनस्य मांस मेध्यं मन्यते । ८३.२९ पुरति । १०.४ मुक्तिकाभान्या शुक्तिकाय पट्टाभिषेका।१६.२३ मोदेवाधे मेदिनी मा उत्सः २४.६ मुखे कारुण्यं करे कार्पण्यम् । ४२.४ मौनवीरा मेकं गिलन्ति।८२ मुखेन हसन्ति सुखेन वसन्ति । ६९.१ मौनव्रते सति किमर्थ मण्डूकेन सख्यम् ?८.४ मुञ्चति जलूका नाञ्चति नक्षत्रिकः । १६.२४ मौनेन कनकाभिषेकोऽपि, कर्दमाभिषेकोऽपि।८.५ मुदा अतिथी आगते मृदा अलिम्पन् । ८३.३० मौनेन मानो न मीयते।८.६ मुद्राद् धातो हृद्राद् वरम् ।२.३० मीनेन मूढा जेतव्या।८.७ मुद्रणानन्तरं द्धताण्डवम् ।८७.१७ मियेऽहमित्युक्त्या मिष्टान्नं भक्षयति।६५.१९ मुद्रणे जाते मुखं म्लानम् ।८७.८ बशे दग्धं यजमानस्य श्मथु।३.१५ मुमुक्षुर्मण्डूका साकं मौनविषये यतोऽस्ति वृषाबाकू, ततो न मृषावाक। १३.५६ महाबादमारभते। ८३.३१ यतिपते कतिकृपिकामात्र मद्यम् १८३.३३ मुरजस्य स्थाने शब्ददम्भः मुनेरस्थाने मौनदम्भ। यदा देवध सुवर्ण वर्षति, तदा मम पितामहाय पीताम्बरं ऋष्यामि।३४.४ मुष्टी में विष्टपत्रयी।६१.२२ बद्रव्यं तद् भवतु, उदरपूर भोजनं भवतु ।२७.६ मुसले किसलयः।३.१४ यहा तदा सिद्धिविनायकस्य सपर्या । ३५.३ मुसलेन हवे लडियते दण्डेन गिरिलडियतः॥८२.२० यवागपायी मुवर्णमौल्यं जिज्ञासते।६१.२३ मुसलो हलं दृष्ट्रा मुखं साचीकरोति । १३.५४ यावान गरिमा तावासँधिमा ८२.२२ मूकत्वं बहूनामेकस्य शिरसि शृङ्गाय । ४९.२२ यूषाक्तमोदनं पीयूपवेदनम्। ५७.६ ११०

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73