Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 54
________________ [९२-९४] १३. भैरवरागो वा रौरवनरको वा ? १४. रागो रोगः तालो वेतालः, श्रुतिर्विस्मृतिः, गान्धर्ववेदो गर्दभगानम् । १५. लयं प्राप्ता जीवनाडी स्वरैः साकं स्पन्दते । १६. वराहस्य पुरो वेणुनादः । १७. वेणुवादको वेणुना वीणावादकस्य कं कुट्टयति । १८. वेणुवाद्यगता गोधा वादकस्याधरं दशेत् । १९. स्वच्छं स्वरमविज्ञाय कच्छपीं हन्तुमुद्यताः । २०. 'हाहा हूहू' इति द्रान् सौरं गानं सिसृक्षति |[१२४९] १. २. १. २. आभाणकजगन्नाथः ३. ४. ९३. अभावुका अ-रसिकैः सरस्वत्याः करपादभङ्गः । गोमायुर्गौलरागं श्रावितः सन् 'नास्ति रुधिरं नास्ति मांसं नास्ति चास्थी " त्यवदत् । [१२५१] ९४. संघटना अङ्के! संघो भूरिमस्तिष्कभग्नः । एकस्मिन् पद्माकरे नैके पद्मिनो नानापङ्काः । गोष्ठी वा गोष्ठं वा ? नानामार्गेषु नाना मरीचिकाः । ९२.१७.के-शिरः । ९२.२०.हाहा हूहू इति केचन गायन्ती देवगायना वस्तुतः सन्तीति उदन्तकथा। सौरं सुराणाम् इदं दिव्यमित्यर्थः । ९३.२. गोमायुःशृगालः । ९४.२. पद्मिनः-गजाः । ८६ १२. १३. आभाणकजगन्नायः ५. ६. 6. C. ९. १०. सङ्को दुष्टैरो दीर्णः। ११. बहुभिः कुम्भकारैर्भङ्गः कुम्भस्य । भुजबलमेव भूरि भद्रम् । १. २. विचारे मृते विकार उत्थितः । शीर्षाणां वैपुल्यं कार्याणां वैफल्यम् । संघटना वा संघट्टनं वा ? सभायां कण्ठबलमेवाकुण्ठं बलम् । समानस्वान्ताः संमिलन्ति । समितिर्घटिता संमतिस्त्रुटिता । १४. समुदाये संग्रामः । १५. समैरेव सौहार्दम् । १६. हास्ये समाप्ते हुडुयुद्धमारब्धम् । ९५. योगः अरण्यमेव विरक्तानां हिरण्यम् । काचकनेत्राः शोचनीयदृश्वानः पातञ्जलयोगे वाचनिकां रोचयन्ते । [९४-९५] [१२६७] ८७ ९४.१६. हुडुयुद्धम् - मेषाणां परस्परेण ललाटाघट्टनलक्षणं युद्धम् । ९५.२. काचकनेत्राः - नवीनकालिकं काचनिर्मितं स्पेक्टेकल्स (Spectacles) इत्याख्यं सामग्रीविशेषं धारयन्तः । वाचनिकां प्रवचनम् । पातञ्जलयोगे विभूतिपादे सुस्पष्टं दृष्टिशक्तिवर्धनोपाय उक्तः । साधारण्यापि दृष्टिशक्त्या रहिताः सन्तः स्पेक्टेकल्स्धारिणो ये जनाः दृष्टिसामर्थ्याधिक्यसिद्ध्यर्थोपायमुपदेष्टरि पातञ्जलयोगे प्रवचनं दित्सन्ति तेऽनेनाभाणकेन विडव्यन्ते । स्पेक्टेकल्सुधारणं योगे पक्वता चेति परस्परेण विरुद्धे ।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73