Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 58
________________ आभाणकजगन्नाथ: आभाणकजगन्नाथ परिशिष्टविभाग अर्थान् पुराणानभिनव्यशब्दे रस्यान् रसज्ञा रसयन्तु मन्दम् ॥ १०.संभाषणेषु कवितासु च सज्जनानाम् आभाणकप्रचुरवाक्यगण प्रयुक्तः। सद्वोधनेन भुवि भावुककर्णपालीपीयूषसेकसुभगं कुशलं कृषीष्ट ॥ ११.सप्रासदाानि कलेवराणि प्राज्ञोपदेशा अपि जीवनाड्यः। येषां च ये प्राणकरा गिराणाम् आभाणकास्ते जनतां जुषन्तु ॥ १२.स्वप्रयत्नाभिधो देवः स्वाचार्यो यस्य नापर। जगन्नाथेन तेनेयं तेने तनुतरा कृतिः ॥ ९४

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73