Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath
View full book text
________________
[४७-४८]
आभाणकजगन्नाथ
आभाणकजगन्नाथ:
[४८-४१]
नाकुजीये काव्ये नाभस्वत एव नायकः । १०. पुरे श्रान्तिर्वने शान्तिः। ११. फेरुणा युद्ध्यतः पुण्डरीकस्यापि चण्डव्रणा। १२. भग्नं चापं लग्नं श्रेयः। १३. मस्तकेषु दशसु मस्तिष्काणि भिन्नानि । १४. मृदा जाता मृदं याता। १५. रामोऽपि वामोऽभवत्। १६. वरौ वा ज्वरौ वा ? १७. वालुकाराशिय॑न्तरं न भनक्ति। १८. संन्यासी नाट्यकर पिशाचाद् घोरतरः । १९. साहसे साध्वसं न। २०. सुप्ता सर्पिणी कशया जागरिता।
४८. वाल्मीकीयभिन्नं रामायणम् १. अबद्धेषु कथानकेष्वशुद्धं प्रवचन विरुद्धविज्ञानानाम् । २. अभिनवायां रामकथायां पवनपुत्रस्य पुच्छपञ्चकम् । ३. अभिनवो वाल्मीकिरतिकायेन यतिधर्म
ग्राहयामास।
४. कवीबुभूषुणा शवीभूतं नवीनं रामायणं सृष्टम्। ५. नवकविरचिते रामोदन्ते मन्दादृत्ये नव्यदुरन्ते ।
___मण्डोदर्या दयितो रामः सुग्रीवः शूर्पणखाकाम | ६. नाकुजीयं नाशयित्वा नव्यं नरकं निसारय। ७. प्रत्यग्रे प्राचेतसीये प्रहस्तस्य पत्नी परशुराम
पाडयति। ८. रेफेण रचिते रामीयचरिते प्राभञ्जने पल्य
पञ्चसहस्रम्। ९. वामलूरीयं विध्वस्य वामं वृत्तान्तं वमति। १०. सप्रयोजनं कर्म नास्ति चेद्, विप्रतीपं रामायणं
कुरु।
४९.महाभारतम्
१. अक्षधूर्ताद् रक्षसां गणो वरः।
४८.४.कवीबुभूषणा-कविर्भवितुमिच्छुना। ४८.५.राम+उदन्ते-वार्तायाम्। अत्र प्रासङ्गिक किञ्चित् । दन्तकथेति प्रयुञ्जानो लोकोऽपभ्रंशते। उदन्तकथेति तु संस्कृतत्वधर्मवान् प्रयोगः । 'वार्ता प्रवृत्तिवृत्तान्त उदन्त' इति वदन् अमरोत्र शरणीकरणीयः । मन्दादृत्ये-केवलं मन्दैरेवादरणीये। क्यप्। ४८.६.नाकुजीयंवाल्मीकिरामायणम् । चत्वारिंशेपुटेटिप्पणी दृश्यताम्।४८.७ प्रत्यगो-अभिनवे। प्राचेतसीये-प्राचेतसो वाल्मीकिस्तदीये। ४८.८.रेफेण-नीचेन । प्राभञ्जने:प्रभजनो वायुस्तत्सुतस्य हनूमतः । ४८.९.वामलूरीयं-वामलूरो वल्मीकस्तजो वामलूरो वाल्मीकिस्तदीयम् । वामम्-विरुद्धम्। ४८.१०.विप्रतीपं-विरुद्धम्। ४९.१.अक्षधूर्तात्-द्यूतक्रीडायां चतुरात्।
४७.९.नाकुजीये-वाल्मीकीये। (नाकुर्वल्मीकस्तो वाल्मीकिस्तदीये) नाभस्वत:-नभस्वतो वायोरपत्यं हनूमान् । ४७.११.फेरुणा-शृगालेन। पुण्डरीकस्य-व्याघ्रस्य । ४७.१७.व्यन्तरं-पिशाचविशेषम्। ४७.१९. साध्वसम्-भीति।
४०

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73