Book Title: Sampratinrup Charitram
Author(s): Chaturvijay
Publisher: Parshva International Shaikshanik aur Shodhnishth Pratishthan
Catalog link: https://jainqq.org/explore/002360/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् संप्रतिनृपचरित्रम् संशोधक :- चतुरविजयो मुनि : (ईसवी संवत् 1920 वर्षे प्रकाशितस्य पुनर्मुद्रणम्) पार्श्व ईन्टरनेशनल एज्युकेश्नल और रीसर्च फाउन्डेशन, आंबावाडी, अहमदाबाद 380 015 Page #2 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृकम् संप्रतिनृपचरित्रम् संशोधक :- चतुरविजयो मुनि : (ईसवी संवत् 1920 वर्षे प्रकाशितस्य पुनर्मुद्रणम्) पार्श्व ईन्टरनेशनल एज्युकेश्नल और रीसर्च फाउन्डेशन, आंबावाडी, अहमदाबाद - 380 015 Page #3 -------------------------------------------------------------------------- ________________ पार्श्व आन्तरराष्ट्रीय ग्रंथमाला-9 संप्रतिनृपचरित्रम् पुनः मुद्रण प्रकाशक: डओं. एस. एस. सिंघवी मेनेजींग ट्रस्टी पार्श्व ईन्टरनेशनल एज्युकेश्नल और रीसर्च फाउन्डेशन, 4-e, राम्य एपार्टमेन्ट, केतव पेट्रोलपंपके सामने आंबावाडी, अहमदाबाद - 380 015 मूल्य रूपिया : 20 नकल : 500 प्राप्तिस्थान : सरस्वती पुस्तक भंडार 112, हाथीखाना, रतनपोल, अहमदाबाद-380001 फोन : 5656692 मुद्रक राकेश एच. शाह राकेश कोम्प्युटर सेन्टर 272, सेलर, बी. जी. टावर दिल्ही दरवाजा, अहमदाबादा-4. फोन : नं. 630 3200 Page #4 -------------------------------------------------------------------------- ________________ General Editors' Foreword We are grateful to Acharya Vijayapradyumnasuriji for allowing us to reprint the Samprati Nrpa Caritram was edited by late Chaturvijayaji Muni and which was since long out of print. Date: 21-12-1999 H. C. Bhayani Page #5 -------------------------------------------------------------------------- ________________ // nivedanam // श्रीसंप्रतिक्षितिपतेर्वरपद्यबद्धं सम्यक्त्वपोषकमिदं भविनां चरित्रम् । नुन्नः प्रतापविजयेन मुनीश्वरेण हर्षादशोधयमहं लघुधीधरोऽपि ॥ 1 ॥ . आदाविहास्ति नहि मंगलमस्तदोषं प्रान्ते प्रशस्तिरपि नो चरितस्य कर्तुः । निष्कासितं मतिधनेन कुतोऽपि केना-पीत्थं विकल्पनमिहाकरवं स्वचित्ते ॥ 2 ॥ जीर्णप्रतापविजयो मुनिरिद्धबुद्धि-दत्ते स्म शोधनविधौ निजपुस्तकं मे। सज्ज्ञानभानुरनिशं वृजिनान्धकार-हृत् प्रादुरस्तु हृदये विमलं तदस्य ॥ 3 ॥ यंत्रोभ्दवा याऽत्र भवेदशुद्धि-दृग्दोषजाता यदि वा ममापि । संशोधयिष्यन्ति बुधा विधाय कृपां मयि स्वच्छहदो मुदा ताम् ॥ 4 ॥ रसाब्धिजिनसंख्ये(2446)'ब्दे वीराद्दर्भावतीपुरि । निवेदनमलेखीदं चतुरेणाल्पधीमता ॥ 5 ॥ Page #6 -------------------------------------------------------------------------- ________________ किंचित् प्रास्ताविक जैन साहित्यमां करुणादानना दृष्टांतरूपे संप्रति राजानी कथा अनेक स्थळे मळे छे. संप्रति विषयक प्राचीन उल्लेखो सौ प्रथम नीशिथचूर्णिमां प्राप्त थाय छे. त्यां आटली विगतो मळे छे : ते मौर्य सम्राट अशोकना पुत्र कुणालनो पुत्र हतो. अशोकना पौत्रोमां ते सौथी सबळ हतो. तेणे उज्जयिनीमां रही शासन करेल अने सुरढ (सोरठ), अंध (आंध) तथा द्रमिल (द्राविड प्रदेश) जीती मौर्य साम्राज्यमां भेळव्या हता. उत्तर-पश्चिम भारतमांथी साधुओ अने यात्रीओ दक्षिणमां जई शके ते माटे तेणे पर्वतो अने जंगलोमांथी रस्ता कराव्या हता. तेणे अनेक जिनमंदिरोनी स्थापना करी हती. ते प्रसिद्ध श्वेताम्बराचार्य आर्य सुहस्तिसूरिनो भक्त श्रावक हतो. पूर्वजन्ममां अत्यंत रंक हतो अने आ सुहस्तिसूरि द्वारा ज बोध पामी पोताना करुणादानना उत्तम कर्मथी पुन्योपार्जन करी पछीना भावमां राजकुळमां जन्मी फरी A. सुहस्तिसूरिना संसर्गमां आवतां जिनभक्त बन्यो हतो. आ कथा पल्लवित थई प्राकृत अने संस्कृतनी विविध कृतिओमां प्राप्त थाय छे. स्वतंत्ररूपे लधु पद्यरचना रूपे बे - एक सप्रतिचरित प्रकाशित थयानो जैन साहित्यना बृहईतिहास (भा-6)मां उल्लेख छे. तेमां एक हीरालाल हंसराज द्वारा जामनगरथी प्रगट थयेल, जेना प्रकाशन वर्षनी नोंध नथी. जयारे बीजुं ते आ पुस्तिकामां प्रगट करवामां आवे छे ते आत्मानंद जय ग्रंथमाळा (डभोई)नुं अमदावादथी सं. 1976मां प्रकाशित थयेल. बन्ने एक ज छे के जुदा ते जाणी शकायुं नथी. 1. प्रस्तुत कृति संस्कृत भाषामां 461 पघोमां रचायेल छे. कृतिना कर्ता अने समयनी कोई नोंध मळती नथी. मुनिश्री चतुरविजयजीए आनुं प्रथम संपादन करेल. कृतिना अर्धा उपरान्त भागमां संपतिना दादा चन्द्रगुप्त अने तेना महामंत्री चाणक्यनी कथा आपेल छे. नंद वंशनो नाश करनार अने चन्द्रगुप्तने राज्य अपावी मौर्यवंशनी स्थापना करावनार महामात्य चाणक्य भारतीय ईतिहासमां Page #7 -------------------------------------------------------------------------- ________________ तेनी कूटनीति माटे प्रसिद्ध छे. आ चाणक्यनी कथा पण चूर्णिओ अने खास करीने नीशिथचूर्णिमां मळे छे. चाणक्य-चन्द्रगुप्तनी कथा अने संप्रतिनी कथा बन्ने अलग अलग रीते पाछळना जैन साहित्यमां पल्लवित थयेली जोवा मळे छे. आचार्य भद्रेश्वरसूरिनी बृहत्काय कृति "कहावलि' (लगभग विक्रमनी 11मी शताब्दि) अने A. हेमचन्द्रसूरिना "परिशिष्टपर्वमां पण बन्ने कथानको अलग स्वरूपे मळे छे. पूर्णिमागच्छना A. मानतुंगसूरिना "jayaMticarita'nI वृत्ति तेमना ज शिष्य मलयप्रभसूरिनी 6600 श्लोक परिमाणनी मळे छे. तेमां pa6 कथानको प्राकृत भाषामां छे जेमां एक संप्रति-चरित छे एवी नोंध जैन साहित्यना बृहद् ईतिहास भादमां छे. ते ज रीते 12मी सदीमां थई गयेल बृहद्गच्छना आ नेमिचन्द्रसूरिनी "AkhyAnakamaNikoza'nI आम्रदेवसूरिरचित वृत्तिमां सामायिकफवर्णना अधिकारमां "संप्रतिराजाकथानक' नामे प्राकृत भाषामां रचेल लघुकथा मळे छे. आ उपरांत अनेक टीका ग्रंथो अने कथाकोशोमां प्रस्तुत प्रचलित कथानक होवानो संभव छे. 1-11-99 2. म. शाह अमदावाद Page #8 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ ॥ श्रीमद्विजयानन्दसूरीश्वरक्रमकजेभ्यो नमः ॥ ॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥ आसीदिहावसर्पिण्यां, चतुर्विंशो जिनेश्वरः । आत्तलोकातिगैश्वर्यः, श्रीवीरस्त्रिजगत्प्रभुः ॥ 1 ॥ स्वामिना च सुधाख्यः, पञ्चमो गणभृद्वरः । भविष्यत्येष सन्तानी-त्यध्यास्यत निजे पदे ॥ 2 ॥ शिष्यस्तस्याभवज्जम्बू-र्जाम्बूनदसमप्रभः । नादाल्लोभादिवान्यस्य, केवलश्रियमाप्य यः ॥ 3 ॥ अजायत विनेयस्तत्-प्रभवः प्रभवः प्रभुः । व्रतेऽप्यभून्मनोहारी, नृणां शैली हिदुस्त्यजा ॥ 4 ॥ अन्तेवासी स तस्यासीद्, भट्टः शय्यंभवः पुनः । आतीर्थस्थायि यश्चक्रे, दशवैकालिकश्रुतम् ॥ 5 ॥ यशोभद्रो यशोभद्रः, सूरिस्तस्मादजायत । पुनस्ततोऽपि संभूतः, सम्भूत इति विश्रुतः ॥ 6 ॥ भद्रवाहुर्भद्रबाहु-मुख्योऽभूद्रणभृत्ततः । निर्युक्तयः कृता येन, श्रुतसद्मप्रदीपिकाः ॥ 7 ॥ युगप्रधानतां भेजे, स्थूलभद्रस्ततः परम् । यस्तृणीकृतकन्दर्पः, पश्चिमः श्रुतकेवली ॥ 8 ॥ शिष्यौ बभूवतुस्तस्य, महागिरिसुहस्तिनौ । निरस्ताऽशेषतमसौ, सूर्याचन्द्रमसाविव । / 9 / / पृथक् पृथग्गणं दत्त्वा, गुरुणा स्थापितावपि । गाढस्नेही सतीर्थ्यत्त्वा-दभूतां सहचारिणौ ॥ 10 ॥ Page #9 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ अन्यदा तौ विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलैकाश्रयालाभात्, तस्थतुः पृथगाश्रयौ ॥ 11 ॥ तदा वर्तते कालः, कालवदर्भक्ष्यभोजिनाम् । स्वसेऽपि दृश्यते यत्र, नाऽनलेशाऽपि तैः क्वचित् ॥ 12 ॥ साधुसंघाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ 13 ॥ अभ्युत्तस्थौ मुनी दृष्ट्वा, सहसा रभसाद्धनः । उदञ्चदुञ्चरोमांचः, प्राणंसीच्चातिभक्तितः ॥ 14 ॥ अथाऽऽदिशत् प्रियां सिंह-केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं, येनैतौ प्रतिलाभये ॥ 15 ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥ 16 ॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थे तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ॥ 17 ॥ अहो धन्याः कृतार्थाश्च, जगत्यत्रत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि । / 18 ॥ नूनं भिक्षुकताऽप्येषां, स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ 19 ॥ दैन्यं प्रकाशयन्तोऽपि, नारका इव मादृशाः । नान्नलेशमपि क्वापि, लभन्ते तु कुतो pi'hi ॥ 20 ॥ दैन्यातिरेकाद्यत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितैः ॥ 21 ॥ . साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यमू किञ्चत्, कारुण्यात् करुणाधनौ । / 22 / / Page #10 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् । / विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका-वेव स्वामी गुरुः पुनः ॥ 23 ॥ सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांश्चाऽग्रे, याचते स्म गुरूनपि ॥ 24 ॥ गुरुराख्यायि साधूभ्या-मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव-स्ततस्तद्विषयं ददुः ॥ 25 ॥ महान् प्रवचनाधारो, नूनमेष भ्विस्स्य्ति। इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥ 26 ॥ व्रतं गृह्णासि चेद्भद्र ! ततो दास्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, कः कल्याणं न वाञ्छति ॥ 27 ॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ-माहारांस्तांस्तथाविधान् ॥ 28 ॥ वातसंभृतभस्त्रेव, ttshcaasphuritodrH|| क्षणं शेते स्म मध्यान्हे, श्राद्धभुक्त इव द्विजः । / 29 ॥ .. अतिस्निग्धेऽतिमात्रे च, तबाजीर्यत्यथाशने । शूलाऽश्व इवावेल्ल-ज्जातगूढविसूचिकः ॥ 30 ॥ ततो गुरुर्बभाषे तं, किं किञ्चिद्वत्स !भोक्ष्यसे? / सो वदत् किं प्रभो स्यात् क्षुत्, कल्पद्रोरपि सन्निधौ ॥ 31 ॥ सांप्रतं किन्त्विदं याचे, स्यातां च त्वत्पदा गतिः । इति जल्पन्ननल्पात्तिः, प्रक्षीणायुर्व्यपद्यत ॥ 32 ॥ सामायिकस्याव्यक्तस्य, प्रभावादुदपद्यत । रंकः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥ 33 ॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लन्निःप्रतिमल्लश्री-र्गोल्लदेशः सुखैकभूः ॥ 34 ॥ . Page #11 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् । / ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुतः । बहुधान्यमनोहारी, गोरसाढ्यः सुकाव्यवत् ॥ 35 ॥ चणीति ब्राह्मणस्तत्र, सच्चरित्रः पवित्रधीः । अर्हद्धर्मविश्रुद्धात्मा, श्रद्धालुः श्रावकोत्तमः ॥ 36 ॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुद्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् । / 37 ॥ आगुस्तत्रान्यदाऽऽचार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च, नृपास्थान्यामिव स्थिताः ॥ 38 ॥ तदा च तत्र तत्कान्ता' सूत सूनुं चणेश्वरी । प्ररूढदाढं प्रागेव, प्राचीवाकै स्फुरत्प्रभम् ॥ 39 ॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे ततः । चक्रे चाणिक्य इत्याख्या-मुत्सवेन महीयसा ॥ 40 ॥ ततश्चणी तनूजं तं, वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ, पृच्छति स्म च तत्फलम् ॥ 41 ॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यनेष महाराजो, भविष्यति महामतिः ॥ 42 ॥ अथ सोऽन्तर्गृहं गत्त्वा, दध्यौ सूनुर्ममापि किम् । कृत्त्वाऽनर्थावहं राज्यं, गमिष्यत्यधमां गतिम् ॥ 43 ॥ ततः प्रघृष्य तद्दाढा-श्चणी वालकरश्मिना (?) / गुरोरावेदयामास, स्वरूपं तद्यथाकृतम् । / 44 ॥ गुरुः प्रोवाच तं (तां) भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥ 45 ॥ त्वया यद्यप्यघृष्यन्त, दाढाः सूनुस्त्थाप्य्सौ। बिम्बं किंचिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥ 46 ॥ Page #12 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् । / अथ प्रवर्धमानः स, चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या-ल्लभ्यं घनमिवाददे ॥ 47 ॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥ 48 ॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीवितृष्ण एवाऽस्था-द्वर्षास्विव सदैव सः ॥ 49 / / अन्यदा दयिता तस्य, भ्रातुः परिणयोत्सवे । ययौ पितृगृहं तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥ 50 ॥ तासां महेम्यकान्ताना-मीयुषीणां mhaashriyaa। मातापित्रादयः सर्वे, कुर्वत्यत्यन्तगौरवम् ॥ 51 / / काचिदभ्यंगयन्त्यंग-मुद्धर्तयति चापरा । काऽपि स्त्रयति स्नेहा-द्विलेपयति काऽपि च ॥ 52 ॥ काऽपि संस्कुरुते पादौ, काऽप्यावधात्यलंकृतीः । चीणयन्ति च ताः काश्चि-दुपातैर्हस्तशाडकैः ॥ 53 ॥ उपचारवचोभिश्च, सदाप्युल्लापवन्त्यपि । किं बहूक्तेन राज्ञीवत्, सर्वेऽप्पाराधयन्ति ताः । / 54 ॥ कार्यते कर्म दासीव, चाणिक्यस्य पुनः प्रिया। दरिद्रदयितेत्याप, सत्कृतिं न कुतोऽपि सा ॥ 55 ॥ विवाहानन्तरं ताश्च, दिव्यचीनांशुकादिभिः । सत्कृत्य सपरीवाराः, प्रेष्यन्ते स्म सगौरवम् ॥ 56 / / दत्त्वा चाणिक्यपत्यै च, वाससी गोणिविभ्रमे । गच्छेर्वत्सेऽध्वगैः सार्ध-मित्युक्त्वा प्रेषिता गृहात् । / 57 / / ततः सा|'चिन्त्य्द्धिग्धिग्, दारिद्रयमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥ 58 ॥ Page #13 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ पराभवमिवोझंती, ddgbhyaamshrumissaatttH| आजगाम गृहं पत्यु-नवा-म्बुदसमानना ॥ 59 ॥ प्रियः पप्रच्छ किं खिने-वागताऽपि पितु-गुहात् । नोचे किश्चित् पुनर्बाढं, पृष्टाऽऽख्यत्तं पराभवम् । / 60 ॥ . तच्छ्रुत्त्वा सोऽपि सङ्कान्त-तत्खेदवदचिन्तयत् । अर्थ एव हि गौरव्यो, न कौलिन्यं न वा गुणाः ॥ 61 ॥ कलावानपि राजाऽपि, न भाति क्षीण-वैभवः । कुवेरोऽप्यकुलीनोऽपि, श्लाघ्यते धनवान् पुनः । / 62 / / वित्ताढय एव सर्वत्र, प्रतिष्ठां लभते जने । काञ्चनश्रियमाबिभ्र-न्मेरुः क्षितिभृतां धुरि । / 63 / / सत्यां भवन्त्यसन्तोऽपि, यान्त्यां सन्तोऽपि यान्ति च । यया सार्द्ध गुणाः सर्वे, सा श्रीरेकैव नन्दतु । / 64 ॥ अर्थश्चिन्तामणिरिव, चिन्तितार्थप्रसाधकः । तन्मयाऽप्यर्जनीयोऽसौ, तदेकमनसाऽधुना ॥ 65 ॥ श्रुतश्च पाटलीपुत्रे, नन्दो विप्रसुवर्णदः । ततस्तं मार्गयामीति, ध्यात्त्वा तत्राशु सोऽगमत् ॥ 66 / / प्राविक्षच्च नृपावासं, दैवात् केनाप्यवारितः । आक्रम्य राजवद्राज-सिंहासनमु-पाविशत् ॥ 67 ॥ इतः स्नातविलिप्ताङ्गः, सर्वालङ्कारभूषितः । नैमित्तिकभुजालम्बी, तत्रागानन्दभूपतिः ॥ 68 ॥ पुस्चाणिक्यमालोक्य नृपमूचे निमित्तवित् । देवायमेवमासीनो, धत्ते त्वद्वंशपशुताम् ॥ 69 ॥ अरोषयद्भिस्तदैव ! साम्ना च विनयेन च । असावुत्थापनीयोऽस्माज्ज्वालितेन किमग्निना ? / / 70 / / Page #14 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ राजादेशात्ततो दास्या, दत्तं तस्यान्यदासनम् । / उक्तश्चैवमिहास्व त्वं, द्विजाराजासनं त्यज । / 71 / / सोऽथ दध्यौ न युक्तं त -द्यददत्तासनासनम् । अयुक्ततरमेतञ्च, यदुत्थानं ततोऽपि हि ॥ 72 / / विमृश्येति स तामूचे-'त्र मे स्थास्यति कुन्न्द्दिका। ततस्ताममुचत्तत्रा-न्यत्र न्यास्थत् त्रिदण्डकम् ॥ 73 ॥ 'यज्ञोपवीतमन्यत्रे -त्यमुचद्यद्यदासनम् । रुरोध तत्तदन्यान्यै-रासनं स ग्रहात्तवत् ॥ 74 ॥ धृष्टोऽयमिति राज्ञाऽथ, धृत्त्वा, पद्भ्यामकर्ण्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥ 75 ॥ कोषभृत्य-महामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं, महाद्रुममिवानिलः ॥ 76 ॥ शिखां बध्ध्वा च चाणिक्य -स्ततोऽवोचद्रुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥ 77 ॥ रोचते त्वत्पितुर्यत्तत्, कुर्यास्त्वमिति वादिनः । दत्त्वार्द्धचन्द्रं तं नन्द-पत्तयो निरसारयन् । / 78 ॥ स निर्यश्च पुराद्दध्यौ, कषायविवशात्मक : / अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा ॥ 79 ॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे । नोपहासास्पदैः स्थातुं, शक्यं जीवद्भिरन्यथा ॥ 80 ॥ तत्कथं स्यादिति ध्यातु-र्गुरुवाक्यं मनस्यभूतू । भविष्यत्येष चाण्क्यिओ , बिम्वान्तरितराज्यकृत् ॥ 81 ॥ प्रतीच्यामप्युदेत्यंश्रु-विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्यार्षवचस्तु न ॥ 82 ॥ Page #15 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ ततो बिम्बपरीक्षार्थ, परिवाड्वेषमादधत् । मयूरपोषकग्राम, नान्दं सोऽगात् परिभ्रमन । / 83 / / प्रविवेश च भिक्षार्थ, स महत्तरमन्दिरम् । उद्धिग्नैस्तज्जनैः पृष्टो, भगवन् ! वेत्सि किञ्चन । / 84 ॥ सोऽवदत् वेद्मि निःशेषं, तमथोचे महत्तरः । तहिं पूरय मत्पुत्र्या-श्चन्द्रमःपानदोहदम् । / 85 / / यतः साऽस्ति तदप्राप्त्या,प्रस्थितेव य्माल्ये। तदेनं पूरयन्नस्या-स्त्वं जीवातुर्भवाधुना । / 86 ॥ अवतीर्णोऽस्ति गर्भेऽस्या, राज्याह: कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा-च्चाणिक्यस्तमभाषत ॥ 87 / / दोहदं पूरयाम्यस्या-श्चैद् गर्भ मे प्रयच्छत । प्रपन्नं तेन तद्यस्मा-ज्जीवन्ती गर्भभृत् पुनः । / 88 ॥ स ततः साक्षिणः कृत्वा-'कारयत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥ 89 ॥ अधः सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः-प्राप्तेन्दुप्रतिबिम्बभाक् ॥ 90 ॥ चाणिक्यस्तां सुतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्रै-रत्राऽऽकृष्यैष तत्पिब । / 91 / / चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥ 92 / / गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम् । अर्द्धपीते स ऊचे ता-miyA~llokArthamastviti // 93 // तयोक्ते नेति सोऽवादीत्, पिब तर्हान्यमत्र तां । लोकार्थमानयिष्यामी-त्येवं श्रद्धामपूरयत् । / 94 / / Page #16 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ अथोत्पादयितुं द्रव्यं स धातुविवरेष्वगात् । धातुर्वादैश्च तत्प्राज्य-मुत्पाद्य पुनरागमत् ॥ 95 ॥ ददर्श तत्र चाणिक्यः सर्वलक्षणधारिणम् । क्रीडन्तं दारकं राज- नीत्या संवसथाद्बहिः ॥ 96 ॥ पुरिमालिख्य - निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भैः, सामन्तादिपदे कृतैः ॥ 97 ॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्वरं । द्दष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थमूचिवान् ॥ 98 ॥ ममापि दीयतां किञ्चिद्देवेत्याकर्ण्य सोऽभ्यधात् । विप्रैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ 99 ॥ स स्माहइतान्यहं गृह्णन्, मार्ये गोस्वामिकैर्न किम् ? / स ऊचे किं न जानासि वीरभोज्या वसुन्धरा ॥ 100 ॥ औदार्यशौर्यविज्ञानै-स्तं बालं स विदन्नपि । कस्यायमिति पप्रच्छ, कञ्चिड्डिम्भं स ऊचिवान् ॥ 101 ॥ महत्तरस्य दोहित्र - श्चन्द्रगुप्तोऽयमाख्यया । गर्भस्थोऽप्येष निःशेषैः, परिव्राजकसात्कृतः ॥ 102 ॥ ततो हर्षेण चाणक्य-श्चन्द्रगुप्तमभाषत । आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् ॥ 103 ॥ करोमि सत्यं राजानं, क्रीडाराज्येन किं तव । इत्युक्त्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ 104 ॥ मेलयित्वा धनैस्तैश्च, चतुरङ्गं महद्वलम् । चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री बभूव च ॥ 105 ॥ सर्वौघेण ततो गत्वा -: -'वेष्टयन्नन्दपत्तनम् । कारागार इवाऽरोत्सीत्, तत्र धान्यादिकं विशत् ॥ 106 ॥ Page #17 -------------------------------------------------------------------------- ________________ 10 // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ नन्दोऽपि सर्वसामग्रया, निःसृत्य नगराद्वहिः । मन्दरादिरिवाऽम्भोधि, गाहयामास तद्बलम् ॥ 107 ॥ नन्दसैन्यबलेनाथ, चन्द्रचाणिक्ययोश्चमूः । अभ्रावलीव वात्याभि-र्गता सर्वा दिशोदिशम् ॥ 108 ॥ ततश्च चन्द्रचाणिक्या-वारुह्याऽश्वं पलायितौ । निवृत्य मेषवद्भूयः, प्रहर्तुं तौ दिशैकया ॥ 109 / / मा स्मोपलक्षयेत् कोऽपी-त्युज्झित्वा तुरगौ पथि । अरोहतां सरःपाली, यातौ पादप्रचारतः । / 110 ॥ सादिनं चैकमन्वाग-च्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं वासांसि, रजकं स्माह तीरगम् ॥ 111 ॥ अरेरे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दगृह्याः प्रगृह्यते, चन्द्रगुप्तस्य सादिभिः ॥ 112 ॥ तच्छ्रत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्दगुप्तस्तु नीरान्तः, स्थगितः पद्मिनीवने ॥ 113 ॥ स च सादी तदावादी-चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रचाणिक्यौ, यान्तावन्नेति साऽभ्यधात् ॥ 114 / / चाणिक्यो न मया दृष्ट-श्चन्द्रगुप्तस्तु तिष्ठति । निलीनः पद्मिनीषण्डे, तापाक्रान्तमरालवत् । / 115 ॥ दृष्ट्वा साद्यपि तं स्माह, क्षणं बिभृहि मे हयम् । तेनउच्यत बिभेम्यस्मा-त्तमाबध्य ततस्तरौ ॥ 116 ॥ जले प्रवेष्टुं मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खङ्गेन, चाणिक्यस्तमसाधयत् ॥ 117 / / पुनर्वावपि तस्याश्व-मथारुह्य पलायितौ । गत्वा च कियन्ती भूमि, तमपि प्रागिवोज्झताम् ॥ 118 ॥ Page #18 -------------------------------------------------------------------------- ________________ 27 // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ देवाज्ञाया तदेतहि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सपर्याद्यै-र्भवावृद्धि करोम्यहम् ॥ 311 ॥ ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृष्ट्वाऽर्चा न्यस्य चोपान्तं, धूपाङ्गारं गतः कुधीः ॥ 312 ॥ चाणिक्योप्यग्निना तेन, तप्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥ 313 ॥ अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले । रे जीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥ 314 ॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किञ्चिन्नानुव्रजत्यपि ॥ 315 ॥ याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । तासामसौ न लक्षांशे-'प्याग्नेयी वेदनाऽस्ति ते ॥ 316 ॥ अन्वभूयंत तिर्यक्त्वे, यास्त्वयाऽनेकशः पुरा । ताः साक्षादिव तिर्यक्षु, पश्यन् पीडां सहाऽग्निजाम् ॥ 317 ॥ मनुष्यः प्राप्तधर्मा च, यावज्जीवसि जीव हे । प्रस्थानस्थोऽत्र सुमना-स्तावदर्हद्वचः । स्मर ॥ 318 ॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एवहि । संसारेऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् ॥ 319 ॥ ज्ञानश्रद्धानचारित्रा-ण्येवाहं श्रद्दधेऽधुना । यावज्जीवमितः सर्वे, व्युत्सष्टा भवदोहदाः ॥ 320 ॥ मया हिंसामृषावाद-स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातस्त्रिधाऽधुना ॥ 321 ॥ क्षमयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, वैरं मम न केनचित् ॥ 322 ॥ Page #19 -------------------------------------------------------------------------- ________________ 28 // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वास्तान्, साक्षीकृत्यार्हदादिकान् ॥ 323 ॥ छद्मस्थो मूढचित्तो य-ज्जीवः स्मरति वा न वा । मत्यक्षात्तत्र सर्वत्रे-दानी मिथ्याऽस्तु दुष्कृतम् ॥ 324 ॥ एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयन् । सिद्धिसोपानदेशीयं, चतुःशरणमाश्रितः ॥ 325 ॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतनीकृतदुष्कर्मा, चाणिक्यः स्वर्गमीयिवान् ॥ 326 / / सुबन्धुना नृपोऽन्येधु-र्व्यज्ञप्यत यथा मम । देव ! प्रसीद चाणिक्य-वेश्मदानानृपोऽप्यदात् ॥ 327 / / गतः सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवरकं, पिहितिद्वारमैक्षत ॥ 328 ॥ भविष्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मञ्जूषामथ दृष्टवान् ॥ 329 ॥ अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्वा तालकमुद्धाट्या-पश्यद्गन्धसमुद्गकम् ॥ 330 ॥ हु~ जाने बीजकान्यत्र, भाविनीति विभावयन् । तमप्युद्धाट्य पश्यन्न-पश्यद्गन्धान् सपत्रकान ॥ 331 ॥ ततोऽतिसुरभीन् गन्धांस्तानाध्रायाऽथ पत्रकम् । वाचयन् दद्दशे तत्र, गन्याघ्राणोत्तरां क्रियाम् । / 332 / / एतानाघ्राय यो गन्धान् । जलं पिबति शीतलम् । भुंक्ते सर्वरसं भोज्य-मध:कृतसुधं सुधीः ॥ 333 ॥ कर्पूरकुसुमादीनां, गन्धं सुरभि जिघ्रति । निरूपयति रुपाणि, मनोहारीणि सस्पृहः ॥ 334 ॥ Page #20 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ 29 वेणुवेणुरवोन्मिश्राः । श्रृणोति कलगीतिकाः । सविलासाङ्गनासङ्ग-लालसो बोभवीति च ॥ 335 / / किं बहूक्तेन ? पञ्चानां, विषयाणां मनोरमम् । भजत्येकमपि क्षिप्रं, जायते स यमातिथिः ॥ 336 ॥ यस्तु मुण्डितमुण्डास्यः, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्त्यैव, वर्ततेऽत्र स जीवति ॥ 337 / / तदर्थप्रत्ययायाऽथ, नर: कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥ 338 ॥ सोऽथ दध्यौ घियं धीमांश्चाणिक्य एव हि । यन्मृतेनाऽपि तेनाऽह-मेवं जीवन्मृतः कृतः ॥ 339 ॥ मुनिवेषस्ततः स्थित्वा, नटवद्भाववर्जितः । अभव्यः पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥ 340 ॥ राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वलम् । पृथिवीतिलकाख्यायां, महादेव्यां सुतोऽभवत् ॥ 341 ॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्रीः, कौतुकं सफलोदयः ॥ 342 ॥ सोऽथाधीयन्नविश्रान्तः सङ्कान्तनवयौवनः यौवराज्ययपदे राज्ञा, विहितो गुणवानिति ॥ 343 ॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यधूर्वहनक्षमः ॥ 344 ॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूत् । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥ 345 / / मा मूद्विमातृकस्यास्य, विमातृभ्योऽत्र किञ्चन । / इत्यालोच्य च भूपालः, कुणालं पुत्रवत्सलः ॥ 346 / / Page #21 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् । / 30 चतुरङ्गचमूयुक्तं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां प्रेषयत् पुरि ॥ 347 ॥ स्नेहातिशयतस्तत्र भूपतिः प्रतिवासरम् । svahastalikhitA~llekhAn प्राहिणोति स्म सादरम् ॥ 348 ॥ ज्ञात्वाऽन्येधुः कलायोग्यं कुमारं मन्त्रिणं प्रति । . अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखनृपः ॥ 349 ॥ अनुद्धानाक्षरं तं चा-'संवत्यैव महीपतिः । तत्रैव स्थानके मुत्त्का, गतवान् देहचिन्तया ॥ 350 ॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ कस्य कृते स्वयम् । लेखं लिखति राजेन्दु-रेवमत्यन्तमाद्दतः ॥ 351 ॥ ततस्तं वाचयित्वा सा, राज्यमिच्छुः स्वसूनवे । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत् ॥ 352 ॥ अभ्येयुषा नरेन्द्रेण, कथञ्चिद् व्यग्रचेतसा । संवाऽप्रतिवाच्यैव, लेख: प्रैषि विमुद्रय च ॥ 353 ॥ कुमारोऽपि समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् ॥ 354 ॥ अथौच्यत कुमारेण, किं न वाचयसि द्रुतम् । तथाप्यजल्पतस्तस्मात्, स्वयमादाय वाचितः ॥ 355 ॥ अन्धीयतान्नः पुत्रोऽय-मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां, नाऽऽज्ञा केनापि खण्ड्यते ॥ 356 ॥ तल्लेखार्थ करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्ये देव । पुनदृष्ट्वा, स ऊचे किं विमशनैः ॥ 357 ॥ इत्युक्त्वा सहसैवासौ, सुतप्तायःशलाकया । भवितव्यतयैवोक्तः, स्वयमानञ्ज चक्षुषी ॥ 358 ॥ Page #22 -------------------------------------------------------------------------- ________________ 31 // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ तच्चाकर्ण्य नृपः सद्यः, पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गमं दैववल्गितम् । / 351 ॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्छलमानसैः । / जायते चाऽन्यथा सैष, कार्यारम्भो विधेर्वशात् ॥ 360 ॥ यदेव कुरुते दैवं, तदेव भवति ध्रुवम् ॥ इदं करिष्यते नेद-मिति चिन्ता वृथा नृणाम् ॥ 361 ॥ ततस्तस्य ददौ ग्रामं, राज्यमन्धो हि नाऽर्हति । दत्तमुज्जयिनीराज्यं, तद्विमातृसुतस्य तत् ॥ 362 ॥ पारंपर्येण च ज्ञात्वा, तद्विमातृविजृम्भितम् । कुणालो हृदये दायान्, दत्ते घृष्टः करोति किम् ॥ 363 ॥ अथ तत्र स्थितो ग्रामे, नि:कर्माऽल्पपरिच्छदः । गतिप्रसत्तया दैवस्य, दिवसानस्ति पूरयन् ॥ 364 ॥ अत्राऽन्तरे स रङ्कात्मा, तावद्धर्मप्रभावतः । गर्भे कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्रियः ॥ 365 ॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः , कुणालेन च पूरितः ॥ 366 ॥ तनयं जनयामास, पूर्णेष्वथ दिनेषु स्म । वर्द्धितः प्रियदास्या च, कुणालः पुत्रजन्मना ॥ 367 ॥ ततो विमातुर्विफएण्लं, करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्य-मिति ध्यात्वा तदैव सः ॥ 368 ॥ कुणालो निर्ययौ ग्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥ 369 ॥ तस्यातिस्वरसौन्दर्यरश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, निःप्रचारः स सोऽभवत् ॥ 370 ॥ Page #23 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ 32 रञ्जितस्तद्गुणैः सर्वः, शशंसैकमुखो जनः । हाहाहूहू प्रभृतिका-नमस्तास्यैव शिष्यकान् ॥ 371 ॥ अभवत्तद्गुणोल्लापः, सभायां भूपतेरपि । आजूहवत् तं राजापि, कौतुकं कस्य तोऽद्भुते । / 372 ॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाऽङ्गिनो विकलाङ्गकान् ॥ 373 ॥ तस्याऽतिशायिना तेन, तुष्टो गीतेन गोपतिः । तमूचे भो वृणु वरं, सोऽपि गीत्यैव गीतवान् ॥ 374 ॥ प्रपौत्रश्चन्द्रगुप्तस्य, बिन्दुसारस्य नप्तकः । अशोकश्रीतनूजोऽन्धः, काकिणीमेष याचते ॥ 375 / / तच्छ्रुत्वाऽमुञ्चताश्रूणि, जवनीमपनीय ताम् । कुणालमङ्कमारोप्य प्रोचेऽल्पं वत्स ! याचितम् ॥ 376 ॥ अथीचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥ 377 / / राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूद्वामं, तत् कथं दीयतेऽस्य तत् ॥ 378 ॥ कुणालः स्माह मत्पुत्रस्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्रः स स्माह संप्रति ॥ 379 ॥ संप्रतीत्यभिधां तस्य, ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाऽऽनाय्य राज्यं निजं ददौ ॥ 380 ॥ गतः क्रमात् परां प्रौढिं, भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान्, स्ववशीकुरुते स्म सः ॥ 381 ॥ संप्रतेः साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां, पुर्यामाजग्मुषोऽन्यदा ॥ 382 ॥ Page #24 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ जीवितस्वामिप्रतिमां, नन्तुं संयमयात्रया । आजग्मतुः क्रमादार्यौ महागिरिसुहस्तिनौ ॥ 383 ॥ तदानीं चान्तरङ्गारीन्, जिगीषोरिव निर्ययौ । स्वनन्निस्वानवद्बाद्यै-र्जीवितस्वामिनो रथः ॥ 384 ॥ महागिरिसुहस्तिभ्यां, सङ्घेन च परिष्कृतः । पुर्यामस्खलितः स्वैरं, भ्राम्यन् प्राकाम्यसिद्धवत् ॥ 385 ॥ आजगाम नरेन्द्रस्य, सौधद्धारं महोत्सवैः । गवाक्षस्थः क्षितीशोऽपि, प्रेक्षताऽऽर्यसुहस्तिनं ॥ 386 ॥ दध्यौ विलोक्य तं चैवं, क्वाऽप्येनं द्दष्टपूर्व्यहम् । परं द्दष्टचरः कुत्रे - त्यामृशन् मूर्च्छयाऽपतत् ॥ 387 ॥ अथासन्नै परिजनैः संसिक्तश्चन्दनादिभिः । वीजितस्तालवृन्ताद्यैः स्मृतप्राग्जातिरुत्थितः ॥ 388 ॥ ततस्तदैव तं ज्ञात्वा स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताञ्जलिः ॥ 389 ॥ कि फलं भगवन्नर्ह - द्धर्म्मकल्पमहीरुहः । अवोचंस्ते फलं राज~-ल्लाभः स्वर्गापवर्गयोः ॥ 390 ॥ पुनरूचे स र्कि पूज्या, अव्यक्तव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप ! भूपतित्त्वादिकं फलम् ॥ 391 ॥ ततः प्रत्ययितो राजा - 5 वोचज्जानीत मां न वा । गुरुः श्रुतोपयोगेन, विज्ञाय नृपमभ्यधात् ॥ 392 ॥ सुष्टुपलक्षयामस्त्वां शिप्यो नः प्राग्भवे भवान् ॥ ततो हर्षप्रकर्षेण, वन्दित्त्वा सोऽवदद् गुरुन् ॥ 393 ॥ भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप ! / कारुण्यामृतजीमूत ! श्रुतरत्नमहोनिधे ! ॥ 394 ॥ 33 Page #25 -------------------------------------------------------------------------- ________________ 34 // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ तदानीं यदि मे स्वामिनाकरिष्यत् कृपां भवान् । ततोऽहं क्षुत्पिपासाऽऽआ-'गमिष्यं कक्वपि दुर्गतौ ॥ 395 ॥ भवत्पादप्रसादेन, साम्रज्यमिदमद्भुतम् । प्राप्तस्वामिन् मयेदानी, यत्कर्त्तव्यं तदादिश ॥ 396 ॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच्चक्रे स्वयं वत्स, तत्तत्रैवादरं कुरु ॥ 397 ॥ ततः सम्यत्त्कमूलं स, श्राद्धधर्म प्रपेदिवान् । तरीतुं भवपाथोधि, सुश्वेतपटपोतवत् ॥ 398 ॥ अर्हति स्माऽर्हतामहीन्, पूजयाऽष्टप्रकारया । उपास्ते स्म गुरून् व्याख्या-रसपानैकलालसः ॥ 399 ॥ ददौ दानमनिर्विण्णः, सङ्घमार्चयदर्हताम् । प्रावर्त्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥ 400 ॥ प्रतिग्रामं प्रतिपुरं, चैत्यैस्तत्कारितैस्तदा । बभूव भूमिः सर्वाङ्ग-मुक्तामयविभूषणा ॥ 401 ॥ अभूवन्नार्हताः सर्वे, तदा मिथ्यादृशोऽपि हि । यतो राजानुगो लोकः, स्फाति: पुण्यानुगा यथा ॥ 402 / / सुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा । अपि प्रत्यन्तभूपालास्तेन सर्वेऽपि शब्दिताः ॥ 403 ॥ आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यत्कं, श्रमणोपासकाः कृताः ॥ 404 ॥ तथैव तस्थुषां तेषां, विहृत्य समयान्तरे । महागिरिः सुहस्ती च, पुनस्तत्रेयतुर्गुरू ॥ 405 ॥ चैत्ये यात्रा तदा चक्रे, उज्जयिन्या महाजनैः । अनन्तरं च प्रारेभे, रथयात्रामहोत्सवः ॥ 406 / / Page #26 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ 35 तदा संप्रतिसाम्राज्ये, जिनधर्मे महौजसि । विनिर्ययौ रथः स्थाना-न्महिम्नाऽतिमहीयसा ॥ 407 ॥ पुष्पितारामवत् पुष्पैः फलौघैः कल्पवृक्षवत् । महादूष्यापणैव, परिघाननिकाशनैः ॥ 408 ॥ रणतूर्यायितैर्वाक्यै-र्मोहं व्यामोहयन्निव । गृहे गृहेऽष्टपूजाद्य, गृह्णानो माङ्गलिक्यवत् ॥ 409 ॥ सोल्लासरासकासक्त-स्त्रैणहल्लीसकः पुरः । परितः स्फारशृङ्गारै-र्गीयमानाङ्गनाजनैः ॥ 410 ॥ विलीसिनीकरोत्क्षिप्तै,-विज्यमानश्च चामरैः । जंभारिकुञ्जर इव प्रेक्ष्यमाणः स्मितैमरैः ॥ 411 ॥ इत्थं निरुपमोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावास-द्वारं जैनो महारथः ॥ 412 ॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्च्य, पुष्पाण्यग्रे प्रकीर्य च, ॥ 413 ॥ महाप्रभावनां कुर्व-स्तमनुव्रज्य संप्रतिः । तेषां राज्ञां विधिं सर्वं, दर्शयित्वाऽगमत् गृहान् ॥ 414 ॥ ततः स तान्नृपान् स्माह, न नः कार्ये धनेन वः । मन्यध्वे स्वामिनं चेन्मां, तद् भवन्तोऽत्र संप्रति ॥ 415 ॥ धर्म प्रवर्तयन्त्वेनं, लोकद्वयसुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो मम ॥ 416 ॥ ततस्तेऽपि गतास्तत्र, जिनचैत्यान्यकारयन् । कुर्वते तत्र यात्राश्च, रथयात्रोत्सवाद्भुताः ॥ 417 ॥ सदैवोपासते साधूनमारिं घोषयन्ति च । राजानुवृत्या तत्रापि, लोकोऽभूद्धर्मतत्परः ॥ 418 ॥ Page #27 -------------------------------------------------------------------------- ________________ 36 // श्रीमत्संप्रतिनृपतिचरित्रम् । / ततश्च साधुसाध्वीनां विहर्तुं साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् ॥ 419 ॥ अन्यदा संप्रतिर्दध्यौ, साधवो विहरन्ति चेत् । अनार्येष्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मवित् ॥ 420 ॥ अथानार्यानपि नृपा-नादिदेश विशांपतिः । करं यूयं ददध्वं मे, यथा गृह्णति मद्भटाः ॥ 421 ॥ ततोऽनुशिष्य सुभटान्, प्रेषयन् मुनिवेषिणः । तेऽपि तत्र गतास्तेषां, साधुचर्यामथादिशन् ॥ 422 ॥ आगच्छतामभिगमो-'नुयानं गच्छतामथ । क्रियते नः प्रणामश्च, भून्यस्तकरजानुकै : ॥ 423 ॥ अन्नं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोषै-रुज्झितं नः प्रदीयते ॥ 424 ॥ पठ्यन्ते च नमस्कार-मन्त्रशक्रस्तवादयः । अर्हन्तस्त्रिः प्रपूज्यते, जीवेषु क्रियते कृपा ॥ 425 / / एवं च संप्रति वी, सुप्रसन्नोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सर्वे, ततस्तोषयितुं नृपम् ॥ 426 ॥ सुभटा अप्यथागत्य, तद्वृत्तं भूभुजेऽभ्यधुः । गुरुन् विज्ञपयामास, ततः संप्रतिरन्यदा ॥ 427 ॥ प्रभो ! नानार्यदेशे किं, विहरन्ति सुसाधवः? / गुरुः स्माह जनस्तत्रा-ज्ञानी नश्याद् व्रतं ततः ॥ 428 ॥ राजा प्रोचे प्रभो ! तर्हि, तदाचारं परीक्षितुम् । न्ययोजयध्वं प्रथम, चरानिव तपोधनान् ॥ 429 ॥ ततो गुरुर्मुनीन् कांश्चि-d भूपतेरुपरोधतः । आदिदेश विहाराय, तेष्वैन्द्रद्रमिलादिषु । 430 ॥ Page #28 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ 37 तानप्यालोक्य, तेऽनार्या, विशिष्टानीव भूभुजः । वस्त्रानपानपात्राद्यै-स्तथैव प्रत्यलाभयन् ॥ 431 / / तदीयश्रावकत्वेन, रञ्जितास्ते तपोधनाः । आगत्य स्वगुरोः सर्वे, कथयामासुरुन्मुदः ॥ 432 ॥ एवं सम्प्रतिराजस्य, बुद्धया सद्धर्मशुद्धयो । नित्यं साधुविहारेण, संजातास्तेऽपि भद्रकाः ॥ 433 ॥ स्मृत्वा प्राग्जन्मरङ्कत्त्वं, नरेन्द्रोऽन्येधुरात्मनः । पुर्याश्चतुर्पु द्वारेषु, सत्रागारानकारयत् ॥ 434 ॥ अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ 435 ॥ तत्रावशिष्टं चान्नादि, गृह्णते तन्नियोगिनः । उद्धृतग्राहिणो राज्ञा, पृष्टास्तेऽथ स्वमूचिरे ॥ 436 ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रासुकं चैषणीयं च, सर्वमन्निद्यमुद्धृतम् ॥ 437 ॥ भक्त्या परवशः क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृत्त्यै, वित्तं वो दास्यते मया ॥ 438 / / ततो राजाज्ञया तेऽपि, साधुभ्यो ददुरुद्धृतम् । तेऽप्यनौद्देशिकीभूत-मिदानीमित्यगृह्णत ॥ 439 ॥ अथादिशत् कान्दविकान्, दौप्यिकान् गान्धिकांस्तथा । तैलाज्यदधिपक्कान्न-फलादिवणिजोऽपि च ॥ 440 ॥ गृह्णते साधवो यद्य-त्तत्तद्येयं तदीप्सितम् । / मत्तस्तन्मूल्यमादेयं, निःशेष क्रायिकादिना ॥ 441 ॥ राजपूज्यान् सुसाधूंस्ता-नाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥ 442 ॥ Page #29 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ 38 जानन्नपि सदोषं तत्, सर्वमार्यसुहस्त्यपि । सेहे स्नेहेन शिष्यस्य, को न मोहेन मोहितः ॥ 443 ॥ इतश्च गच्छबाहुल्या-द्वभिन्नोपाश्रयस्थितः । गुरुर्महागिरिः सर्व, तज्ज्ञात्वोचे सुहस्तिनम् ॥ 444 ॥ अनेषणीयं राजान्नं, संपूर्णदशपूर्व्यपि । अविदन्निव गृहासि, किमाचार्य ! विदन्नपि ? ॥ 445 ॥ सुहस्त्युवाच भगवं-लोकः पूजितपूजकः । राजपूज्यान् विदन्नस्मान्, यच्छत्येवं तमादृतः ॥ 446 ॥ ततस्तं मायिनं मत्वा, रोषादार्यमहागिरिः । बभाषे नो विसंभोगः, परस्परमतः परम् ॥ 447 / / सदृक्कल्पसदृक्छन्दैः, सम्भोगः साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥ 448 ॥ भीतः सुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराञ्जलिः ॥ 449 ॥ अपराधं क्षमस्वैक-मपराधवतः प्रभो ! / अपुनःकरणेनाऽस्तु, मिथ्यादुष्कृतमत्र मे ॥ 450 ॥ महागिरिस्ततः स्माह, दोषः कोऽत्र तवाथवा । इदं प्रोवाच भगवान्, वीरस्वामी स्वयं पुरा ॥ 451 ॥ इहास्माकीनसन्ताने, स्थूलभद्रादतः परम् । पतत्प्रकर्षा साधूनां, समाचारी भविष्यति ॥ 452 ॥ तस्माच्चानन्तरावावा-मेव तीर्थप्रवर्तकौ । अभूव तदिदं स्वामि-वचः सत्यापितं त्वया ॥ 453 ॥ इत्युदित्वा तमाचार्य, सद्भावक्षमितागसम् । पुनः साम्भोगिकं चक्रे, gururAya'mahAgiriH // 454 // Page #30 -------------------------------------------------------------------------- ________________ // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो - ष्नेषणीयो विशेषतः ॥ 455 ॥ निषिद्धो भरतस्यापि राजपिण्डः पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाक्षिकम् ॥ 456 ॥ दानपात्रं च तस्यापि श्रावक श्राविकाजनः । स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥ 457 ॥ अनुशास्ति गुरोस्तां स, निर्वृत्तेः पदवीमिव । आदाय परमानन्द-मग्नो धर्ममपालयत् ॥ 458 ॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाज्ञामिव सम्यक्त्व - मुवापावर्द्धयच्च सः ॥ 459 ॥ श्रीसंप्रतिः क्षितिपतिर्जिनराजधर्म्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिवः श्रियमथानुपमामनध्या~, मुक्तिं गमिष्यति शुभैकमतिः क्रमेण ॥ 460 ॥ 39 सम्यक्त्वरत्नं तदिदं विशुद्ध-मासाद्य युष्माभिरपीह भव्याः । स्वं पुत्रवन्निर्मलचित्तरङ्गैः, पाल्यं सदा निर्वृतिमाप्सुकामैः ॥ 461 ॥ Page #31 -------------------------------------------------------------------------- ________________ 40 // श्रीमत्संप्रतिनृपतिचरित्रम् ॥ ॥ इति श्री सम्यत्तसंप्रतिनरेशकथा ॥ श्रेयोऽस्तु ॥ पीयूषोदरसोदरैर्जलभरैः पुष्णन्तु वार्दा धरां, नित्यं नीतिपरायणा नृपतयो भूमीमिमां बिभ्रताम् । धात्री धान्यवती भवत्वनुदिनं लक्ष्मीर्जनानां गृहे, श्रेयः श्रेणिनिकेतनं विजयतां श्री जैनधर्मः सदा ॥ 1 ॥ सूर्याचन्द्रमसौ प्रदक्षिणयतो यावत् सुवर्णाचलं, यावज्छ्रीजिनचैत्यमण्डनवती सर्वसहा राजते । तावत् संप्रतिभूपतेविजयतां सम्यकपूतात्मनः, सम्यकप्रतिबोधकारि भविनामेतच्चरित्रं क्षितौ ॥ 2 ॥ Page #32 -------------------------------------------------------------------------- ________________ Parsva International Series bArahakkhara-kakka of mahAcaMdra muni 1997 Ed. H. C. Bhayani, Pritam Singhvi गाथामंजरी Ed. H. C. Bhayani 1998 अणुपेहा 1998 Ed. Pritam Singhvi anekAntavAda Pritam Singhvi 1999 sadasyavatsa-kathAnaka of Harsavardhanagani 1999 Ed. Pritam Singhvi ANaMdA of AnaMdatilaka 1999 Ed. H.C. Bhayani, Pritam Singhvi dohApAhuDa 1999 Ed. H.C. Bhayani, R. M. Shah. Pritam Singhvi taraMgavatI 1999 Pritam Singhvi (Tr.) संप्रतिनृपचरित्र : संपादक : चतुरविजयमुनि. 1999 शासनसम्राट जीवन-परिचयका हिन्दी अनु. : प्रीतम सिंघवी 1999 To be Shortly Published (शीध्र प्रकाश्यमान) उत्तराध्ययनादिगत जैन द्दष्टांतकथाएं : प्रीतम siNghvii। 11.