Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 41
________________ आभाणकजगन्नाथ आभाणकजगन्नाथ [६९-७० ४. वल्मीकेऽपि वजं वीक्षन्ते विपुलाशया। ५. विशुद्धबुद्धिर्विजयते विश्वम् । ६. श्रद्धालूनां शुद्धा सिद्धिः। __ सर्वत्र गुणदर्शी सौगन्धिकं साक्षात्करोति मरुस्थलेऽपि । ८. सारल्यमेव सौजन्यम्। ९. सुमनसां सकलं समञ्जसम् । १०. स्वस्ति करति, शान्तिं किरति। ११. हृदयं शुद्धं शान्तिसमृद्धम्। १२. हृदयस्य भाषां हृदयालुर्जानीते। ६९.स्मितम् १. मुखेन हसन्ति सुखेन वसन्ति। २. स्मयमाना सूकरी स्वर्गीया सुन्दरी। ३. स्मितं सज्जनानां संपत्। ४. स्मितेन सर्वे जीयन्ते। ५. स्मित्वा साधुः साधयति। [८७४] [८६३] ६८.सभ्या १. आघाटेऽनतिक्रान्ते पश्यतोमारोऽपि प्राणसखः । २. चरिते चारुणि चतुर्दश भुवनानि तव चरणं चुम्बन्ति। ३. चारुचरिता, शान्तिसरिता । ४. भद्रचरितानामपि रौद्रा अपवादा। ५. मा कृन्तापरवाक्यं स्वगिरा यदि मैत्री तेऽभीष्टा रुचिरा। ६. सभ्याद् बिभ्यति सूकराः । misio ७०.कृतघ्नता १. अन्नं जग्ध्वा फूत्करोति। २. अरित्रे करोत्यवधीरणाम् उडुपर्छ । आरूढायामट्टालिकायाम् अधिरोहिण्यां का चिन्ता? उडुप४ फटाटोपमुदधौ करोति। उदरपूरं भुक्त्वा वदनपूरमधिक्षिपति। उपकारे कृते रिपवो भवन्ति। ओदनं दत्तवन्तं जनं रोदयन्ति। ८. ओदने परिवेषिते पाडनं फलम् । ९. करुणायां दर्शितायां कशया प्रहार।। १०. गुड एव गरः संवृत्तः। ११. गुडपाकं लीडा गुरुनिन्दा निष्ठीवति। ६७.१०.करति-करोति। कृधातोः शप् । वैदिकोऽयं प्रयोगः । ६८.१.आघाटेसीमायाम् । पश्यतोमा0-Bandit.६८.५.कृन्त-खण्डय । कर्तयेति वा। ७०.१.जग्वा-भक्षयित्वा। अद भक्षणे। ७०.३.अधिरोहिण्या-निध्येण्याम। ७०.४.उदधी-उदधिविषये। विषयसप्तमी। ७०.८.पाडन-पादेन ताडनम्। मया सृष्टमिदं पदम्। ७०.१०.गर:-विषम्।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73