Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 59
________________ विषयाणाम् अकारादिसूचिका अत्र दत्ताः संख्या विषयाणां, न तु पृष्ठानाम् । अज्ञानम् ४ अतिभाषणम् ७ अतिमार्दवम् ६ अतिरेका अत्याशा १० अधिकारिणः ७३ अनिच्छा १८ अनुकरणम् १९ अनौचित्यम् १४ अन्नमहिमा ५७ अपकर्ष:२० अपर्याप्ति:२१ अपात्रदानम् ११ अभावुका ९३ अभिमानलेशेनापि हीना: ५२ अर्थानापत्ति:२३ अापत्तिा २२ अव्यवस्थितचित्ता: २८ असंबद्धता ३५ असंबन्धा २६ असंभवा २८ आभाणका ९० आलस्यम् २७ आशिष:१७ इदं हि जीवनम् । उत्कृष्टा अपकृष्टाश्च ७२ उत्कोच:३१ एवमपि कदाचित् ३ कार्यकाला ४० कार्यहीना:४१ कालमहिमा ५६ कुटुम्बम् ३२ कृतघ्नता ७० मूर्वाध ७९ कृतज्ञता ६६ मैत्री ३४ कृपणा ४२ मौनम् ८ कोऽपि गुढा संबन्धः स्यादेव ३७ बन्धुः ३३ क्रोधः ४३ योगः १५ गः ६१ रहस्यम् ८० ग्रन्थो मूलं व्याख्या च ८७ रामायणम् ४७ चतुरतरा:४५ लोकनीति: १३ तस्माजागृत जागृत १६ वरम् ४४ दर्पणा८४ वाग्व्यवहार ११ वार्धक्यम् ८१ दाम्पत्यम् ३१ वाल्मीकीवभिन्न रामायणम् ४८ दीना ५१ विद्या ८६ दृष्टिभेद: ५३ विवाहः ३० धनमहिमा ५४ वैद्यकीयम् ५० धर्मः ५८ वैसादृश्यम् ८३ धर्मसंकटम् । व्यवहारः ८५ धाटयम् ६३ श्रम: २५ धीराः ७६ श्रमराहित्यम् २६ धूर्ताः ६४ संगीतम् ९२ न त्वर्वताम् १५ संघटना १४ नाटकम् ६५ संशोधनं.ग्रन्थसंपादनं च ८८ निराशा १२ सब्जना:६७ नीचा७१ सध्या ६८ पक्षपात ७५ सादृश्यम् ८२ पुण्यं पापं च ५९ सामर्थ्यहीनता ६२ प्रेम्णो महिमा २९ सुभाषितम् ८९ फलज्योतिषम् ६० स्थानमहिमा ५५ मद्यपानम् ७७ स्मितम् ६९ मध्यमा ७४ स्वयंकृतापराध:१७ महाभारतम् ४९ हन्त! भाग्यं जनानाम् २४ मुधा घोषणा ७८

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73