Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 64
________________ आभाणकजगन्नाथः देवो वाचा पूर्वदेवश्च वृत्त्या । ६४.६ देशना दुष्यते वर्तनं भूष्यते । ९६.२० देहं सुहृदो दवा दारयति । ६४.७ दैहिक क्लेशा योगेन दूरीभवन्तीति दृष्टिन्यूनस्य दीर्घ भाषणम् । ९५.३ द्रविणं दत्वा मरणं क्रीणाति । ७९.२४ द्रविणे दृष्टे धर्मराजोऽपि पाटञ्चरो बुभूषति । ५४.२ द्रव्यक्ती दूर्वा दरिद्रं देवदारुं नियुद्धे निपातयति । ५४.३ द्राक्षत्सु जनेषु देवं हस्तं प्रसारयति । १३.२६ द्रोणेन दीर्णोत्साहो दुर्योधनेन दर्पितः । ४९.१० यो कोलाहले तृतीयस्य हालाहलम् । १३.२७ द्वारपालो वा धरणीपालो वा ? ४०.५ द्वापि करी पावनतरी ६७.१ नर्दति । ३७.४ नक्तं शुक्तिर्मुक्तवाससा । १६.१३ नमुखी वक्रमुखीम् अपहरति । ८३.१३ नये दर्शिते सुखेन सिद्धिः । ६३.६ नखिगणे निखिलोन केसरी लिखितकं न समं सुभाषितम् । ८९.५ नगरे कलकले प्रवृत्ते नकुलो निद्राति । २७.४ नन्दने स्थित्वा नरके पतति । ७९.२५ नम्रा बुद्धि कम्रा वाणी । ८२.१६ नयनं तुष्टं सर्व मिष्टम्। १३.२८ नरं चिकीर्षुर्वानरं चकार । ८३.१४ नरोऽन्यः शूलीति शिरो मम शिलायां पट्टनीयं किम् ? २.२० नर्तनं चिकीर्षुर्गर्त न्यपतत्। १२.७ द्विपः किं दर्गे प्रतिविम्ब्यत आदर्श ? ८४.५ द्विष्टाः कदाचिन्मिष्टं पाययन्ति । ३.८ नर्दन्तो मर्दयन्ति नीचस्य मस्तके तैलम् । ४९.१४ धगधगावमाने परधामनि धान्यं निर्ज पिपक्षति ॥६४.८ नवकविरचिते रामोदन्ते बालिशनुत्ये नव्यदुरन्ते । धनमर्जय, मानं वर्जय । ५४.४ धनेन क्रीतो दाघाटो दिवारात्रं कुष्णाति । १७.५ मण्डोद दयितो रामः सुग्रीवः शूर्पणखाकाम। ४८.५ नवनीताला निस्सरति । ३.९ धन्यैरन्यैरुक्तमेतच तच । ८८.६ धर्मदोष शीलवतां शर्म शीर्णम् । ४९.११ धर्मवतां दुर्मरणम् । ५८.४ धर्मारण्ये दारुच्छेदः । ५८.५ धर्मे पण्डिताः कर्मेणा वण्डिताः । ४९.१३. 'धा' शब्दस्यानुराधार्थी लगधेनैव धार्यते । ९१.४ धीरस्वर्गः कण्टकवर्गः । ७६.२ धीनीस्ति रासभस्य, हीनास्ति जठरस्य । ५७.५ धूतध्वान्ता विष्टपे भानुभासः क्षीणप्राणा गह्वरोपह्वरेषु । २.१९ धूलिमुत्थाप्य दृष्टिपितेति ब्राह्मक्षति । १७.६ धेर्ये गलिते दण्डे प्रहारः । ५१.२१ ध्यात्वाऽऽत्मानं धुनुते दैन्यम् । ९५.४ ध्वंसोऽस्तु ध्वाङ्क्षस्य, हंसोऽनुक्रियताम् । १९.८ नकुलं लिम्पन्ति तैलेन नागं लिम्पन्ति नवनीतेन।७४.४ नकुलो दस्युरित्युक्ते नहिकुटी नहि नहीति नवापि ग्रहा नोद्धरन्ति निद्रालून् जनान् ॥ ६०.३ नवीनभीष्मस्य प्रतिसप्तारं नूतना सन्ततिः । ६५.११ धर्मनिष्ठानां कर्मपीडा । ५८.३ धर्मराजस्य कर्मपापेन केशपाशस्य क्लेशपाशः। ४९.१२ नवीनभेषजापेक्षया पुराणरोग एव वरम्। १३.३० नवे वयसि नगराजोऽपि नवनीतायते । १३.२९ नाकुजीयं नाशयित्वा नव्यं नरकं निःसारय । ४८.६ नाकुजीये काव्ये नाभस्वत एव नायकः । ४७.९ नाटकयोधस्य शब्दकोषे शिञ्जिनीपदस्य गुज्नाफलमित्यर्थष्ठ । ६५.१२ नाटकरामस्य कति सीता १ । ६५.१३ नाटकसाधोराटोप एवाधिक ६५.१४ नाटके निपुणानां सहस्रं संज्ञा । ६५.१५ नाणके पटिष्ठाः क्रव्ये वरिष्ठाः । ४५.९ नादते नाविक किमातरं कातरात् १२.२१ नानामार्गेषु नाना मरीचिकाः । ९४.४ नाई गलबिलं, न तृप्तमुदरम् । २१.५ नासिकया भूमिस्पृक्षु महामल्लेषु चमरपुच्छ सोस्ता गर्जति । ६१.१२ निकृष्टा निटिलं निन्दन्ति । ६०.४ १०६ आभाणकजगन्नाथः निकृष्टे स्वकीये स्वर्णे नाडिन्धमा न निन्दनीयाः । १३.३२ निरक्षरभट्टाचार्यस्य नानाशास्त्रीति संज्ञा । ८६.८ निरक्षरभट्टाचार्याय नैषधं काव्यम् । ८६.९ निरुत्साहानाम् उरुगायः पन्थाः शव्या ।१३.३२ निर्घृणानामपि नाडी स्पन्दते । १३-३४ निर्जितरते सुन्दरीमणेः कनीनिकैव नास्ति । ८३.१५ निर्मितिकुशला निद्रासने निरताः । १२.८ निर्विकानां वर्यबुद्धिर्देवता । ७९.२६ निःश्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य १३.३१ निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति । १३.३५ निशिताऽपि छुरिका न्यग्रोधं न छिनत्ति । १३.३६ नीचेषु नाराच एवं नीति । ७१.१६ नेच्छामीति द्राक्षित्वाऽधुना नोमीति क्रोशति । १८.५ नैके गुरवो नाना भ्रान्तवः । ८६.१० पङ्कं पङ्कजमभिधाय राहूयेण राराजते । ४५.१० पङ्के मुमूर्षोः पाण्डित्यप्रलापा । २८.६ पऽवलोकिते पङ्कजमवलोक्यते । १३.३७ पडू एव पङ्कजस्य पिता । १.७ पटचरे गतो मानः पट्टची रदानादपि न निवर्तते। १३.३८ पटहनिर्माणाय मूकप्राणिनां मारणम् । ५९.५ पटहस्य कर्कश शब्द एव परमोचितः । ९२.११ पठने लब्धं ज्ञानं रटने नष्टम् । ८६.११ पठित्वा पठित्वा शठोऽभवत् । ८६.१२ पततोऽप्युदरम् उत्तानम् । ६१.१३ पतितं चाटकरं प्रास प्रहरन्ति । ५१.२२ पतिपत्न्योः कलहे शिशुचेष्टितं निर्वाधम् । ३१.६ पतिपल्योः परस्परेण प्रतारणा । ३१.७ पत्नी करेणुः पतिः परमाणुः । ३१.८ पत्नी ताटका पतिः किम्मीरः । ३१.९ निःश्रेणी । ८९.७ परकीया उत्तारका स्वकीया उल्लावकाः। ३३.४ परगृहीयं रन्ध्रं कर्णरसायनं स्वगृहीय छिद्रं कर्णारुन्तुदम् । २.२२ परनिन्दा पायसं पिशुनानाम् । ७१.१७ परमसुन्दरी नर्तकीं दृष्ट्वा पट्ट् पाशबद्ध पादपे ललाग । १९.९ परमात्मा प्रवचनात् पलायते । ९६.२१ परमेश्वराय पर्युषितं नैवेद्यम् । ८३.१६ परवार्तव वाचाटानां विश्वम् । ७.४ परशुविद्या पामरया १३.३९ पराक्षेपः केषाञ्चिद् विराभ्यासः । ७१.१८ परिणयात् प्राक् प्रेष्ठ, परिणयानन्तरं पापिष्ठा । ३१.१० परिणये पुरुसंपत् पुरोहितानाम् । ३०.५ परिणयो वा परितापो वा १३०.६ परितो लम्बमानानि फलानि प्रमादादपि नास्ये पतन्ति । १२.९ परुषवचनानां प्रतिपदं प्रतिपक्षाः । ७.५ पर्पटी कर्तुमजानन् पौरोगवपदवीं काक्षते । ६१.१४ पर्पटीदशनेन भग्नदन्ता कर्परं कथं गिलन्तु ? २३.७ पर्पटीमुत्पाट्य पर्वतमुत्पाटय । १३.४० पर्वताय प्रस्तरदानम् !७९.२७ पलायितायां पिशाचिकायाम् उच्चाटनमन्त्रे मुसलामुसलि । ७९.२८ पाजो नास्ति, राजोत्तमः कथं भवेत् १२३.८ पातञ्जलं योगमभ्यस्य परमोत्रं शापं ददाति । ८३.१७ पातञ्जलेन योगेन स्फीतं तमो हन्ति । ९५.६ पाताले कीदृशी पीयूषवार्ता १८३.१८ पातुं जलं नास्ति, 'पायसं पित्तलपात्रे किम् इति जगर्ज । ६१.१५ पादयोः प्रणिपत्य पादाङ्गलीछिनत्ति । ६४.९ पादावन्यस्य पादरक्षे चान्यस्य । १४.५ पथिकाने पूतन्यै प्रणामपुररम् आमन्त्रणा १७.७ पादे पीडिते पाणी पीयूषम् । २५.१ पथीनां देशनां पवना प्लावयति । ८९.६ पद्मासनं पक्वं संचरहितानाम् । ९५.५ पद्मिना हता पद्धतिरेव पद्धतिः। ६७.२ पद्यमवद्यं नैव वाणी, कष्टकिविटपी न च पापाचरणेन पुण्यसंचयः । ५९.६ पापिष्ठानां पादेषु पुष्पोपहार४ । २.२३ पापिष्ठानां प्रचुरमायुः । ७१.१९ पायसभाण्डे वायसः पतितः । ३६.१६ १०७

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73