Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 26
________________ आभाणकजगन्नाथ आभाणकजगन्नाव: ३३.बन्धुः - १. अकारणवैरिणः स्वका एव बन्धवः । २. अगोचरा मूलिका संजीविनी, स्वदृक्चरा रुक् संहारिणी। ३. कृपासिन्धुरेव बन्धुः। ४. परकीया उत्तारका, स्वकीया उत्प्लावका । बन्धुतर्पणात् सिन्धुना संग्रामो वरम्। ६. बन्धुनिर्गमने बाणोद्धारः। ७. बन्धु स्ति, बाधाऽपि नास्ति। ८. बन्धून् प्रीणयितुं भूरि योगासनम्। [४४४] ३४.मैत्री ३६.असंबन्धः अजस्य किं गजस्योन्नत्या ? अजस्य रोदनेन गजस्य किम् ? एतावन्तं कालं कुत्रानैषीरित्युक्ते “श्रीतालमाले पाताले वेतालेन भूतालं तोलयामि स्मे "ति वदति। ४. करिघटेत्युक्ते नरि जटेति वदति। कर्णाकर्णिकया मल्लं पतितं श्रुत्वा भल्लेशपुर्याम् उल्लोलकल्लोला। काको रटतीति कृत्वा घूकं बलवत् प्राहरन् । ७. कानने कोलाहले कृते कर्तर्या नासिकाछेदः । ८. कुलित्थाजीवस्य कीनाशमांसेन किम् ? ९. खाण्डववने खण्डिकाबीजं दग्धमिति गाण्डीवधन्वन पुरस्ताद् गोपालो रोदिति। १०. खुरलीनिरतस्य मुरलीनादेन किम् ? ११. तपश्चिकीर्षु कपिं पालयति। १२. तरक्षो पातेन हर्यक्षस्यास्थिभङ्ग ? १३. ताटकापुरे देवे वृष्टे, तोटकापुरे तदिगिणतोम् ! १४. दद्रुरोगे कद्रूस्मरणम्। १५. देवदत्तं तर्पयितुं रेवणार्य लगुडेन ताडयति। १६... फेरोरग्रे फलानि पक्वानि । ३६.१०. खुरली-युद्धाभ्यासः ।३६.१२.तरक्षो:-hyena's.हर्यक्षस्यसिंहस्य । ३६.१३.देवे वृष्टे-वृष्टी समारब्धायाम् । ३६.१६.फेरो:-शृगालस्य । १. संकटगेहे स्नेहे सावधाना भवत । २. सूकरैः सख्याद् सारसै४ सङ्गं, वरम्। [४४६] ३५.असंबद्धता १. इत: शुण्डापि नास्ति तत: पुच्छमपि नास्ति । २. के यदि पादरक्षा किरीटं किं करोतु ? ३. यद्वा तद्वा सिद्धिविनायकस्य सपर्या। ४ि४९] ३३.२.रुक-रोग। 'अहितो देहजो व्याधिर्हितमारण्यमौषधम्'।३४.२. सङ्कम्-युद्धम् ।३५.२.के-शिरसि । 'कं शिरोऽम्बुनि' इति कोषः प्रसिद्ध एव ।३५.३.सपर्या-पूजा।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73