Book Title: Prabandh Chatushtay
Author(s): Ramniklal M Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Catalog link: https://jainqq.org/explore/001463/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृक प्रबन्ध-चतुष्टय (प्राकृतभाषानिबद्ध) : संपादक : डॉ. रमणीक म. शाह अध्यक्ष, प्राकृत-पालि विभाग, भाषा साहित्य भवन, गुजरात युनिवर्सिटी, अमदावाद. શ્રી હેમચંદ્રાચાર્ય : प्रकाशक : कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार-शिक्षणनिधि अमदावाद १९९४ , Page #2 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृक प्रबन्ध-चतुष्टय (प्राकृतभाषानिबद्ध) :: संपादक : डॉ. रमणीक म. शाह अध्यक्ष, प्राकृत-पालि विभाग, भाषा साहित्य भवन, गुजरात युनिवर्सिटी, अमदावाद. | હેમચંદ્રાચાર્ય : प्रकाशक: कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार-शिक्षणनिधि अमदावाद १९९४ Page #3 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय सं. डो. रमणीक म. शाह © सर्वाधिकार सुरक्षित प्रथम आवृत्ति : ई. १९९४, वि. सं.२०५०, वीर नि. सं. २५२० प्रत : ४०० मूल्य : ५० रु. प्रकाशक : कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार-शिक्षणनिधि C/o. पंकज सुधाकर शेठ २७८, माणेकबाग सोसायटी, माणेकबाग होल पासे, आंबावाडी, अमदावाद-१५. प्राप्तिस्थान : १. सरस्वती पुस्तक भंडार रतनपोल, अमदाबाद-१. २. श्री विजयनेमिसूरि ज्ञानशाला पांजरापोल, रिलीफ रोड, अमदावाद-१. मुद्रक : नंदन ग्राफिक्स १८७, दोशीवाडानी पोळ, कालुपुर, अमदावाद-३८०००१. Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકનું નિવેદન જૈન શાસનના પ્રાણસમા જીવદયા-અહિંસાધર્મના મહાન જ્યોતિર્ધર કલિકાલસર્વજ્ઞ શ્રીહેમચન્દ્રાચાર્યની નવમી જન્મશતાબ્દી (વિ.સં ૧૧૪૫૨૦૪૫)ની પુણ્યસ્મૃતિમાં, પરમપૂજ્ય આચાર્ય શ્રીવિજયસૂર્યોદયસૂરીશ્વરજી મહારાજની પ્રેરણાથી સ્થપાયેલા અમારા ટ્રસ્ટના ઉપક્રમે ચાલતી ગ્રંથમાળામાં, એક પ્રાચીન, ઐતિહાસિક અને અદ્યાવધિ અપ્રકાશિત એવા પ્રાકૃત ગ્રંથનું પ્રકાશન કરતાં અમો અનેરા હર્ષ તથા ગૌરવની લાગણી અનુભવીએ છીએ. આ ટ્રસ્ટના આશ્રયે પૂજ્ય આચાર્યશ્રીની પ્રેરણા તથા તેઓના શિષ્ય પં.શ્રી શીલચન્દ્રવિજયજીના સત્પ્રયાસને પરિણામે અમો વિદ્વાનોને ‘‘શ્રીહેમચન્દ્રાચાર્ય ચન્દ્રક’’નું પ્રદાન, પરિસંવાદો, અનેક ગ્રંથોનું પ્રકાશન તથા ‘‘અનુસન્ધાન’ નામની શોધપત્રિકાનું પ્રકાશન વગેરે સત્પ્રવૃત્તિ કરી શકવા શક્તિમાન બન્યા છીએ. ગ્રંથપ્રકાશનના કાર્યમાં અમને ડો.હરિવલ્લભ ભાયાણી તથા અન્ય વિદ્વજ્જનોનો ઉમદા સહયોગ પણ પ્રાપ્ત થયો અને થાય છે, તે અમારું સૌભાગ્ય છે. પ્રસ્તુત ‘પ્રબન્ધ-ચતુષ્ટય'ગ્રંથનું સંપાદન કરી આપવા બદલ પ્રાકૃતસાહિત્યના વિદ્વાન પ્રાધ્યાપક ડો.રમણીકભાઇ મ. શાહનો અમે હાર્દિક આભાર માનીએ છીએ. પં.શ્રી શીલચન્દ્રવિજયજી ગણીની પ્રેરણાનુસાર, આ પ્રકાશનમાં આર્થિક સહાય કરવા બદલ વિશ્વનંદીકર વાસુપૂજ્ય વિહાર જૈન રીલીજીયસ ટ્રસ્ટ (અરૂણ સોસાયટી, પાલડી, અમદાવાદ)ના ટ્રસ્ટીગણનો પણ અમે આભાર માનીએ છીએ. પુસ્તકના મુદ્રણાદિ કાર્ય કરી આપવા બદલ નંદન ગ્રાફિક્સના શ્રી હરીન્દ્ર જે. શાહ તથા હેમેન્દ્ર જે. શાહના પણ અમે આભારી છીએ. આશા છે કે અમોને આવા અનેક ગ્રંથોના પ્રકાશન દ્વારા સાહિત્ય જગતની તથા ધર્મની સેવા કરવાનો લાભ સદાય મળતો રહેશે. લિ. કલિકાલસર્વજ્ઞ શ્રી હેમચન્દ્રાચાર્ય નવમ જન્મશતાબ્દી સ્મૃતિ સંસ્કાર-શિક્ષણનિધિના ટ્રસ્ટીઓ અમદાવાદ. તા.૧૫-૮-૯૪ Page #5 -------------------------------------------------------------------------- ________________ 98888888888888888%eseeeeeeases विषयानुक्रम 2925555 888888888 ૧. પ્રકાશકનું નિવેદન ૨. આમુખ डॉ. २.म.शाह १. सिद्धसेन दिवाकर-कथानक २. पादलिप्तसूरि-कथानक ३. मल्लवादि-कथानक ४. बप्पभट्टि-कथानक परिशिष्ट-१ सिद्धसेनसूरि कथा मल्लवादिसूरि कथा पादलिप्तसूरि कथा ६. परिशिष्ट-२, प्रबन्ध चतुष्टयान्तर्गत समुद्धृत-पद्यानां प्रतीक-सूचि : ७. परिशिष्ट-३ विशेषनाम-सूचि : ८. नुतेथीनी ९. परिशिष्ट-४ कालकसूरि कथा Page #6 -------------------------------------------------------------------------- ________________ આખ શ્રી હેમચન્દ્રાચાર્ય જૈન જ્ઞાનમંદિર, પાટણની એક માત્ર તાડપત્રીય હસ્તપ્રત પરથી પ્રસ્તુત “પ્રબંધ-ચતુષ્ટય'નું સંપાદન કરવામાં આવ્યું છે. મૂળ પાટણના જ સંઘવી-પાટક જ્ઞાનભંડારની નં.૩૧૭ની (પાટણના તાડપત્રીય હસ્તપ્રતોના સૂચિપત્ર પૃ.૧૯૪ પર નોંધાયેલ) આ તાડપત્રીય પ્રતનો નવો નંબર ૧૩૬/ર છે. પ્રત પરની કાષ્ઠપટ્ટિકા પર કૃતિ વિશે સિદ્ધસેન દિવાકર પરિત્રાદિ ૪ ગ્રંથ, પત્ર-૧૦' એવી નોંધ છે. હાલ તેમાં પત્ર નં.૪, ૬, ૧૦, ૧૨, ૧૩, ૧૫, ૧૬, ૩૫, ૪૦, પ૧, ૭૦, ૭૫, ૭૬, ૭૭, ૭૮ અને ૧૦૪ એમ કુલ ૧૭ પત્રો ઉપલબ્ધ નથી, પત્ર ૩૭ મું ખંડિત છે એ સાથે કુલ ૮૮ પત્રો મળે છે. ( પત્રો લગભગ ૧૪.૫” x ૧.૫” (૩૫.૨ ૮૪ સે.મી.) માપનાં છે. પ્રત્યેક પત્રમાં સુવાચ્ય દેવનાગરી લિપિમાં ૩ થી ૪ પંક્તિઓ અને પ્રત્યેક પંક્તિમાં લગભગ ૪૫ અક્ષરો લખાયેલ છે. કેટલાંક પત્રોમાં શાહીના ફેલાવાના કારણે લખાણ તદન ઝાંખું, અસ્પષ્ટ અને અવાચ્ય બની ગયું છે. કોઈ કોઈ જગ્યાએ પત્ર સહેજસાજ ખંડિત થવાથી પણ થોડું ઘણું લખાણ કપાઈ ગયું છે. પત્ર ૧૨ થી ૧૧/૧ પંક્તિ ૧ સુધીમાં (કુલ ૧૧ બાદ ખૂટતા ૩=૮ પત્રોમાં) ૭૦ પઘોમાં સિદ્ધસેન કથાનક, પત્ર ૧૧/૧ થી ૪૩ર સુધી (કુલ ૩૪-ખૂટતા ૯=૨૭ પત્રોમાં) ૨૫૯ પદ્યોમાં પાદલિપ્તસૂરિ કથાનક, પત્ર ૪૪૧ થી ૪૯૧ (કુલ ૭ પત્રોમાં) ૫૪ પદ્યોમાં મલવાદિ કથાનક અને પત્ર ૪૯૨ થી ૧૦૫/૧ સુધી (કુલ ૫૭-ખૂટતા ૭=૧૦ પત્રોમાં) ૪૭૦ પદ્યોમાં બપ્પભટ્ટસૂરિ કથાનક આવે છે. પ્રતમાં અંતિમ પદ્યના છેડે પદ્યસંખ્યા ૬૮૫ લખેલ છે. પરંતુ ઉપલબ્ધ પદ્યોની સંખ્યા જ ૮૫૩ (જેમાં અખંડ ૮૪૦ પદ્યો છે) થાય છે. તે જોતાં લાગે છે કે લિપિકારના ભ્રમથી ૯૮૫ ને બદલે ૬૮૫ અંક લખાઈ ગયેલ હશે. આમ હોય તો ખૂટતા પત્રોના કારણે આશરે ૧૫૦ જેટલાં પદ્યો ખૂટે છે તેમ માની શકાય. પ્રતિપત્ર લગભગ ૯ પદ્યો મળે છે તે જોતાં ખૂટતા ૧૭ પત્રોમાં ૧૫૦ જેટલાં પડ્યો હોય તેમ અનુમાન કરી શકાય. આ ગણતરીએ પણ અંતિમ પદ્યનો અંક ૯૮૫ હોવાનું માની શકાય. ગ્રંથાતે પત્ર ૧૦૫૧ પર આપેલી પ્રશસ્તિ પરથી જાણી શકાય છે કે પ્રત વિ.સં. ૧૨૯૧ (ઇ.સ.૧૨૩૫)માં લખાઇ છે. પ્રતમાં પદ્યોને કોઈ ક્રમાંક આપવામાં આવેલ નથી. પ્રસ્તુત સંપાદનમાં પદ્યોને સળંગ ક્રમાંક આપ્યો છે. ખંડિત પદ્યોને-જેમાં ક્યારેક તો એકાદ શબ્દ જ મળે છે - પણ સ્વતંત્ર ક્રમાંક આપેલ છે. પ્રત પ્રાયઃ શુદ્ધ છે. અશુદ્ધ પાઠને ટિપ્પણમાં નોંધી મૂળમાં પાઠસુધારણા કરી છે. કવચિત ખૂટતા પાઠની પૂર્તિ ચોરસ કૌંસમાં કરી છે. ક્યાંક અશુદ્ધિ નિવારી શકાઈ નથી ત્યાં અશુદ્ધ કે અસ્પષ્ટ પાઠની સામે ગોળ કૌંસમાં પ્રશ્નાર્થ મૂકેલ છે. પ્રતમાં કૃતિનું નામ આપેલ નથી, માત્ર કાષ્ઠપટ્ટિકા ઉપર ‘સિદ્ધસેન દિવાકર ચરિત્રાદિ ૪ ગ્રંથ' એવી કોઇએ કરેલી નોંધ છે. મધ્યકાલીન ચરિત્રકથાનક બહુધા પ્રબંધ તરીકે ઓળખાય છે. આથી જેમાં આવા ચાર ચરિત્રકથાનકો છે તેવા ગ્રંથનું નામ પ્રબંધચતુષ્ટય' રાખવું ઉચિત સમજી મેં પ્રસ્તુત કૃતિનું નામ “પ્રબંધચતુષ્ટય' આપ્યું છે. આથી પ્રબંધચિંતામણી, પ્રબંધકોશ જેવા સુપ્રસિદ્ધ પ્રબંધગ્રંથો સાથે તેના સામ્યનો નિર્દેશ પણ થઈ જાય છે. WWW.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ ગ્રંથના રચયિતા કે રચના-સમયનો કોઈ નિર્દેશ ગ્રંથમાંથી મળતો નથી. પરંતુ પ્રશસ્તિમાં ગ્રંથ-લેખનનું વર્ષ વિ.સં. ૧૨૯૧ (ઈ.સ. ૧૨૩૫) સ્પષ્ટ નોંધાયેલ છે. આથી ગ્રંથરચનાની ઉત્તર સીમા ઇ.સ. ની બારમી સદીનો અંતભાગ માની શકાય. ઐતિહાસિક દૃષ્ટિએ પ્રબંધોનું મહત્વ વિદ્વાનોને સુવિદિત છે. પ્રબંધોમાં મુખ્યત્વે ધર્મદ્રષ્ટિએ મહાન અને પ્રભાવક ગણાતા પુરુષોનાં ચરિત્ર-કથાનકો આલેખાયેલા મળે છે. પ્રભાચંદ્રાચાર્ય વિરચિત પ્રભાવક ચરિત (વિ.સં.૧૩૩૪), મેરૂતુંગાચાર્ય-વિરચિત પ્રબંધચિન્તામણિ (વિ.સં.૧૩૬૧), રાજશેખરસૂરિ-વિરચિત પ્રબંધકોશ (વિ.સં.૧૪૦૫) આવા જાણીતા પ્રબંધસંગ્રહો છે. આ બધા અદ્યાવધિ પ્રાપ્ત પ્રબંધસંગ્રહો સંસ્કૃત ભાષા-બદ્ધ છે. પ્રસ્તુત પ્રબંધચતુષ્ટય પ્રમાણમાં નાનો-ચાર જ પ્રબંધોનો–સંગ્રહ હોવા છતાં એ રીતે વિશિષ્ટ છે કે તે ઉપરોક્ત પ્રબંધોની પૂર્વે રચાયેલ છે, પ્રાકૃત ભાષામાં છે અને પદ્યબદ્ધગાથાબદ્ધ છે. પ્રબંધચતુષ્ટયમાં ક્રમે (૧) સિદ્ધસેનસૂરિ દિવાકર, (૨) પાદલિપ્તસૂરિ (૩) મલવાદિસૂરિ અને (૪) બપ્પભટ્ટસૂરિનાં ચરિત્ર-કથાનકો છે. આમાં પાદલિપ્તસૂરિના કથાનકની મધ્યે જ દ્રષ્ટાંતરૂપે રુદ્રદેવસૂરિ, મમ્મણસિંહ (શ્રમણસિંહ ?) નામક આચાર્યના દેવેન્દ્ર નાયક શિષ્ય, આર્ય ખપૂટાચાર્ય તથા ઉપાધ્યાય મહેન્દ્ર આદિની લઘુકથાઓ મૂકવામાં આવી છે. પ્રબંધચતુષ્ટયમાંના આ ચારે પ્રબંધો પ્રભાવકચરિત અને પ્રબંધકોશમાં અન્ય પ્રબંધો સાથે મળે છે, જ્યાં આ જ કથાનકો પલ્લવિત થયાં છે અને તેમાં કેટલાંક નવા પ્રસંગો અને વિગતો ઉમેરાયાં છે. પ્રબંધચતુષ્ટયના પ્રથમ ત્રણ કથાનકોનો આધાર ભદ્રેશ્વરસૂરિની “કહાવલિ' જણાય છે. ચોથા - બપ્પભટ્ટસૂરિ - કથાનકનો આધાર જાણી શકાયો નથી. પ્રથમ ત્રણ કથાનકો જુદા ક્રમ સાથે કહાવલિમાં મળે છે. અદ્યાવધિ અપ્રકાશિત પ્રાકૃત ગદ્યબદ્ધ “કહાવલિ'ની હસ્તપ્રતના આધારે અત્રે પરિશિષ્ટ-૧ માં આ ત્રણે કથાનકો આપવામાં આવ્યાં છે. બન્ને ગ્રંથોમાંનાં ત્રણે કથાનકોનું વિલક્ષણ સામ્ય પહેલી નજરે જ છતું થાય છે. પ્રબંધચતુષ્ટયનું તુલનાત્મક અધ્યયન સમય અને પૂરતી સામગ્રીના અભાવે આ સાથે જ આપી શકાયું નથી આથી ભવિષ્યમાં સ્વતંત્ર રૂપે આપવું મુનાસિબ માન્યું છે. લગભગ વીસ વર્ષ પહેલાં મેં પ્રબંધ-ચતુષ્ટયની નકલ કરી હતી પરંતુ સંયોગવશાતુ તેનું સંશોધન-સંપાદન અત્યાર સુધી થઈ શક્યું નહીં. આદરણીય ગુરુવર્ય ડૉ.હરિવલ્લભ ભાયાણીની પ્રબળ પ્રેરણા અને પૂજ્ય ગણિવર્ય શ્રી શીલચંદ્રવિજયજી મ.સા.ની પ્રકાશન અંગેની ઉત્કટ ઇચ્છાએ મને શીધ્ર સંશોધન સંપાદન કરવા બાધ્ય કર્યો અને પરિણામે આટલા વર્ષે પ્રબંધચતુષ્ટય વિદ્વાનો સુધી પહોંચી શકે છે તેનો મને આનંદ છે. બન્ને આદરણીય મહાનુભાવોનો હું પ્રણામપૂર્વક આભાર માનું છું. ગ્રંથના પ્રકાશન માટે કલિકાલસર્વજ્ઞ શ્રી હેમચંદ્રાચાર્ય નવમ જન્મશતાબ્દી સ્મૃતિ શિક્ષણનિધિનો અને સુંદર છપાઇકામ બદલ નંદન ગ્રાફીક્સવાળા શ્રી હેમેન્દ્રભાઈ શાહનો પણ અત્રે આભાર માનું છું. અમદાવાદ, તા.૩૧-૭-૯૪ - ૨.મ.શાહ WWW.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ ॥२ ॥ अज्ञातकर्तृक प्रबन्ध - चतुष्टय (प्राकृतभाषाबद्धाः सिद्धसेन - पादलिप्त - मल्लवादि - बप्पभट्टिसूरि- प्रबन्धाः) [1B] द० ॥ सिरि-सिद्धसेण-पालित्त-मल्ल-सिरिबप्पहट्टि-सारिच्छा । नीहार-हार-धवलो जाणऽज्ज वि फुरइ जस-पसरो ॥१॥ १. सिद्धसेन-दिवाकर कथानक प्रथमं सिद्धसेन-चरितं भण्यतेउज्जेणी नाम पुरी अवंतिदेसस्स मंडणुब्भूया । अच्छेरयाइं जीए दणं विबुह-लोयाणं अन्ना न कावि नयरी रंजइ मणयं पि माणसं तीए । आसि जहट्ठिय-नामा सूरी सिरि-वुड्डवाइ त्ति। ॥३॥ तस्स पसिद्धी सोउं एगो धिज्जाइओ अहम्माणी । नामेण सिद्धसेणो वायत्थमुवागओ देसा ॥४॥ सो विय तम्मि दिणम्मि केणइ कज्जेण नाङ्-दूरम्मि । *गामम्मेगम्मि गओ पुच्छिय विप्पो [2A] वि जा जाइ ॥५॥ गामम्मि तम्मि सूरी ताव पंथस्स मज्झयारम्मि । आगच्छंतो दिट्ठो कय-कज्जो तेणिमं पुट्ठो ॥६॥ जाणसि तं भो अज्जय कत्थऽच्छइ वुड्डवाइसूरि त्ति । किं कज्जमेव भणिए दाहामी तेण सह वायं ॥७॥ एव कहियम्मि भणियं गणिणा सो वुड्डवाइ अहयं ति । ता देसु मए सद्धिं वायं इत्थेव तेणुत्तं ॥८॥ मूल अशुद्ध पाठ - १. गाममे ० २. मज्झाय ० Page #9 -------------------------------------------------------------------------- ________________ सिद्धसेन-दिवाकर-कथानक पंडिय-सहाए जामो जहट्ठियं जेण ते परूवेंति । केण जियं इयरं वा इय भणिए सूरिणा सो य ॥९॥ पडिवज्जइ नो एवं कटेणं सूरिणा तओ गामे ।। आभीर-सहा-मझे नीओ भणिया य ते एवं ॥१०॥ भो भो पंडिय माणी [2B] काही एसो मए समं वायं । ता तुब्भेहिं सक्खी दायव्वा केण विजियं ति ॥११॥ इय भणिउं सो भणिओ जहट्ठियं भणसु भो तुमं वायं । सव्वन्नु-निराकरणं आलत्तं तेण तो एवं ॥१२॥ पच्चक्खाइ-अगम्मो सव्वन्नू नत्थि कोइ इह भुवणे । सस-सिंगं पिव जम्हा सव्वन्नू नत्थि ठियमेयं ॥१३॥ एमाइ वित्थरेणं उल्लविए ते उ सूरिणा भणिया । गामीणा तो बुज्झह एएणं जमिह भणियं ति नो किंपि तेहिं भणिए जंपइ मुणि-पुंगवो इमो भणइ । तुम्हाण देवहरए अरहंतो विज्जइ न एत्थ ॥१५॥ अहयं भणामि विज्जइ ता भो जंपेह को इमं सच्चं । सच्चो [तं] ए[3A]सो पुण मिच्छावाइ त्ति तेहुत्तं । १६ ॥ इय दाविऊण सक्खी तेहिं तो वुड्डवाइणा विप्पो । भणिओ तुह संवित्ती कीरइ भो संपयं सुणसु ॥१७॥ पच्चक्खाई-गम्मो सव्वन्नू विज्जए इहं भुवणे । देव-वयणं च तम्हा सव्वन्नू विज्जइ ठियं ति ॥१८॥ एमाइ-वयण-वित्थर-हय-तम्मय-जाय-गरुय-हरिसेणं' । भणियं तं चिय एत्थं सव्वन्नू जस्स इय वयणं ॥१९॥ १. इहं । २. हरिसेणो । ॥१४॥ Page #10 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय मज्झासि इय पइन्ना जिप्पिज्जा' जेण केणई वाए । अहयं सिस्सो तस्सेव देसु ता मज्झ दिक्खं ति ॥२०॥ तो वुड्डवाइणा सो सोहण-दिवसम्मि दिक्खिओ विप्पो । अचिरेणं सो जाओ महाकई वायलद्धि-जुओ ॥२१॥ निय-[3B] गुरुणा पत्यावे ठविओ सो निय-पयम्मि जय-पयडे । सिरि-सिद्धसेणसूरी जाओ निद्दलिय-वाइ-मओ ॥२२॥ सो अन्नया कयाई बाहिं जंतोऽवलोइओ मग्गे । सामंत-मंति-सहिएण विक्कमाइच्च-नरवइणा ॥२३॥ आसीवाओ एयाण केरिसो चिंतिऊण तो विहिओरे । दिट्टि-पणामो तेहिं वि तब्भावं जाणिउं दिन्नो ॥२४॥ करि-कंधराधिरूढस्स विक्कमाइच्च-राइणो झत्ति । महसद्देणं उब्भेवि निय-करं धम्मलाभो ते ॥२५॥ छइल्लत्तण-तुट्टेण दव्व-कोडी दवाविया रन्ना । तेणं कविराएणं पारिग्गहिएण तं दाणं ॥२६॥ निव-वायपट्टयं चिय लिहियं अज्ज विय . . . . . । [पत्र 4 अप्राप्य. . . . . . . . . . . . . . . . ] ॥२७॥ [5A] तो वत्थव्व-निवेणं भणियं अम्हाण गोट्ठि-वोच्छेओ । होही तुमए सद्धिं जेणाहं तुच्छ-धण-सुहडो ॥२८॥ तन्नेह-मोहिएणं भणियं तो सूरिणा महाराय । अहयं तुह सन्नेझं करेमि मा भीहि इय भणिए ॥२९॥ एगंमी आवाडे खित्तो पुव्व-कय-दव्व-संजोओ । तस्स पभावा' जायं कणयं तं तस्स दिन्नं ति ॥३०॥ १. जिपिज्जा २. तस्सेय ३. विहेउं । ४. आवाहे ५ पभावे Page #11 -------------------------------------------------------------------------- ________________ सिद्धसेन-दिवाकर-कथानक ॥३४॥ दव्वेण तेण भिच्चाणं संगहं कुणइ जाव नरनाहो । पडिवक्ख-निवो पत्तो झड त्ति ता तेण तन्नयरं ॥३१॥ परिवेढियं समंता आउलिभूयम्मि सूरिणा तत्तो । खित्ता जलस्स मज्झे सिद्धत्था ते भडा जाया ॥३२॥ गहिय-दढाउह-सत्था गंतुं ते सत्तु-सेन्न[5B]-मज्झम्मि । पहरंति तहा जह तं न होइ पच्छा मया सव्वे ॥३३॥ एवं निहयम्मि बले पडिवक्ख-निवस्स संतियं सव्वं । गहियमियरेण सूरीण दढयरं कुणइ तो भत्तिं निसुयमिणं लोयाओ सव्वं सिरि-वुड्डवाइसूरीहिं । तो तस्स बोहणत्थं संपत्तो तत्थ एगागी ॥३५ ॥ दिट्ठो सो बहु-कङ्-वाइ-लोय-सेविज्जमाण-कमजुयलो ।। निव-पूय-गविएणं णावगओ तेण सो सूरी ॥३६॥ जोडिय-करेण तेणं भणियं मम देसु एग वक्खाणं । नत्थिऽत्य का वि वेला मोत्तूणं एग वेल त्ति ॥३७॥ रायउले गच्छामी जीए वेला [पत्र 6 अप्राप्य] ।। . . . . . . . . . . . . . . . . . . . ॥३८॥ • • • • • • • • • . . । [7A] . . . . . . . . तिस्सा ओयरिय तो झत्ति ॥३९॥ चलणेसु निवडिऊणं जंपइ मह खमह अविणयं भंते ।। तो अणुसठ्ठो सूरीहिं भद्द एयं किमाढत्तं कत्थ वयं कत्थेयं चरियं तुम्हारिसाणं विउसाण । विनाय-समयसाराण दूरओ जं विसंवयइ ॥४१॥ १. आउलभू ० २. निहिय ० ३. वाय • ४. त्थि ० ॥४०॥ Page #12 -------------------------------------------------------------------------- ________________ ॥४५ ॥ ॥४६॥ प्रबन्ध - चतुष्टय इच्चाइ महुर-वयणेहिं चित्तमावज्जिऊण तो भणिओ । कुण संपइ सामन्नं सुनिक्कलं सरय-सलिलं व ॥४२॥ तेण वि तह त्ति भणियं विहियं सव्वं पि नियय-गुरु-वयणं । पर-लोय-गए त[7B]म्मि य अह अन्नया सिद्धसेणेण । १४३ ॥ लोउत्तीए विसंठुल-पाइय-सिद्धत-लज्जमाणेणं । भणिओ संघो तुब्भे जइ भणह करेमि तो अहयं ॥४४॥ सक्कय-भास-निबद्धं सव्वं सिद्धंतमेव भणियम्मि । उल्लवियं संघेणं एएणं चिंतिएणावि जायइ गुरु-पच्छित्तं किं पुण भणिएण लोय-पच्चक्खं । इय भणिए जं जायइ जिणाइ-आसायणा तिव्वा ता जं जायं एत्थं सयमेवं तं वियाणसी कहिए । जंपई मह पच्छित्तं समागयं अंतिमं एत्थ ॥४७॥ [8A] जइ वि य तं वोच्छिन्नं संघयणाभावओ तहा वि ममं । बारस-संवच्छरियं पसायओ देउ तं संघो ॥४८॥ अब्भास-मेत्त-महयं करेमि सत्तीए जेण तो दिन्नं । तं संघेणं सो विय चरेइ सम्म अणुव्विग्गो ॥४९॥ चिंतइ मणम्मि सययं पमायओ कुणइ किंपि तं जीवो । पच्छित्ताणं एवं विहाणं जोग्गो] जओ होइ ॥५०॥ ते धन्ना पुव्व-रिसी जाणं नो खलियमागयं एत्थ । अहमवि न पुणो काहं इय चिंतंतो समणुपत्तो ॥५१॥ अट्ठ वरिसा [8B] . . .अनाय-वय-वेस-दसण-विभाओ। उज्जेणी नयरीए ठिओ कुडंगीसरीय-मढे ॥५२॥ १. पायइ २. समं ३. वहय Page #13 -------------------------------------------------------------------------- ________________ ॥५३॥ सिद्धसेन-दिवाकर-कथानक पारंचिय-सेवी इव अच्छइ तहियं तवं करेमाणो । [पुच्छिा जंतो लोएण निय वयं नेय सो कहइ तेण वि रन्नो कहियं देवहरे तुम्ह संतिए वसइ ।। न य पडइ परं चलणेसु देव देवस्स तो रन्ना ॥५४॥ सयमागंतुं पुट्ठो कोऽसि तुमं धम्मिओ त्ति भणियम्मि । ता किं न थुणसि' देवं इमं कुडंगेसरं इहइं ॥५५॥ दंसण-पभावणा होउ [9A] एत्थ पवर त्ति जंपियंतेण । मम थुइ एसो न सहइ कह नज्जइ राइणा भणिए ॥५६॥ पच्चाएमी एयं कयाइ कल्लम्मि जंपिए राया । बीय-दिणे संपत्तो सपुरजणो तत्थ नरनाहो ॥५७॥ तस्सागयस्स तेणं पारद्धा जिण-थुई समंताहिं । बत्तीसाहिं बत्तीसियाहिं उद्दाम-सद्देण ॥५८॥ यथा - प्रकाशितं यथैकेन त्वया सम्यग् जगत्रयं । समग्रैरपि नो नाथ परतीर्थाधिपैस्तथा ॥५९ ॥ विद्योतयति वा लोकं यथैकोऽपि निशाकरः । समुद्गतः२ समग्रोऽपि किं तथा तारका-गणः त्वद्वाक्यतोऽपि केषांचिदबोध मे तदद्भुतं । भानोर्मरीचयः कस्य 'नाम नाऽऽलोकहेतवः ॥६१ ॥ न वाऽद्भुतमुलूकस्य प्रकृत्या क्लिष्ट-चेतसः । स्वच्छा अपि तमस्त्वेन भासन्ते भास्व[9B] तः कराः ॥६२ ॥ १. मुणसि २. प्रकासितं ३. समुद्गत ४. त्वद्वाक्पथोऽपि येषां । ५. नामलालोक ० ६. ० त्याक्लि ० ॥६० ॥ Page #14 -------------------------------------------------------------------------- ________________ प्रबन्ध चतुष्टय इच्चाइ पढइ जा तत्थ ताव एत्थंतरम्मि संपत्तो । धरणिदो विन्नाउं दंसण- कज्जं ति तो तेण निव-लोय - लोयणाणं पयंसिया पास- सामिणो पडिमा । निग्गच्छंती देवुत्तमंग-मज्झाओ सहसि एवं कर्मकमेणं अंतिम - बत्तीसियाय पज्जंते । पडिपुन्नगोवंगा पयंसिया पास-पडिम त्ति तं दणं लोओ निव-पमुहो विम्हिओ तओ राया । सिरि- सिद्धसूरिणेवं भणिओ निसुणेसु मम वयणं देवाहिदेव देवो एसो सो मम थुईए अरिहो त्ति । अरहंतो भयवंतो सव्वन्नू सव्वदंसी य • • ॥६७॥ जस्स पभावे लीलाए जंति पावे नणु तरंति भव- जलहिं । इय दट्ठूणाइसयं पडिबुद्धा पाणिणो बहवे ॥६८॥ जयइ जिण सासणमहो जम्मी एयारिसा महापुरिसा । [ पत्र 10 अप्राप्य. ] [· [11A] 1 गतो वादी सिद्धसेन दिवाकरः । सिद्धसेन - दिवाकर र ( क ) थानकं कथितं । ? १. स्फुरन्ति वादिखद्योताः साम्प्रतं दक्षिणापथे । नूनमस्तं गतो वादी, सिद्धसेन दिवाकरः ॥ [प्रभावकचरिते प्रबन्धकोशे च] ॥६३॥ ॥६४॥ ॥६५ ॥ ॥६६ ॥ ॥६९॥ ॥७०॥ Page #15 -------------------------------------------------------------------------- ________________ ॥७४॥ २. पादलिप्तसूरि-कथानक [11.A] अस्थि इह भरह-वासे नामेणं कोसला पुरी रम्मा । जीए पडिरूवमन्ना न पावई का वि नयरि त्ति ॥७१ ॥ तीए समिद्धो लोयाण माणणिज्जो य सावओ सेट्ठी ।। फुल्लो नामेणं तस्स समगुणा भारिया पडिमा ॥७२॥ तीए य नत्थि पुत्तो तदत्थ वइरोट्ट-देवयाए सा । आराहणत्थमायरइ पोसहं चत्त-वावारा ॥७३॥ जा चिट्ठइ एग-मणा पोसह-सा[11.B]लाए धम्म-जागरियं । कुव्वंती तब्भत्ति-रंजिया आगया 'देवि-वइरोट्टा उल्लवइ वच्छे होहिंति तुज्झ बहु पुत्ता । परमेस्थ-संतियाणं सूरीणं नागहत्थीणं ॥७५ ॥ पय-पक्खालण-सलिलं पिवेज्ज अज्जेव सुद्ध-भावेण । विग्घ-विघायण -हेडं णिग्गया तो इमा देवी ॥७६ ॥ पडिमा वि पहायम्मी कय-किच्चा पउण-पहर-उद्देसे । सूरि-वसहीए चलिया पविसंतीइ तहिं तीए दिट्ठो साहू बहिया गयाण सूरीण चलण-सोय-जलो । पुट्ठो [12-13 अप्राप्य ] . . . . . . . . . . . [14.A] . . . . . साहुसेवावहारियं सव्वं । वायरण-छंदऽलंकारमाइयं साहियं गुरुणो ॥७९ ॥ अपि च - जं किंचि सुयं दिटुं पन्ना-मेहा-गुणेण तं सयलं । साहइ सनिम्मियं पिव पालित्तो सुकय-संपुन्नो ॥८० ॥ १. देवी- वइ । २. विग्घायण । ३. निगया ४. पहायम्मि ॥७७॥ ॥७८ ॥ Page #16 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय - ॥८१ ॥ ॥८८४॥ सूरीहिं तओ सव्वं समुदायं सदिऊण भणियमिणं । गुण-पगरिसेण एसो आलित्तो तेण पालित्तो अज्जप्पभिई तुब्भेहिं अम्ह वयणाओ उवयरेयव्वो । सव्वायरेण तेहिं वि तह त्ति पडिवज्जियं वयणं ॥८२॥ जोग्गो' ति इमो नाउं गुरुणा तवोवहाण-रूवेण । ऊसारण-कप्पेणं अणुनाओ सयल-सुत्तट्ठो ॥८३॥ संघस्स सम्मएणं महा-पमोएण [14.B] निय-पए ठविओ ।। अट्ठ-वरिसो वि सूरी जाओ पालित्तओ नाम भणिओ संघो तो नागहत्थिसूरीहिं जंघ-बल-हीणा । विहरेउं असमत्था अम्हे अन्नत्थ ता एसो ॥८५ ॥ संघ-पुरिसो वरिठ्ठो बालो च्चिय भविय सूरि पालित्तो । जउणा-नईए परओ विहरउ आरा अकुसलं ति ॥८६ ॥ ता अणुजाणउ संघो जेण महुराए देव-नमणत्थं । पेसेमि इमं सूरिं तो संघो सुणिय वयणमिणं विहरिस्सइ जत्थ इमो सूरि पालित्तओ तहिं नूणं ।। होही संघस्स पुरा समुन्नई सूरि पसिणाओ ॥८८॥ नज्जइ एवं नो अन्नहा उ निक्कारणे पयंपंति । पवयण-पुरिसो जामो ता अम्हे नि . . . . . . ॥८९॥ [ 15-16 अप्राप्य ] . . . . . [17.AJ. . . .ते चिलिविलियं कडीए लहुयं तओ रमइ ॥९० ॥ वसही-पच्चासन्न-ठियाण डिंभयाण मज्झयारम्मि । एत्यंतरम्मि ठाणंतराओ सोऊण मङ्ग-पसरं ॥९१ ॥ १. जोगो। २. सूरि। ३. विहारेउं ।. ४. विहरओ ५. सूरी ॥८७॥ Page #17 -------------------------------------------------------------------------- ________________ १० पादलिप्तसूरि-कथानक कत्थ भो वसही वंदण - कण तस्सेव सूरिणो केइ सावयाऽपुव्वा । ते वियतं पुच्छंति [ पालित्तं ] पालित्तयस्स पहुणो विन्नाया तेण ते उ सड्ड त्ि तो तेण वसहि-मग्गो कहिओ ताणं भमाडेणं जाए आगच्छंती तावासन्त्रेण गंतुमग्गेण । संवट्टिऊण य पडं उवविट्ठो आसणे सूरी तो ते सड्ढा पत्ता वंदिय पुच्छेवि सुह-विहाराई । उवविट्ठा सूरीणं पुरओ विन्नाय त [ 17. B]च्चेट्ठा विम्हिय-मणसा कह तं चरियं डिंभयाण मज्झयारम्मि । कह एरिसं पहुत्तं इय नाउं सूरिणा भावं भणिया ते भो एवं बालत्तण- चिट्ठियं न कोट्ठम्मि । पारिज्जइ छोढुं किंच चंचलं माणसं एयं कहमन्नहा उ परिणय- वयाण तुम्हाण सव्वया नेय । निव्वहइ निओ धम्मो सुनिक्कलंको तओ भणह मा मा एयं चोज्जं मन्नह ते वि य विन्नाय - भावा हि-मणा किच्चिर- कालं गया ठाणे पुण पालित्तयसूरी कयाइ पेच्छेवि जंत-सगड-भरं । उप्पन्न - रमण-वंछो निव्विजणं कलिय तो गंतुं डिं| 18. A] भेहि समं कीलइ गड्डी-पिंघेसु चडइ ओयरइ । तावागंतुं केहि वि अपुव्व - पुरिसेहिं ते डिंभा पुट्ठा भो कत्थऽच्छइ पालित्तय पंडियस्स वसहि त्ति । लक्खित्ता तो सूरी केइ विउस त्ति तह भणियं २. तओ सद्दत्ति । ३. भाव ॥९२ ॥ ॥९३ ॥ ॥९४॥ ॥९५ ॥ ॥९६॥ ॥९७ ॥ ॥९८ ॥ ॥९९॥ ॥१०० ॥ ॥१०१ ॥ ॥१०२॥ Page #18 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय सयमागओ स-ठाणे ठिओ य विहियासणेण पंगुरियं । जच्च 'पंडयं लुलंतं अलीय-निदाए तो ते वि ॥१०३ ।। पत्ता वसहि-दुवारं दणं लक्खिउं च पविसंति । सूरिस्स धरिसणत्थं कुक्कुङ-सदं करेमाणा ॥१०४॥ तो सूरिणा वि ताणं पडिधरिसण-सद्दमिच्छमाणेण । मेउं मेउं ति कओ विरालियाए सणो [18.B] तुरियं ॥१०५ ॥ तेहिं तओ नायमिणं दुद्धरिसो एस नमिय चलणेसु । . सूरिस्स ठिया पंडिय-गोट्ठीए तहा इमं पुट्ठो ॥१०६॥ पालित्तय कहसु फुडं सयलं महि-मंडलं भमंतेण । दिट्ठो सुओ ब्व कत्थइ चंदण-रस-सीयलो अग्गी ॥१०७॥ पहुणा भणियं दिट्ठो सुओ य निसुणेह अवहिया होउं । अणु य पमाणं पसिद्धं वन्निज्जतं मए तुब्भे ॥१०८॥ "अयसाभिओग-संदूमियस्स पुरिसस्स सुद्ध-हिययस्स । होइ वहंतस्स फुडं चंदण-रस-सीयलो अग्गी ॥१०९॥ पुण पुण जंपति तओ हिट्ठा ते निरुवमा जए कित्ती । हरहास-हार-धवला पालित्तयसूरि "वि[19.A]प्फुरइ ॥११० ॥ नाऊण जोग्गयं तो विहिया सद्धाण देसणा ताण । पव्वइया केइ तओ केई पुण सावया जाया ॥१११ ॥ एवं सूरी सव्वत्थ-सयल-कुसलत्तणेण खायजसो । वंदेउं सत्तुंजयमुज्जिताईणि तित्थाणि ॥११२॥ सिरि-मनखेडय-नयरे पत्तो तत्थ य विसेस-बुद्धीओ । जाओ कुसलो चङ-पाहुडेसु ताणि य इमाणीह ॥११३॥ जोणिपाहुडं पढमं निमित्तपाहुडमिहं भवे बीयं । तइयं विज्जापाहुडमिह तुरियं सिद्धपाहुडयं ॥११४॥ १. पडियं २. अलियं- ३. एसो ४. वयसा ० ५. विफुरइ ६. सद्धस्स Page #19 -------------------------------------------------------------------------- ________________ १२ पादलिप्तसूरि-कथानक जीवाजीवुप्पत्ती तत्थ य दव्वाण जोगओ पढमे । . वन्निज्जइ तक्कुसलो सूरी जह रुद्ददेव पहू ॥११५॥ तं. जहा - पंसुपुरे नयरम्मी आसी सिरि [19.B] रुद्ददेव आयरिओ । गीयत्थाणं साहूण कहइ सो जोणिपाहुडयं ॥११६ ॥ तत्थ य मच्छुप्पत्ती एगते संठिओ तओ सा' य । एगेण धीवरेणं अंतरिएणं सुयं सो य । ॥११७॥ निय-गेहे गंतूणं विनासइ जाव गरुयरा मच्छा । जाया तेण वणिज्जेण पउर-दविणो लहुं जाओ ॥११८ ॥ तो सूरि-वंदणत्थं पत्तो सो सूरिणो वि अन्नत्थ । विहरेउं संपत्ता चलण-विभागेण तत्थेव ॥११९ ॥ नमिउं तो बहुमाणो जंपइ तुम्भं पसायओ' विउला । जाया मज्झ समिद्धी तो आएसं नियं देह ॥१२० ॥ जेणं करेमि तत्तो भणियं सूरीहिं कह तओ तेण ।। कहिओ निय-वुत्तंतो तो सूरीहिं उल्लविओ ॥१२१ ॥ किं भद्द [20.A] तए कहियं अन्नस्स नेय सो आह । सूरीहिं तओ निय-माणसम्मि चिंतेवि बहु एवं ॥१२२॥ गुरु-पावमहो एवं जम्हा पुत्ताइ-संत-गयं तु । होही बहु दोसयरं ता जुत्तं थोव-दोसं ति ॥१२३॥ हणणं एयस्स तओ भणियं कोमल-गिराए तं भद्द । मह पुत्तो जस्स तुहं ममोवरिं एरिसा भत्ती ॥१२४ ता तह करेमि संपइ जह तं रयणाहिवो लहं होसि । तेणुत्तं सुपसाओ कहिओ से सूरिणा जोगो ॥१२५। १. सो २. . यउ Page #20 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय जेणुप्पज्जइ सीहो भणिओ सो [20.B] गंतुं भद्द एगते । 'कम्मि वि जलासयम्मी तडट्ठिएणं खिवेयब्वो ॥१२६ ॥ जायंति जेण मुत्ताहलाई रयणाणि पउर-मोल्लाणि ।। सोऊणेवं तुट्ठो स धीवरो नमिय-गुरु-चलणो ॥१२७॥ जह आइटुं करई तत्तो संमुहुट्ठिएण सीहेणं । तिक्ख-नहरेण सिग्धं विणासिओ धीवरो तत्थ ॥१२८॥ जत्थ पुण सउण-जोइस-केवलियमाइयं निमित्तम्मि । सुत्तिज्जइ तं भन्नइ निमित्तपाहुडमिहं सुत्ते ॥१२९॥ तत्थ वि निउणो जाओ सूरी पालित्तओ ज[21.A]हा एत्थ । देविंदो नामेणं आसि जहा चिल्लओ पुचि ॥१३० ॥ सचायं - आसी विलासनयरे राया नामं पयावई सो य । दीहावरिसण-पीडिय-पयासु पुच्छेइ वरिसाले ॥१३१ ॥ आकारिऊण पउरे जोइसिए वरिसिही न वा ते उ । साहिति परं नेय मिलइ किंपि तो सूरिणो रन्ना ॥१३२ ॥ आहूया नामेणं मम्मणसीहा तहिं परिवसंता । वुट्टि-सरूवं पुट्ठा सविणयमिय मुणिय तेहिं पि ॥१३३॥ सुनिरू[21.BJविऊण तुब्भं साहिस्सामो त्ति जंपियं पत्तो । सट्ठाणे देविंदो आइट्ठो तेहिं निय-सीसो नेमित्तविऊ तेण वि केवलियाई निमित्तिओ दिवसो । निर्दृकिया इओ पंचमम्मि दिवसम्मि बहु वुट्ठी ॥१३५॥ १. कम्म २. सुमुहु ० ३. ० माईयं ४. निपुणो ५. ते ॥१३४॥ Page #21 -------------------------------------------------------------------------- ________________ १४ पादलिप्तसूरि-कथानक तइए जामे उत्तर-दिसाए अहिया विसेसओ' पुण सो । भणिओ सूरीहिं तहा कहियव्वं जह विसंवयइ ॥१३६ ॥ किंचेत्थ जेण पुण पुण मुणिणो नो पुच्छई इमो राया । अन्नह इरियावहिया-पलिमंथो धम्म-वाघा[22.A]ओ ॥१३७ ॥ सद्दाविएण रन्ना सूरीहिं पेसिओ तओ सीसो । भणिओ य तेण राया न मुणिज्जइ अवितहं किंचि ॥१३८॥ तह वि इओ पंचम-दिवसे तइयाए पोरिसीए उ । होही वुट्ठी दक्खिण-दिसाए सा किंतु विउलयरा ॥१३९ ॥ इय भणिउं सट्ठाणे पत्तो सो चेल्लओ तओ वुट्ठी ।। जाया तम्मि दिणम्मी रन्ना सो सद्दिउं वुत्तो ॥१४० ॥ एवं सपच्चए वि हु तुम्ह निमित्ते दिसाए किं एस । जाओ' विवज्जओ भणइ चेल्लओ तो इमं वयणं ॥१४१ ॥ जह राय मए भणियं पुव्वि चिय जह न नज्जई सम्मं । तह वि हु तुम्ह निबंधेणं साहियं किंचि तं सुणिउं ॥१४२ ॥ जाया निवाइ-लोया तं पइ मंदा[22.B] यरा तओ खुड्डो । सट्ठाणे संपत्तो सूरीणं साहए सव्वं ॥१४३ ॥ तह जत्थ निरूविज्जंति विविह-विज्जाओ तह वरा मंता । विजापाहुडं नाम तं भन्नइ तत्थ वी कुसलो सिरि-पालित्तयसूरी जह एत्थं अज्ज-खउङ-आयरिया । तस्स वि संखेवेणं वनिमो संपयं चरियं ॥१४५ ॥ अमुणिय-परचक्क-भयं भरुयच्छं नाम पट्टणं अत्थि । सिरि-मुणिसुव्वय-पडिमा-पक्खालिय-सयल-कललोहं ॥१४६ ॥ १. विसेसोउ पुण २. जोउ ॥१४४॥ Page #22 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय १५ तम्मि य विज्जापाहुङ-कुसला सिरि-अज्ज-खउङ-आयरिया । ते उण विज्जासिद्धा वि जेण विज्जाइ-कुसलाणं ॥१४७ ॥ जेसिं नमोक्कारेणं समं सिद्धी पोत्थयाइऽपढिए वि । विज्जा [23.A] वि जम्मि जायइ सो भन्नइ विज्जसिद्धो त्ति ॥१४८ ॥ सूरीण ताण एगो विज्जावालो ओचूणओ चिल्लो । पइदियह चिय चिट्ठइ सन्निहिओ धारणा-कुसलो ॥१४९ ॥ अवधारियाओ तेण य सूरि-परावत्तणंसि विज्जाओ । काओ वी कन्नाहेडएण अह नयर-गुडसत्थे ॥१५० ॥ पंडिय माणी को वि विजिओ परिव्वायओ जइ-जणेणं । ता एसो उण मरिउं अद्धीए तत्थ उववन्नो ॥१५१ ॥ गुडसत्थे नयरम्मी वडुकओ नाम वंतरो देवो । उद्धरिसियं च तेणं लोयाणं तत्थ एवं ति । ॥१५२॥ तुम्हाणणुग्गहट्ठा वरउ वडुकओ त्ति नामेण । इयमेयाओ नामं पइट्ठवेह त्ति पुर मज्झे ॥१५३ ॥ लो[23.2] एण वि देवहरं गरुयं काराविऊण सो ठविओ । चउहट्ट-मज्झयारे धरिओ देवच्चओ रन्ना ॥१५४॥ विउला वित्ती दिन्ना जणाण सो कुणइ तत्थ संनेझं । ते वि हु पूयंति तयं कुसुमऽक्खय-धूवमाईहिं ॥१५५ ॥ दिन्न- 'विभंगुवओगो नाउं निययं पराजयं कुद्धो । विविहेहिं रोगेहिं साहूणं कुणइ तो पीडं । ॥१५६ ॥ एयस्स नत्थि अन्नो निग्गह-पडुओ त्ति कलिय संघेणं । आहिंडएहिं सूरी आहूओ अज्ज खउडो त्ति ॥१५७॥ १. सम २. विभंग . Page #23 -------------------------------------------------------------------------- ________________ पादलिप्तसूरि-कथानक तेण य दंसण-कज्जे गंतव्वं तुरियमेव तो चलिओ । छडहड परिवारेणं आणविओ' पच्छिवाल मुणी ॥१५८ ॥ खुड्डेण समं भई वट्टेज्जह सो यजंपिओ मा [24.3] तं । छोडिज्जसु अम्हाणं कवलियमेयं ति तो पत्तो ॥१५९॥ गुडसत्थे नयरम्मी वडुकय-चेइयम्मि गंतूण । पढम चिय तं पइ सो जंपइ विज्जाण चक्कवई ॥१६० ॥ गिण्हसु अरे इमाओ उवाहणाओ महं तओ जक्खो । गिण्हेउं उवलंबइ निय-कन्नेसुं तओ सूरी ॥१६१ ॥ वसहीए गओ सव्वायरेण संघेणं विहिय-सम्माणो । उवसंतो साहूणं सव्वाणं झति उवसग्गो ॥१६२ ॥ वडुकओ देवच्चियाए दिट्ठो इओ पहायम्मि । कन्नोलंबिय-वाहण-निय-सीसं डगडगावितो ॥१६३॥ तीए य सदिऊणं पयंसिओ देवपूयगस्स इमो । [24.B] कहियायरिय-कहाए सो वि तहा दटुं तं रुट्ठो ॥१६४॥ घेत्तूण बहुं लोयं समागओ जत्थ जत्थ तं जक्खं । जोयंति तत्थ तत्थ य निगुडित्ता दरिसई पुंदे ॥१६५ ॥ जक्खो तओ य लोएण साहियं राइणो तयं सव्वं । तेणावि सयं दिढे रुटेणं सूरि-हणणत्थं ॥१६६ ॥ दप्पिट्ठ-दुट्ठ-निय-मुट्ठि-घाय-निद्दलिय-सेल-संघाया लउडाइ-वावङ-करा निय-पुरिसा पेसिया ते उ ॥१६७॥ हंतुं लग्गा सूरिं दढ-प्पहारेहिं सूरिणो घाया । विज्जा-सामत्थेणं संकमिया राय-उवरोहे ॥१६८॥ १. आणविउं २. जंपिउं सा तं। ३. वड्डकूय ० , ४. वड्डकूरओ Page #24 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय १७ तो तं चूरिज्जंतं लउडय-घायाइएहिं सव्वं पि । 'सिरमाईअंगेसुं धाहावइ करुण-सद्देण ॥१६९ ॥ [25.A] आदनेणं रन्ना मुक्का वडुकयस्स तो तत्ती । रना गंतुं सूरी विणएणं खामिओ एवं ॥१७० ॥ भयवं एक्कऽवराहं अम्हाणं खमह जेण सप्पुरिसा । तुम्ह समा पणयाणं नराण उवयारया हुति ॥१७१ ॥ एव भणियम्मि बहुणा पउणं अंतेउरं लहुं विहियं । जिण-सासणस्स विउला समुन्नई तत्थ संजाया ॥१७२॥ भरुयच्छे नयरम्मी इओ य तं चेल्लयं पमोत्तूणं । गउरवयं ती मुणिणो जंती भिक्खाइ-कज्जेसु ॥१७३॥ तेण वि सा सूरीणं निहालिया कवलिया उच्छोडेउं । एईए किं चिट्ठइ जेणाहं वारिओ तेहिं ॥१७४॥ तत्थ य सूरी-लिहिया कइवय-[25.B] विज्जाइ-पोत्थिया दिट्ठा । तं छोडेउं जोयइ पढमे पत्तम्मि तो विज्जा ॥१७५ ॥ दिट्ठा मोयग-तणया पुरओ तीए य फल-समिद्धीओ । जह जो जवेइ विज्जं एयं एगवीस-वाराओ ॥१७६॥ तस्सि विचिंतियाणी मोयग-फल-भरिय-भायणाणि तओ । वच्चंति पुणो वि विसज्जियाणि न य केणई सो य ॥१७७॥ उवजीवंतो दीसइ तेण तहा-चिट्ठियम्मि साहूहिं । पडियागएहिं भिक्खाइ सद्दिओ भोयणत्थं सो ॥१७८॥ जंपइ न मज्झ भुक्खा विज्जइ तह वि हु निबंधओ तेहिं । उववेसिओ स काउं मिचिमिचिउं उट्ठिओ तत्तो ॥१७९ ॥ १. सिरिमाई ० २. वडुक्कय ० Page #25 -------------------------------------------------------------------------- ________________ १८ पादलिप्तसूरि-कथानक किमणेणं अ[26. A]णिट्ठेणं भिक्खाए भोयणाण चिंतेइ । ता तह करेमि जायइ जह' सिद्धं भोयणं सययं उक्कडतरयं तम्मी काले बुद्धाण दरिसणं तत्थ बुद्धोवासग-सड्डा दिंति जह - चिंतियं सव्वं 1 सो ताण विहारंमी गहाय तं पोत्थियं गओ तेहिं । बहुमन्निओ य जाओ तल्लिंगधरो तओ तेण भणिया उवासगा जह तुम्हाण गिहेसु आगमिस्संति । भिक्खूणं पत्ताई सयमेवं सुणिय सेहं पि संमज्जिवलित्ते विहियचउक्के सुहे गिह-पए । रईयाई आसणाई तेणं विज्जा पभावओ वत्थेणं पिहियाई भिक्खुणं [26.B] कप्पराई तप्पुरओ । 'सुक्किल - वत्योच्छइयं पट्ठवियं कप्परं पवरं गयणेण ताणि गंतु चिट्टंती आसणेसु तेसु तओ । भरियाणि जहा- जोगं मणुन्न- कूराइ-वत्थूणं आणिज्जंति विहारं खुड्डेणं तं च अइसयं लोगो । उड्ढमुहो दट्ठूणं जाओ तद्दंसणाणुओ दट्ठूण सयं निय- दंसणस्स ओहावणं तु संघेणं । संघाडो पेसविओ सूरीण अज्ज-खउडाणं भणियं तेणं भयवं जयम्मि तुम्हारिसेहिं पुरिसेहिं । विज्जंतेहिं इय दंसणस्स ओहावणा तिव्वा तो एह लहुं तेहिं वि जावुत्ती पुच्छिओ य सो संघो । ते विभणियं [27. A] वडुकओ अम्ह उवसग्गकारीय १. तह २. वुड्ढाण ३. सुकिल ॥१८०॥ ॥१८१ ॥ ॥ १८२ ॥ ॥१८३॥ ॥ १८४ ॥ ॥ १८५ ॥ ॥१८६ ॥ ॥१८७ ॥ ॥१८८ ॥ ॥१८९ ॥ ॥१९० ॥ Page #26 -------------------------------------------------------------------------- ________________ प्रबन्ध चतुष्टय तुब्भेहिं गएहि तओ भणियं सूरीहिं भीह मा वोत्तुं । वडुकय- देवहरे पत्तो चिट्ठति तस्संते दो जलदोणीओ महालयाओ गुरु सिलमयाओ लोयाणं । मज्जण-कएणं ताहिं समयं अवलोइडं' जक्खं सपरिवारं जंपइ भो भो भरूयच्छ-पट्टणे अम्हे । गच्छिस्सामो जा चलइ जंपिउं एव सो थोवं ता ेवडुकय-पडिमा अन्नाणं वंतराण प[27. B] डिमाओ । ताओ वि जल- दोणीओ चलियाओ खडहडंतीओ जंति य तप्पुट्ठीए ताणं मोयणकएण लोगेणं । विन्नत्तो आयरिओ जाहिंति मए समं भणियं सोऊणेमं लोगो खरतरयं निवडिऊण चलणेसु । जंपइ महा-पसायं करिउं अम्हाण पहु मुंच तो ताओ पडिमाओ मुक्काओ कारिऊण पइबंधं । जिणसासणस्स कइय वि कायव्वो नेय उवसग्गो जो मम सरिसो पुरिसो होही एयाओ सो स-ठाणम्मि । नेहि त्ति जंपिऊणं पत्तो भरूयच्छ-नयरम्मि जाणिय- वृत्तंतेणं निओइया वेज्जसामिणी देवी । तेणं विज्जाणं चक्कवट्टिणा तीए तो गंतुं सूरिस्स पोत्थिया सा आणेउं अप्पिया तओ ताणं । भिक्खूणं पत्ताणं इंताणं सिला कया अग्गे १. अवलो २. वड्डक्कय ३. वइ ० ० १९ ॥१९१ ॥ ॥१९७॥ लोय-समक्खं [28.A] ताओ जलस्स दोणीओ आणिउं मुक्का । गुडसत्थ-नयर बाहिं भणियं तो सूरिणा एवं ॥१९८॥ ॥१९२॥ ॥१९३॥ ॥१९४॥ ॥१९५ ॥ ॥१९६ ॥ ॥१९९ ॥ ॥२०० ॥ ॥२०१ ॥ Page #27 -------------------------------------------------------------------------- ________________ २० पादलिप्तसूरि-कथानक ती ताई अब्भिट्ठिऊणं फुट्टाणि भोयणज्जायं । भूमीए गयं नाऊण तं च भीओ पलोएइ तं पोत्थियं न पेच्छइ झड त्ति नट्ठो तओ पएसाओ । सूरी तं गणियाए बु[28. B] द्ध-विहारऽग्गएण गओ तच्छन्निएहिं भणिओ निवडसु बुद्धस्स हंत चलणेसु सब्भूय-वत्थु-वाईस्स वच्च मा एवमेव तुमं सूरीहिं तओ भणियं एहि मम पुत्त पडसु चलणे । सुद्धोयणि सुय तत्तो विणिग्गया बुद्ध-पडिमा सा पडिऊण सूरि-चलणेसु पिट्ठओ चेव सूरिणो लग्गा । पुण पुण समुप्फिडंती पच्चक्खं सयल- लोयाणं ताव गया जा बाहिं पुरस्स बुद्धिंडओ समाइट्ठो । पडिम व्व सो वि पाएसु निवडिओ जंपिओ पच्छा उट्ठसु एवं ति तओ तम्मी अब्भुट्ठिओ पुणो भणिओ । एवं चिट्ठसु तह चेव सो ठिओ अज्ज वि तहेव तप्प भई सो जाओ नियं[29. A]बओणामिओ त्ति नामेण । बुद्धस्स दंसणाओ तओ विरत्तो जणो जत्थ जिण- सासणस्स जाया विउला अब्भुन्नई तओ सूरी । काल- वसा सो जाओ जयम्मि जस-पसर - सेसो त्ि सुरलोय - सहा- भूसण-निम्मल - चूडामणी य भयवंतो । सिरि- अज्ज - खउडसूरी एमाई जस्स माहप्पं अज्ज - खउडो आसी पाडलिपुत्ते मिच्छदिट्ठी तहिं राया व्व अन्नो कणवीर- लयाए भामगो खुड्डो । १. बुद्धिंदुओ ॥ २०२ ॥ ॥२०३॥ ॥२०४॥ ॥२०५ ॥ ॥ २०६ ॥ ॥ २०७ ॥ ॥ २०८ ॥ ॥ २०९ ॥ ॥२१० ॥ ॥२११ ॥ ॥२१२ ॥ Page #28 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय नामेण दाहडो त्ति य सो पुण विज्जाइएहिं कयकुमई । पभणइ संघं कीरइ तुब्भेहिं जा उ पडिवत्ती ॥२१३ ॥ निय-सूरीणं तं कुणह बंभणाणं तओ य संघेणं । भणियं पुच्छिज्जंतं एयं नणु बं[29.B]भणा एए ॥२१४॥ जइ कत्थइ भणियमिणं वेय-पुराणाइएसु सत्थेसु । रना भणियं किं एत्थ तुम्ह कज्जं वियारेण ॥२१५ ॥ निस्संदेह एयं कायव्वं एवमेव जइ तुब्भे । कुसलं इच्छह तत्तो 'निब्बंधं नाउं संघेणं ॥२१६॥ सव्वाण संमएणं काहामो एवमेव जंपेउं । सट्ठाणे संपत्तो आलोचइ किमिहमिय भणिए ॥२१७॥ देविंदो नामेणं विज्जासिद्धो पयंपई खुड्डो । जइ संघो आएसं देइ महं ता वरं चोज्जं ॥२१८॥ पकरेमि अहं तो सो संघेणऽणुजाणिओ गहिय दो वि । विज्जाभिमंतियाओ कणवीर-लयाओ तो चलिओ ॥२१९ ॥ संघेण समं निव-मंदिरम्मि दिट्ठा य तत्थ उवविट्ठा ।। पवरेसु [30.A] आसणेसुं विप्पाणं पंतिया तत्तो ॥२२० ॥ मिलियम्मि सव्व-लोए नरवइणा जंपियं कुणउ संघो । वंदणयं विप्पाणं भणियं तो चेल्लएणेयं ॥२२१ ॥ चिट्ठउ नरिंद संघो ममावि एए ण वंदणं सोढुं । सक्का तओ पयंपइ भूमिपई किमिह विविहेहिं ॥२२२ ॥ ३पट्ठत्तरेहिं जम्हा जंगमदेवा दिया इहं सव्वे । इय सोउं सो जंपइ ता पेच्छह कोउगं भो भो ॥२२३॥ १. निबंधं २. पंतीया ३. वडु ० Page #29 -------------------------------------------------------------------------- ________________ पादलिप्तसूरि-कथानक वोत्तूणेमं भामइ दाहिण-देसाउ जाव वामं तं । विप्पाण पंतियाए कणवीर-लयं जवेमाणो ॥२२४॥ मंतक्खराइं पुण पुण ता सीसाइं तड त्ति पडिया[30.BJई । दह्रण इमं राया चमक्किओ ते य खलभलिया ॥२२५ ॥ मिच्छादिट्ठी लोया दीणा पुरिसेस-बंभणा मिलिउं । संघ-चलणेसु पडिया दीणमुहा एव जंपंति ॥२२६ ॥ चुक्का अम्हे तम्हा काऊण दयं खमेह अवराहं । तो संघेणाइट्ठो सो चेल्लओ कुणसु रक्खं ति ॥२२७ ॥ अणुग्गह-लयाए तं चिय विवरीयं कुणइ जाव तज्झत्ति । उप्फिडिउं सव्वाणि वि ताणि य सीसाणि लग्गाणि ॥२२८ ॥ जिण-दंसणस्स जाया तत्थ अईवुनई तहा राया । दंसण-भत्तो जाओ तत्थ वि पालित्तओ कुसलो ॥२२९ ॥ अपि च - जेणं दिट्ठ सुओ वा सोहग्गाएयया (?) कला-निलओ । [31.A] पालित्तयसूरी सो न तं विणा निव्वुई लहइ ॥२३० ॥ रायामच्चाईहिं सययं सेविज्जमाण-चलणस्स । जस्स न लहंति वोत्तुं कज्जे वि हु अंतरं मुणिणो ॥२३१ ॥ तो तयणुग्गह-हेडं पालत्तीतेणं विरइया भासा । गुरु-पारंपज्जेणं विनेयव्वा इमा सा उ ॥२३२ ॥ गुरुवो लहवो य सया चक्कावित्तीए अक्खहं डष्ट्रा । रैफं लोल्याडढणं लवयाभाइयताईहिं (?) ॥२३३॥ तम्मि समए समिद्ध-दक्षिण-देसम्मि मन्नखेड-वरं । [31.B] तह लाङ-देस-मज्झे भरुयच्छं तह सुरट्ठाए ॥२३४ ॥ Page #30 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय वलहिपुरं गिरिनयरं च सूरसेणाए तह वरे देसे । सिरि-महुराउरि-नयरी विज्जंती तेसु वर संघा ॥२३५ ॥ पर मनखेड-राया सुट्ट दुराराहओ न सो किंचि । अवगरइ संघस्स सूरिगुणावज्जिओ धणियं ॥२३६॥ अन्नत्थ विहरिउं तो न देइ सूरीण ताण तस्संघो । अत्थि इओ सोरटे धाउवायम्मि कयसिद्धी ॥२३७ ॥ ढंकस्स पव्वयस्सा उवरि ढंकउर-नयर-कयवासो । [32.A] नागज्जुणो त्ति नामेण वंदओ तेण दाणेण ॥२३८ ॥ सोरट्ठदेसवासी निवाइ-पमुहो वसीकओ लोओ । सो सेस-दरिसणाई मन्नेइ निप्पभावाई ॥२३९॥ भरुयच्छे महुराए कुणंति धिज्जाइया जिणिंदाण । ण्हवणाइणं वि' विग्घं तो भरुयच्छाइ-संघेहिं पालित्तयसूरीणं सिग्घं जाणावियं इमं सयलं । तेहिं तओ संदिळं कायव्वा कोमुई-महिमा ॥२४१ ॥ भिरिहिरिया-दिवसम्मी तुब्भेहिं जेण पेसिया अम्हे । आगच्छामो तुरियं बहुमन्नेउं इमं वयणं ॥२४२ ॥ पारद्धा सा तेहिं कत्तिय-सुद्धाए पडिवयाए दिणे । जिण-जत्ता पालित्तयसूरी वि हु मनखेडम्मि ॥२४३ ॥ संघावेइय-कज्जो काऊणं पउण-पहर-ज[32.B]ण-जत्तं ।। काऊण पाय-लेवं भरुयच्छे झत्ति संपत्तो ॥२४४॥ दिट्ठो सो संघेणं हरिस-विसप्पंत-नयण-जुयलेणं । अस्सावबोह-चेइय-मज्झायाओ तओ तेण ॥२४५ ॥ १. टंकओरमयर • २. ण्हवणाई ण वि ॥२४० ॥ Page #31 -------------------------------------------------------------------------- ________________ २४ पादलिप्तसूरि-कथानक तुटेणं निस्संकं तत्थागमणम्मि पंच-महसद्दो । अप्फालिओ तह जहा सद्दमंतं पुरं जायं ॥२४६॥ अवि य - मद्दल-करडिय-सुपडह-भाणय-संखाइया महासद्दा । हत्थवइत्तण-उभय-सपओग (?) मुहेहिं वज्जति ॥२४७॥ संपाडियग्घ-वाया-पडिवत्ती जाव तत्थ उवविट्ठो । पालित्तयसूरी ताव तत्थ तस्साणुभावेण ॥२४८॥ जंगम-तित्यमिहागयमिय-लोय-पवायओ तहिं राया । पत्तो तेणं आणदिएणं सो पूइओ सूरी ॥२४९ ॥ वर-वत्थमाइएहिं [33.A] संघेणं तह य सेस-लोएण । पहुणा वि तयं दिन्नं अग्गीणं बंभणाईणं ॥२५०॥ तत्तो साहुक्कारो उच्छलिओ सूरिणो नयर-मज्झे । नमिऊण सविणयं तं जंपइ राया सबहुमाणं ॥२५१ ॥ किं अम्हे मूलजाया जमित्तियं नावलोइया कालं । तुब्भेहिं तओ जंपइ सूरी महाराय निसुणेसु ॥२५२॥ विहरिउकामा वि इहं नो मुक्का मन्नखेड-संघेण । संघाइक्कमणं पुण दोसयरं मूलजायाओ ॥२५३॥ अज्ज उणपहर देसे तित्थाणं वंदणथमम्हेहिं । विण्णत्तेणं संघेण जंपिया जइ पुणो एत्थ ॥२५४॥ दिवसस्स दु-जामंते आगंतुं [33.B] कुणह भोयणं तुब्भे ।। तो वच्चह अम्हेहिं पडिवनं ता इओ राया ॥२५५ ॥ उज्जित-महुर-सत्तुंजएसु तित्थेसु वंदिउं देवे । गंतव्वं तत्थ पुणो सोऊणेवं तओ राया ॥२५६॥ जंपइ चलण-विलग्गो सगग्गयं नेय सूरि जोग्गो हं । तुम्हं निरंतर-दसणस्स तह वि कल्लं दिणारब्भ ॥२५७॥ Page #32 -------------------------------------------------------------------------- ________________ प्रबन्ध चतुष्टय कारिस्समहं जिणमंदिरम्मि एयम्मि पुन्निमं जाव जत्तं तं च गुरूणं पसायओ जइ इहं तुब्भे आगच्छह तो मन्ने अहयं अप्पाणमित्थ सकयत्थं । इहरा कंकिल्लि पिव अहलं मन्नामि निय-जीयं तो सिरि- पालित्तणं भणियं भो पवयणुन्नई सययं । कायव्वा ता तुब्भं संमयमेवं करिस्सा [ 34.A] मो एवं भणिए रन्ना उल्लवियं अम्हऽणुग्गहो एसो । तो सूरी वलभीए संपत्तो तत्थ वी काउं - दंसण - समुन्नई तो 'सेत्तुजुज्जित - वंदणं काउं । गिरिनयरम्मि तहेव य ढंकपुरम्मी समणुपत्तो तम्मि वि करेइ तह चिय विमलं जिण - दंसणुन्नई नवरं । तत्थायाओ चेईहरम्मि नागज्जुणो सो य मन्त्रावित्ता सूरिं विणएणं आसमम्मि निययम्मि । नेइ तओ कारवियं सूरीणं चलण-सोयं ति भणियं च सबहुमाणं जाया [ 34.B] तुह दंसणे पहू चित्तस्स धिई ता इह आगंतुं कोमुई जाव वच्चेज्ज मए समयं निय-चेईहरम्मि मन्निउं वयणं । तस्स तओ पालित्तो महुरउरीए समणुपत्तो काऊण पवयणुन्नई तत्थडिओ मन्त्रखेड-नयरम्मि । पत्तो एवमणुदिणं आगच्छंतस्स सूरिस्स तं चलण-सोय-नीरं उस्सिघिंतेण अणुदिणं नायं । सत्तोत्तर-मूल-सयं ताणं पयलेव- दव्वाण १. सेतुंसु । २. टंक० । ३. नागज्जू ४. प्परमा २५ ॥२५८ ॥ ॥२५९ ॥ ॥२६० ॥ ॥२६१ ॥ ॥ २६२ ॥ ॥२६३ ॥ ॥ २६४ ॥ ४ परमा । ॥२६५ ॥ ॥२६६ ॥ ॥ २६७ ॥ ॥२६८ ॥ Page #33 -------------------------------------------------------------------------- ________________ पादलिप्तसूरि-कथानक नागज्जुणेण न उणो विनायं मइमया वि एक्कमिणं । तंदुल [35 अप्राप्य . . . . . . . . . . . . . . . ॥२६९ ॥ . . . . . . . [36.A] वाहणो राया । वरिसे वरिसे गंतुं भरुयच्छे रोहए सो उ ॥२७० ॥ कोस-समिद्धं नरवाहणम्मि तम्मि य पुरम्मि काऊण । वासा-रत्तं अह अन्नया य घोसावियं एयं ॥२७१ ॥ नरवाहणेण रन्ना जो किर सालिस्स राइणो एत्थ । भिच्चाणं हत्थं वा पायं वा छेत्तुं आणेइ ॥२७२ ॥ दम्माण लक्खमेगं तस्स य दाहामि मुणिय तस्सेयं । धण-लोहेणं सुहडा मारेउं सालिराहणस्स भडे ॥२७३ ॥ दंसंति सो वि ताणं देइ धणं ते वि कइय वि भडेहिं ।। मारिजंती इयरेहिं न उण सो देइ ताण धणं ॥२७४॥ एवं बहु-पुरिस-खए जाए [36.B] अइकाइएण नरवइणा । सिरि-सालिवाहणेण भरुयच्छं गंतुकामेणं ॥२७५ ॥ परिवारस्स न कहिउं पत्थाणं रेणु-गुंडण-भएण । थुक्कियमत्थाणस्स वि मंडलियाए तयं दटुं ॥२७६ ॥ चिंतइ निव-पडिग्गह-धारिणी खुज्जा-विलासिणी नूणं । गंतुमणो भूमिवई जत्ताए तीए तो सिटुं निव-जाणसालयस्स नियस्स मित्तस्स तेण तो सिग्धं । गड्डीरयाइ विहियं वहमाणमणागयं चेव ॥२७८ ॥ दट्टण तयं सेसो वि खंधवारो समुट्ठिओ झत्ति । गंतुं पहे पयट्टो राया वि य एवबुद्धीए ॥२७९ ॥ १. नागज्जूणेण २. . धारिणीए ॥२७७ ॥ Page #34 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय २७ पढममहं [37.A] वच्चामी सेणा-धूलीए गुंडिओ संतो । चिंतइ न मए कहियं कह चलिओ खंधवारो हं ॥२८०॥ सामि सोहिंतेणं . . . . . . . . . . . . . . . . . . . . खुज्जा तीए य साहिओ सयल-परमत्थो ॥२८१ ॥ सच्छंदा मा एसा लद्धप्पसरा हवेउ इय सुणिउं । तो रन्ना अप . . . . . . • • • • • • ॥२८२ ॥ . . . . पइवरिसं चिय अभज्जमाणम्मि तम्मि भरुयच्छे । सिरि-सालिवाहण-निवो धणियं चिंतावरो जाओ ॥२८३॥ दर्दूण . . . . . . . . . ह सचिवो । जंपइ अम्ह कुडुंबं कवडेणं खिवसु गोत्तीए ॥२८४॥ [37.B] गहिऊण सव्व-सारं पयंङ-कोवाउ तो महाराया । मंतेउं इय जेणं भंजावेमी पुरं अहयं ॥२८५ ॥ रन्ना तहेव विहीए . . . . . . . . . . . . . . . । [भरु]यच्छे संपत्तो ठिओ तत्थेग-देवउले ॥२८६ ॥ रज्जंतरेसु नायं एयं जह सालिवाहण-निवेण । निय-मंती सामंतो पुराओ . . . . . . . . ॥२८७॥ . . . . . . . णं पुच्छिज्जंतो जणेण को सि तुमं । साहइ गुग्गुल भगवो अहयं ती जे उ जाणंति ॥२८८॥ तेसिं कहेइ सच्चं नाऊणं . . . . . . . । . . . . . . नागो मंती मे होसु सो भणइ ॥२८९॥ नो मह कज्जं मंतित्तणे . . . . . . [38.A] कज्जमुक्कत्तो । संपइ अहयं तो सयमागंतुं राइणा वाठ?)विओ ॥२९० ॥ १. ० मह - Page #35 -------------------------------------------------------------------------- ________________ लाहास ... पादलिप्तसूरि-कथानक मंतित्तणम्मि सो उण वीससियं जाणिऊण नरनाहं । भंडार-फेडणत्थं पयंपिओ धम्म-छम्मेण ॥२९१॥ पुव्व-सुकएण नरवइ संपज्जइ संपया इहं विउला । सा तुमए संपत्ता किंतु जइ संपयं 'चेव ॥२९२ ॥ देवहर-कूव-वावी-तलाय-दाणाइणा वरं सुकयं । अज्जेसि तओ जम्मंतरे वि लच्छी वरं लहिसि ॥२९३ ॥ धम्मव्वयं कुणंतस्स तस्स तव्वयणओ तओ कोसो । निट्ठिय-पाओ जाओ नरवाहण[38.B] राइणो तह य ॥२९४॥ भरुयच्छे वेढियम्मी पुरिसक्खय-कारओ भणावेइ । सिरि-सालिवाहण-निवो सामंतं जह तुमं मिलिओ ॥२९५ ॥ नरवाहण-नरवइणा मंती पभणेइ नो तुमं राया । होहि विवित्तो जेणं निव्वहई एस नरनाहो ॥२९६ ॥ अंतेउरियाभरण-व्वएण सोऊण तस्सिम भणियं । सिरि-सालिवाहण-निवो तत्थेव थिरो तओ जाओ ॥२९७ ॥ निद्धण चंगो नरवाहणो वि पलयं गओ तओ नयरं । सायत्तं काऊणं पइट्ठाणपुरे गओ रा . . . . . . . . ॥२९८ ॥ [ 39-40 अप्राप्य ] . . . . . . . . . . . . . [41.A] च्छ तं सूरी ।। पालित्तयाभिहाणं सिग्घं इइ वोत्तु सो रन्ना ॥२९९ ॥ मोक्कलिओ तओ सो गंतूणं कहइ कण्हङ-निवस्स । नियसामि-समाइ8 तेण वि आणंदिएण पहू ॥३०० ॥ पट्ठविओ निय-पुर-संघ-संजुओ नियय-दिन्न-परिवारो । पत्तो कमेण बाहिं पइट्ठाण-पुरस्स तो गंतुं ॥३०१ ॥ १. च्चेव Page #36 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय जाणावियमागमणं पहुणो तं संकरेण नरवइणो । सो चिय हरिस-विसेसा कारेउं हट्ट-सोहाई ॥३०२॥ नयरे महूसवं तो चलिओ जं सूरि-संमुहं राया । सप्परिवारो ता तत्थ आगओ विहप्फई विउसो ॥३०३ ॥ जंपेइ परिक्खिस्सं बुद्धी पालित्तयस्स देवाहं । अज्जेव य तो रन्ना [41.B] परिक्खसू एवमुल्लविओ ॥३०४ ॥ तो भणइ को वि विज्जइ परिवारे तुम्ह देव एत्थ नरो । जो जंभावंतो वि हु न छडुई' भरिय-भायणओ ॥३०५ ॥ हत्यट्ठियओ उदयाइ राइणो भणियमत्थि ता एत्थ । आकारह त्ति भणिए थिर-हत्थो हीरओ नाम ॥३०६॥ आकारिओ निवेणं पयंसिओ विहप्फइस्स विउसस्स । तेणावि सबहुमाणं सम्मांणेउं पयत्तेण ॥३०७॥ भणिओ सो वट्टमिणं चिलीण-घय-पूरियं तुमं गंतुं । सूरिस्स भद्द दंससु भणसु य जह तुम्ह विउसेहिं । ॥३०८ ॥ पेसियमिणमो मंगल-कएण इय भणिय पेसिओं सिग्छ । [42.A] तेण वि तहा कयम्मी विनायं सूरिणां तं च ॥३०९ ॥ वट्ठल-आधार-गुणाउ नयरमेयं मईए जणणाउ (?) । घय-तुल्लेण पंडिय-जणेण पुत्रं न उ नाम ॥३१० ॥ जह एत्थ वट्टयम्मी अवगासो नत्थि अन्न-वत्थुस्स । तह तुज्झ वि नो होही इमम्मि नयरम्मि पुनम्मि ॥३११ ॥ दाय-पडिदायणत्थं संमुह-संवेहगाइ-गुण-भावा । सूइ-समो जो विउसो सो सुभरे वि इमम्मि संमाइ ॥३१२ ॥ १. च्छडुई २. . याउ Page #37 -------------------------------------------------------------------------- ________________ ३० पादलिप्तसूरि-कथानक इय चिंतिऊण पहुणा साहु-सयासाओ गिहिउं सूइं । तं मज्झे सा ठविया धारणि-विज्जाए सुहमयरी तो सो भणिओ एवं दंससु गंतूण ताण तेणावि । निवपुरओ तं मुक्कं तहट्ठिया [42.B] दहुं तं सूई विहप्फइ मणे विसन्नो रन्ना उण पमुइएण निय-नयरे । महया विच्छड्डेणं पवेसिओ सूरि पालित्तो संमाणिओ य उचियं परिवार - जुएण राइणा तत्तो । बहुमाणेणं निसुया पालित्तयसूरि निम्मविया कह नज्जइ इय भणिए कहिया तेणं तओ तरंगवई । निज्जुत्तीओ' बहुसो वयणमिणं जंपइ तत्तो . बहु- कव्व - रसाइन्ना तरंगवइ यत्ति सक्कहा तीए । विउसयणो राया वि य सव्वो वि हु विम्हिओ जाओ ॥३१७॥ मच्छरिओ ता जंपइ पंचालो सावधारणो चलिओ । देव इयं मम कव्वाओ चोरिया तह अन्नेहिं सीसं कह विन फुट्ट जमस्स पालित्तयं हरंतस्स । जस्स मुह-निज्झराओ तरंगवइया नई वूढा १. निजुत्तीओ । ॥३१३ ॥ ॥३१४ ॥ ॥३१५ ॥ ॥३१९ ॥ ॥३२० ॥ [43. A] लज्जिय-चित्तो मणयं जाओ संघो तओ य सूरीहिं । संकेयं काऊण विहियं कीडं (?) इमं सहसा एवं सो पालित्तो मओ त्ति जा निज्जई बहिं ताव | सव्वो वि जणो पकुणइ तस्स पसंसं बहुं पत्तो तम्मज्झट्ठिओ जंपइ पच्छायावेण ताविओ धणियं । उब्भविय बाहुदंडं महया सद्देण पंचालो ॥३२१ ॥ ॥३१६ ॥ ॥३१८ ॥ ॥३२२ ॥ ॥३२३ ॥ Page #38 -------------------------------------------------------------------------- ________________ प्रबन्ध चतुष्टय सोऊं चेमं सूरी-गुणाण उक्कंठियम्मि सयल-जणे । पालित्तयसूरी झत्ति उट्ठिओ एव जपंतो ॥३२४ ॥ भो भो मरिडं पि महं इ[ 43. B]मेण पंचाल - सच्च-वयणेण । ओसह- तुल्लेणं जीविओ तओ मउलिओ सो य ॥३२५ ॥ जाओ पहि-हियओ संघो उण राइणा इमं सोउं । आणत्तो निव्विसओ पंचालो सूरिणा धरिओ दट्ठूण तारिसं तं परोवयार- ज्जुयं पहुं सो वि । ताण समीवे जाओ सावगो कम्म-विवरेण इय एवमाइ बहुहा काउं निय-दंसणस्स माहप्पं । जाणित्ता चूडामणि- जायगमाईहिं नियमाउं कहिऊण तयं संघस्स करिवि कालं सुराण नयरीए । संपत्तो धवलेउं जसमिणमो कित्ति - कुच्चेणं ॥छ । पालित्ताचार्य - कथानकं समाप्तं ॥ छ ॥ ३१ ॥३२६ ॥ ॥३२७ ॥ ॥३२८ ॥ ॥३२९ ॥ Page #39 -------------------------------------------------------------------------- ________________ ३. मल्लवादि-कथानक [44.A] ॥ सांप्रतं मल्लवादि-कथानकमुपवर्ण्यते ॥ अस्सावबोह-तित्थोवसोहियं अत्थि एत्थ सुपसिद्धं । भरुयच्छं नाम पुरं अणेय-विउसाण आवासं ॥३३० ॥ तत्थत्थि जिणाणंदो सूरी भिक्खू य तत्थ महवाई । बुद्धाणंदो नामेण अन्नया तेणिमं भणियं ॥३३१ ॥ जो वायम्मि जिणेही तस्स इहं दरिसणेण ठायव्वं । नीहरियव्वं इयरेण सूरिणा सह कओ वाओ ॥३३२ ॥ भवियव्वया-निओएण हारियं कह वि सूरिणा तत्थ । तो नीसरिओ सूरी संघेण समं गओ वलहिं सूरिस्स 'दुल्लहदेवी भगि[44.B]णी तस्सेय वर-सुया तिन्नि । अजियजस-जक्ख-मल्ला तेहिं समं सा उ पव्वइया ॥३३४॥ तो सूरि-पभावेणं समत्थ-गुण-संजुया तओ जाया । समुदाएणं 'सूरिं विनविउं पोत्थयाईणं ॥३३५ ॥ कज्जाणं चिंताए ठविया सव्वाण सम्मय त्ति तओ । निय-गुण-माहप्पेणं जायइ गरुयत्तणं सुयणे ॥३३६ ॥ विउसीकया य ते वि य समत्थ-सत्थेसु सूरिणा खुड्डा । मोत्तूणं पुव्वगयं तहा य नयचक्क-गंथं च ॥३३७॥ जम्हा सूरिवरेहिं उद्धारो बारसारओ बीओ । गंथो नयचक्कस्सा पमाणवायस्स पुव्वस्स ॥३३८ ॥ देवकय-पाडिहेरस्स तस्स अरयाण मूल-पज्जते । [45.A] सव्वाण वि गहणम्मी चेइय-संघाण वर पूया ॥३३९ ॥ १. दुल्लहेवी २. सूरी Page #40 -------------------------------------------------------------------------- ________________ ॥२ प्रबन्ध - चतुष्टय कायव्वा एस ठिई बहु पुरिस समागय त्ति इय सुणिउं । मङ्-मेहा-संपन्नं दणं चेल्लयं मल्लं ॥३४०॥ अपुव्वं पिव सयमेव वाइही एस पोत्थयं एयं । ता अज्जिया-समक्खं विहरिउकामो तयं भणइ ॥३४१ ॥ वाएज्जसु मा चेल्लय एवं नयचक्क-पोत्थयं एवं । वोत्तुं मोत्तुं तं अज्जिया-जुयं विहरिओ सूरि ॥३४२ ॥ कज्जेणं केण एवं निवारियं मज्झ चिंतिउं विरहे । निय-अज्जियाए मल्लेण पोत्थयं छोडियं तस्स ॥३४३॥ घेत्तूण पढम-पत्तं करम्मि तो [45.B] वाएइ इमो तत्थ । एग सिलोगो निस्सेस-सत्थ-अत्थस्स संगाही ॥३४४॥ विधि-नियमभंग-वृत्ति-व्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् । ॥३४५ ॥ जावेयं सो चिंतइ निमीलियच्छो झड त्ति ता हरियं । सुयदेवयाए अविहि त्ति पोत्थयं पत्तयं चेव ॥३४६ ॥ हरियम्मि तम्मि मल्लो विसन्न-चित्तो विलक्ख-वयणो य । जा चिट्ठइ ता पुट्ठो जणणीए किं तुमं अज्ज ॥३४७ ॥ दीससि विद्दाण-मुहो सब्भावे साहियम्मि तो तीए । समुदायस्स निवेइयमिणमो तेणावि भणियमिणं अन्नत्थ नत्थि एवं कत्थइ नयचक्क[46.A] पोत्थयं तम्हा । नेयं भव्वं वोत्तुं महाविसायं गओ संघो ॥३४९॥ तो मल्लेणुल्लवियं नयचक्कुमाहिएण सयकालं । होहामि वल्ल-भोइय गिरि-गुह-वासी विणा एयं ॥३५० ॥ इय सोउं समुदाओ अहिययरं दुक्खिओ मणे जाओ । मल्लस्स चलण-लग्गो विनवई वायपित्तेहिं ॥३५१॥ ॥३४८ ॥ Page #41 -------------------------------------------------------------------------- ________________ ३४ मल्लवादि-कथानक पीडिज्जिसि तं तम्हा अम्हुवरोहेण विगइ-परिभोगं । कुणसु तओ तेणुत्तं तुम्हुवरोहेण तेणुत्तं ॥३५२॥ पारणए चउम्मासस्स एव वोत्तूण वलहि-आसन्ने । गिरिहडल-गिरिगुहाए ठिओ तयं चेव चिंतंतो ॥३५३॥ नयचक्क-सिलोगत्थं पुणो पुणो साहुणो तेहिं गंतुं । पडियग्गंती तं भत्त-पाणमाईहिं तत्थठियं' ॥३५४ ॥ [46.B] आराहेइ य संघो सुयदेवि पूयणाइणा निच्चं । दिनुवओगा मल्लं रयणीए सा इमं भणइ । ॥३५५ ॥ के मिट्ठा तेणुत्तं वल्ला पुण भणइ देवया एवं । छहि मासेहिं गएहिं केणं ती घय-गुलेणुत्तं ॥३५६॥ एयस्स अहो मङ्-पगरिसो त्ति चिंतेवि रंजिया देवी । जंपइ मग्गसु भो मल्ल इच्छियं तेण तो भणियं ॥३५७॥ जइ देवि महं तुट्ठा तो तं नयचक्क-पोत्थयं देसु ।। देवी जंपइ पढमा सिलोगओ चेव तं होही ॥३५८ ॥ पुब्विल्ला सविसेसं तुझं नयचक्क-पोत्थयं वोच्छं ।। जाणाविउं च एयं संघस्स गया लहुं देवी ॥३५९॥ तो मल्ल चिल्लओ वि य विरईय [47.AJ-नयचक्क-माहप्पो । लद्ध-जसो संघेण पवेसिओ वलहि-नयरीए ॥३६० ॥ आणाविओ य सूरि तेण वि वायाविऊण पुव्वगयं ।। अजियजस-जक्ख-मल्ला निवेसिया सूरि-पयवीए ३६१ ॥ जाया तिनि विजिय-अन्नवाइणो वाइणो पिहियकित्ती ।। अजियजसेण विरइओ पमाण-गंथो निओ सो य ॥३६२ ॥ १. ० ट्ठियं । २. सुयदेवी । ३. मिओ Page #42 -------------------------------------------------------------------------- ________________ ॥३६५ ॥ प्रबन्ध - चतुष्टय ३५ अजियजसो त्ति पसिद्धो इओ य मल्लेण मुणिय मालिन्नं । निय-दंसणस्स तह निय-गुरु-परिभवं तत्तो ॥३६३॥ भरुयच्छे गंतूणं पनविओ नरवई तओ तेणं । बुद्धाणंदं सद्दाविऊण ठविया ठिई सा उ ॥३६४॥ तो भणियं थेरेहिं पढमं को. . . . . .[47.B] मुणिउं । बुद्धाणंदो जंपइ एयस्स गुरु वि जेण मए जित्तो तो का गणणा इमम्मि बालम्मि होउ एयस्स । पढमो वाओ ति थेर-सम्मए भणइ मल्लो त्ति ॥३६६॥ बहुविय-वियप्प-पडिभंग-संकुलं पुव्व-पक्ख-मइ-गुविलं । थिर-वियडक्खर-गंभीर-भारईए दिणे छच्छ ॥३६७॥ सत्तम-दिवसस्संते जंपइ अणुवाइय दूसउ ताव । एयं बुद्धाणंदो त्ति वोत्तु मोणं ठिओ मल्लो ॥३६८॥ तं सोउं सट्ठाणे पत्ता सव्वे वि वाइया लोया । बुद्धाणंदो वि गओ रयणीए चिंतई जाव ॥३६९ ॥ तं मल्लवाइ-भणियं वियप्पमालाऽऽडवीए ता भुल्लो । संखुद्धो ठियए णंदावेउं दीवयं तत्तो ॥३७० ॥ उवरि[48.A]गाए पविसिय दिप्पइ-भित्तीए वायणा भणियं । अणुवायत्थं बहुविह-वियप्पमालं तह वि मूढो वयप्पमाल तह वि मूढो ॥३७१ ॥ नो सरइ किंपि भणियं चिंतइ तो कह निवस्स अत्थाणे । जंपिस्समहं घोप्पेण तत्थ पंचत्तमावन्नो ॥३७२ ॥ मिलिए य सभा-लोए रन्ना भणियं न आगओ एत्थ । बुद्धाणंदो तो तं गवेसिउं झति आणेह ॥३७३॥ १. गुर २. ते ३. अणुवईय दूसऊ ताव । Page #43 -------------------------------------------------------------------------- ________________ ३६ मल्लवादि-कथानक भणियाणंतरमेव य राय-भडा गवेसिउं पत्ता । साहिति देव नज्जइ उस्सूरे सुत्तओ होही ॥३७४॥ नो बुज्झइ सो अज्ज वि बुद्धाणंदो त्ति जं[48.B] पिए राया । जंपइ भो भो कुसलं जं से दीहा 'इमा निद्दा ॥३७५ ॥ सम्मं निरूविऊणं आगच्छह ता पुणोवि पट्टविया । ते वि हु गंतुं उग्घाडिउं च बारं निहालंति ॥३७६॥ दिट्ठो तो तत्थ मओ बुद्धाणंदो अनाय-भंग-गमो । कर-गहिय-निबिङ-सेडिय-उल-मुहो अद्ध-कय-लिहणो ॥३७७ ॥ एत्थंतरम्मि मुक्का वुट्ठी कुसुमाण सासण-सुरीहिं ।। गयणस्थाहिं सिरि-मल्लवाइणो उवरि कहियं च ॥३७८॥ रायाईणं सव्वं बुद्धाणंदस्स चेट्ठियं तं च । नाउं परा[49.A]जिओ त्ति य बुद्धाणं दरिसणं राया ॥३७९ ॥ नीसारिउकामो वि हु निवारिओ मल्लवाइणा तत्तो । भूवइणा भरुयच्छे पुणो वि आणाविओ संघो ॥३८० ॥ सयलो वि जिणाणंदप्पमुहो सो पवेसिओ पुरे नियए । महया विच्छड्डेणं तहिं च वक्खाणिओ गंथो ॥३८१ ॥ सो नयचक्कऽभिहाणो पहूहि सिरि-मल्लवाइणा एवं ।। सिरि-वीरनाह-तित्थं पभाविउं विहरिउं पुहई ॥३८२ ॥ पत्तो सुरालयम्मी अज्ज वि नयचक्क-गंथयं तमिह । विज्जइ वाइंताण' वि उवद्दवो जोयए जेण ॥३८३॥ छ॥ श्री मल्लवादि-कथानकं समाप्तं ॥ २. इमे ३. -सुराहिं ४ ० स्थहिं ५. वाईताण । १. गवेसियं Page #44 -------------------------------------------------------------------------- ________________ ४. बप्पभट्टि - कथानक [49B] ललियालाव-मणोहर - समत्थ- जण - पुन्न-सयल-पुर- गामो । अस्थि पसिद्धो देसो गुज्जर - देसो त्ति नामेण ॥३८४ ॥ जम्मि जणाणं मणयं पि माणसे वसइ नेय कालुस्सं । पच्चासन्न - द्विय- तित्थ भाव - तित्थं व तत्थऽस्थि विमल - जलाउल - सब्भमइ' -सरिय-तीर-ट्ठियं वरं गामं । बहु- धण-धन्न-समिद्धं नामेणं पाडला तम्मि । मोढेर - गच्छ नहयल- भूसण पडिपुत्र - चंद- बिंबाहो । सिरि-सिद्धसेणसूरी आसी जय-पयड - माहप्पो दट्ठूण जस्स मन्ने पंडिच्चं लज्जिओ' व्व गयणम्मि । वासं विहे निच्चं विहप्फई तस्स किं भ[50]णिमो लोइय-लोउत्तर-सयल-सत्थ- परमत्थ- कहण-लद्धजसो । मोढेरम्म पुरम्मी विहरंतो अन्नया पत्तो तम्मि निय- सिहर उत्तुंगिमाए पडिभग्ग-सूर-रह-मग्गं । सिरि- वीरनाह- तणुमाण- पडिम- समलंकियं रम्मं । । विज्जर जिणालयं जं च हरइ भवियाण पाव- पब्भारं चितियमेत्तं पि हु किं पुणो तयं भावओ नमियं जस्स य नयाण भवियाण कुणइ सन्निज्झमुत्तमं निच्चं सिरि[ बंभसंति] [50B] देवो निम्मल - सम्मत्त - गुण-धारी तं वंदिऊण सूरी भिन्नम्म जिणालयस्स ठाणम्मि । रयणीए तो सुत्तो पिच्छइ सुमिणं इमं परमं जह वद्धमाण-जिण-गिह- सिहरग्गे उल्ललेवि भूमी । चडिओ सीह- किसोरो हेलाए सुंदरावयवो १. संभमइ । २. लज्जियओ । - ॥३८५ ॥ ॥३८६ ॥ ॥३८७ ॥ ॥ ३८८ ॥ ॥३८९ ॥ ॥३९० ॥ ॥३९१ ॥ ॥३९२ ॥ ॥३९३ ॥ ॥३९४ ॥ Page #45 -------------------------------------------------------------------------- ________________ ३८ बप्पभट्टि - कथानक ॥३९५ ॥ तं पासिय पडिबुद्धो साहूणं कहइ तेहिं वी भणियं । सम्म एयस्सऽत्यो नो नज्जइ जंपियं तत्तो। सूरीहिं तो मुणिणो एयस्सऽत्थो इमो जहा सीहो । [पत्र 51 अप्राप्य . . . . . . . . . . . ] ॥३९६॥ . . . . . . . . [52A]अम्ह समीवम्मि पव्वज्ज ॥३९७॥ उवगारो उ लहुकम्मयाए निय-जणय-परिभवाओ य ।। पडिवन्नो तेण तओ सूरी गंतूण तं गामं ॥३९८ ॥ तज्जणणि-जणय-पुरओ जंपइ अम्हाण देहि निय-तणयं । एयं उत्तम-पयवीए जेण कुणिमो सुयं तुम्ह ॥३९९ ॥ कहकहवि किलेसेणं तेहिं वि सो ताण अप्पिओ तणओ । सूरी तत्तो तं गिहिऊण मोढेरयम्मि गओ ॥४०० ॥ विच्छड्डेणं सोहण-दिणम्मि दिक्खोचितं तओ सूरी । पाढेइ पयत्तेणं सो वि हु एक्काए वाराए ॥४०१ ॥ गिण्हइ सुयमत्थं वा एवं थोवेहिं तेण दिवसेहिं । लक्खणमाई [52B]-विज्जा वसीकया 'सूरि-पासाओ ॥४०२ ॥ अह बप्पहट्टि खुड्डो सरीरचिताए निग्गओ बाहिं । वासारत्ते वरिसिउमाढत्तो जलहरो तत्थ ॥४०३ ॥ ता सो फुसण-भयाओ लोइय-देवहरय-दारदेसम्मि ।। झत्ति पविट्ठो अन्नो वि अप्पबीओ तहिं पत्तो सिरि-कन्नउज्ज-नयरा रूसेउं परिभवाओ निय-पिउणो । जसवम्म-राय-तणओ अम्मो नामेण वर-कुमरो ॥४०५। सो विय जल-संतत्थो चिट्ठइ जाव तत्थ ताव पेच्छेइ । तम्मि पसत्थि देवहर-कारयस्स तओ सो उ ॥४०६ । १. सूरी • ॥४०४। Page #46 -------------------------------------------------------------------------- ________________ ३९ ॥४०७॥ ॥४०९ ॥ प्रबन्ध - चतुष्टय गुरु-कोउगेण लग्गो वाएउं जाव किंपि नो सम्म । बुज्झइ तो अनेणं केणइ सो जंपिओ [53A] एवं एईए सयलमत्थं बुज्झइ एसो उ बप्पहट्टि त्ति । तो तेणं सो भणिओ भट्टारय कहसु एयत्थं ॥४०८॥ एवं भणिए तो बप्पहट्टिणा तह कहेवि तीयत्यो । कहिओ जह तस्स मणं विम्हय-कोडिं समारूढं चिंतइ मणम्मि एवंविहस्स विउसस्स एत्थ पत्थावे । जइ होइ मज्झ रज्जं तं पि हु वियरामि अवियप्पं ॥४१० ॥ इय मुणिय तस्स भावं भणिओ बीएण कुणसु मा खेयं । सामिय जइ विज्जंतं नो दिज्जइ तो भवे दोसो ॥४११ ॥ जइया भवेइ तइया एवं निय-चिंतियं करेज्जासु । इय सुणियं कुमरेणं पुट्ठो सो चेल्लओ [53B]एवं ॥४१२॥ तुम्हाण कत्थ वासो जहट्ठिए साहियम्मि तेण समं । सूरि-सगासे पत्तो नमिउं तं तो इमो पुट्ठो ॥४१३ ॥ भयवं विज्जइ का वि हु संपत्ती एत्थ अम्ह जम्मम्मि । करुणं काउं साहह एयं अवरोहओ अम्हं ॥४१४॥ नाडी-संचारेणं तह चूडामणि-वरोउएसाउ । मुणिऊणं सूरीहिं भणियं निसुणेसु एग-मणो ॥४१५ ॥ तुम्ह न याणामि अहं सीलं जम्मं कुलं तहा जाई । निय-नाण-बलेणेयं संपइ जाणामि तह तुज्झ ॥४१६ ॥ छत्तीस-गाम-लक्खाण नायगत्तं इहेव जम्मम्मि । होही थोव-दिणाणं मज्झे नत्थेत्थ संदेहो ॥४१७ ॥ १. जइट्ठिए fain Education International Page #47 -------------------------------------------------------------------------- ________________ ४० बप्पभट्टि - कथानक [54A] तो पणमिऊण चलणे गुरूण सव्वं पि साहए चरियं । निययं' गरुय-पमोएणं तत्थ चिट्ठइ पढंतो सो ॥४१८ सूरीण ताण मूले निच्चं सह बप्पहट्टिणो दो वि । निस्सेस-सस्थ-कुसला जाया अणुदियहमब्भासा ॥४१९ । एवं च तस्स कुमरस्स पइदिणं बप्पहट्टिणा सद्धिं । जाया परमा पीई सत्थब्भासं कुणंतस्स ॥४२० । अह अन्न-वासरम्मी समागया कन्नउज्ज-नयराओ । कुमरस्साणयणत्थं चरि[54B]या सा गमिय कुमरस्स ॥४२१ ॥ विन्नवहिं एवं जह कुमर राया इमं भणावेइ । सिरि-जसवम्मो सिग्घं आगच्छसु गिण्ह निय-रज्जं ॥४२२॥ एत्तिय-मेत्तं कालं परिभूओ रज्ज-कारणा धरिओ । संपइ मम आयंको तो कुवियप्पो न. कायव्वो ॥४२३॥ इय सुणिऊणं कुमरो जंपइ सूरीण नमिय चलणेसु । पेसेह मए सद्धि मम भायं बप्पहट्टि त्ति ॥४२४॥ सूरीहिं तओ भणियं गच्छसु तं ताव संपयं [55A] एसो। पच्छा तुज्झ समीवे आगच्छिस्सइ तओ कुमरो ॥४२५ ॥ पभणइ नमिऊणं बप्पहट्टिमम्हाणमुवरि इय नेहो । मोत्तव्वो न कयाइ वि तह मम जइया निवा' तुज्झ ॥४२६ ॥ आगच्छंती आकारणाय तइया तए लहुं तत्थ । आगंतव्वं इय भणिय झत्ति चरियाए आरूढो ॥४२७॥ थोवेहिं चिय दियएहि तत्थ पत्तो तओ य निय-पिउणा । अभिसेयं काऊणं नियम्मि पट्टम्मि सो ठविओ ॥४२८ ॥ १. निवयं २. ० मब्भासो ३. एव ४ ० हट्टि त्ति ५. निया ६. दियहिं Page #48 -------------------------------------------------------------------------- ________________ ४१ प्रबन्ध - चतुष्टय आयंक-विहुरिय-तणू काउं परलोय-कज्जमखिलं पि । सिरि-जसवम्मो राया जससेसो तो जए जाओ ॥४२९ ॥ छत्तीस-गाम-लक्खाण [55B] सामिओ पणय-पउर-सामंतो ।। पालइ पुहङ्-पहुत्तं तत्तो सिरि-अम्मराओ त्ति ॥४३०॥ चउरासी सामंता पट्टविया तेण पत्त-रज्जेण ।। आणयणत्थं लहु बप्पहट्टिणो पाडला-गामे ॥४३१ ॥ नमिऊण सूरि-चलणे ते वि य जपंति पंडियं निययं । नामेण बप्पहट्टि पेसह इय भणइ अम्ह पहू ॥४३२॥ सिरि-अम्मरायनामो जइ ममं नेहओ गुरु वयइ । पाणपिओ एसऽम्हं तहा वि उवरोहओ रनो ॥४३३॥ नो सक्केमो भणिउं किं पि वि तो तेहि वी भणियं । एस 'पसाओ अम्हं उ णामिय-उत्तमंगेहिं अज्ज पि पाडल-गामे कंजेलाइय तलाइया नाम । दिसइ सामंताइ बहु कूरुस्सावणुब्भूया (?) ॥४३५ ॥ तो ते तं गिण्हेउं संपत्ता [56A] कन्नउज्ज-नयरम्मि । संमुहमुवागओ तस्स अम्मराओ वि बहु-भूमि ॥४३६ ॥ महया विच्छड्डेण पवेसिओ पट्ट-हत्थि-आरूढो । एगासणोवविट्ठो निय-नयरे धरिय-सिय-छत्तो ॥४३७॥ भणिओ य गिण्ह रज्जं एवं मह संतियं जओ तुज्झ । पुव्वं पि मए दिन्नं पसत्थि-वक्खाण-समयम्मि ॥४३८ ॥ तो बप्पहट्टिणेवं भणियं नरनाह नेरिसो कप्पो । एत्तिय-मित्तं भूमी तुज्झऽवरोहेण संपत्तो ॥४३९॥ १. पआओ ॥४३४॥ Page #49 -------------------------------------------------------------------------- ________________ ४२ बप्पभट्टि - कथानक ॥४४० ॥ ॥४४१ ॥ ॥४४२ ॥ ॥४४३॥ ॥४४४॥ ॥४४५॥ उवविससु मज्झ सीहासणम्मि एवं पयंपिए भणइ । एयं पि नेय जुत्तं जम्हा गुरु-दिनयं एयं जुज्जइ परिभोत्तूणं [56B] सामन्न-मुणीण इहरहा नेय । तो सो पुणो वि सामंत-परिवुडो पेसिओ रन्ना मोढेरयम्मि नयरे भणाविया सूरिणो मम पसायं । एयं सूरिं काउं पेसह जइ जुज्जई एवं तो तेहिं राय-भणणाओ बप्पहट्टिस्स जोग्गयाए य । आलोचिऊण संघं सूरि-पयं वियरियं तस्स सोहण-दिवसे गुरु-वित्थरेण तत्तो य एवमणुसट्ठो । संघ-समक्खं सिरि-बप्पहट्टिसूरी जहा भो भो उत्तममियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्तम-पय-संजणियं उत्तम-जण-सेवियं लोए धन्नाण निवेसिज्जइ धन्ना गच्छंति पारमेयस्स । [57A]गंतुं इमस्स पारं पारं वच्चंति दुक्खाणं बूढो गणहर-सद्दो गोयममाईहिं धीर-पुरिसेहिं । जो तं ठवइ अपत्ते जाणंतो सो महापावो एवमुवालंभम्मी जुज्झइ कह एय विवरणं अम्ह ।। काल-वसा अम्हे वि हु न तारिसा जारिसा सुत्ते तं पुण रायाईहिं कयपूओ निव-रिसि त्ति मा गव्वं । चित्ते वहिज्ज किरियं करेज्ज साहूण तह निच्चं दंसण-पभावणाए उज्जुत्तो होज्ज भद्द किं बहुणा ।। तह जइयव्वं जह से कयाइ नो एइ तुह खलियं एवमणुसट्ठो सूरी एमाइ भणिय पुण समुठेउं । नमिऊण गुरुं जंपइ [57B] भयवं मह जावजीवाए ॥४४६॥ ॥४४७॥ ॥४४८॥ ॥४४९ ॥ ॥४५० ॥ ॥४५१ ॥ Page #50 -------------------------------------------------------------------------- ________________ ४३ प्रबन्ध - चतुष्टय विगईणं परिभोगे नियमो सव्वाण जेण जीवाणं । एयच्चिय विगइकरा' विगई-गमणम्मि दढ-हेऊ ॥४५२॥ एवं गिण्हिय नियम परिणय-मुणि-विंद-संजुओ सूरी । सामंत-विंद-कलिओ कनउज-पुरम्मि संपत्तो ॥४५३॥ पुव्व-कमेण पविट्ठो उवविट्ठो आसणे तत्तो . . . . । तत्थ वि उवरिं काउं लोइयमिइ दट्ठ तो रण्णा ॥४५४ ॥ सिरि-बप्पहट्टिसूरी पुट्ठो अज्ज वि न कप्पए एयं । सूरि-पय-संठियाण वि खिवेह जं लोइयं उवरिं ॥४५५ ॥ भणियं पहुणा तत्तो तुम्ह उवरोहेण राय उवविठ्ठो । तुह आसणम्मि अन्नह [58A]नो कप्पइ अम्ह सयकालं ॥४५६ ॥ अप्पङि-दुप्पडिलेहिय-निवास-सेज्जासणेसु उवविसणं । इय मेरा अम्हाणं आणा-भंगो भवे इहरा ॥४५७॥ जह कहवि एव कुणिमो तुज्झुवरोहा वयं तओ होमो । बज्झा नियस्स संघस्स सुणिय इय राइणा तत्थ ॥४५८॥ आहूओ सव्वो वि हु संघो निय-नयर-वासिओ तत्तो । भणिओ य सबहुमाणं जोडिय-कर-संपुडेणेवं संपइ काले हीणं तुम्हाणं दंसणं ति इय मुणिउं । राईहिं परि[58B]ग्गहियं होइ जणे पूय-ठाणम्मि ॥४६० ॥ ता भणह बप्पहट्टि जेणं उवविसइ सव्व-कालं पि । एसो मसूरियासुं इहरा लज्जामि अहयं ति ॥४६१ ॥ तो संघेणं भणिओ सूरी एवं करेह निव-भणियं । तुम्हाण नत्थि दोसो अम्ह रेवयणेण विहियम्मि ॥४६२॥ १. विगयकरा २. वययेण ॥४५९ ॥ Page #51 -------------------------------------------------------------------------- ________________ ४४ भट्ट कथानक ता बप्पहट्टि पहुणा महंत कट्ठेण संघ-वयणेणं । पडिवन्नं १ निव-वयणं अवणीया लोइया तत्तो तप्प भई अन्त्य वि जाया चेइयहरेसु एस परी । कंबलय- निसेज्जासुं पुव्विं पुण आ[59A ]सि उवविसणं उवविसइ बप्पट्टी निवस्स सीहासणम्मि इयरो उ । उवविसइ नीयतरए भिन्ने सीहासणे निच्चं रज्जं असंगहंतस्स सूरिणो अम्मराइणा दिना । २ सत्तरि सहस्स गामाण लक्खमेगं च सयकालं पक्खते पक्खते सहस्सेय - पाहुडं च सव्वं पि । सूरी वि सव्वमेयं समप्पए नियय - संघस्स सो विय तेणं दव्वेणं कुणइ पडिमा कज्जमणवरयं । सिरि-कन्न उज्ज - नयरे तहा हि पढमं [59B]कयं रम्मं एक्कोत्तर-सय- हत्थं कंचणमय- कलस - सोहियं रम्मं । चामीयर-धय- दंडावलीढ-धय-कणिर- खिखिणियं नाणारूवय - विच्छित्ति - मंडियं विमल-सेल-दल-घडियं । पडिच्छंदं पिव उत्तुंगिमाए नं मेरु- सेलस्स अट्ठारस-भार- सुवन्न-माण- सिरि-वद्धमाण- पडिमाए । भूसिय- गब्भहरयं विसाल-वर - जगइ-कय-सोहं एवंविह- देवहरं विहियं सिरि-कन्नउज - नयरम्मि | अज्ज वि तहट्ठियं चिय दिसइ तं भव्वलोएहिं कंचण - पडिमा संपइ गंगा- तीरम्मि [60] गोविया सा उ । मेच्छाहिवाण जाए भयम्मि बिंबंतरं ठवियं | १. निय २. असंगहतस्स । ३. सतरि ४. सहसे ॥४६३ ॥ ॥४६४ ॥ ॥४६५ ॥ ॥४६६ ॥ ॥४६७ ॥ ॥४६८ ॥ ॥४६९ ॥ ॥४७० ॥ ॥४७१ ॥ ॥४७२ ॥ ॥ ४७३ ॥ Page #52 -------------------------------------------------------------------------- ________________ ४५ ॥४७४॥ ॥४७६ ॥ ॥४७८ ॥ प्रबन्ध - चतुष्टय गोवालउरे बीयं चेइहरं वीर-सामिणो विहियं । तेवीस-हत्थ-माणं सुलेप्पमयं वीर-पडिबिंबं जस्स सवाओ लक्खो टंकाण बलाणयम्मि नणु लग्गो । तस्स कहं वन्निज्जइ सोहा जिणमंदिरस्सेत्थ ॥४७५ ॥ किं बहुणा चउरासीतेणं दव्वेण तम्मि समयम्मि । चेईहराई संघेण कारियाई वरिट्ठाई सावय-जणेण जइ वि हु कयाइं तह वि हु भणइ तहिं लोओ। एए विहारा सिरि-बप्पहट्टिणो सेयभिक्खुस्स ॥४७७ ॥ अन्नं च तस्स सिरि-अम्म-राइणा खाइमिच्छ[60B]माणेण । पुहइवइ-अलंकारो दिनो एसो पमोएण मत्त-गइंदो छत्तं चामरे बहु परियणो य तह पढमं । कीरइ नमणं सामंत-मंति-लोएण अत्थाणे ॥४७९ ॥ एवं वच्चंतम्मी काले तह अन्नया य राईहिं । आलोचिऊण सव्वेहिं जंपियं राइणो पुरओ ॥४८० ॥ . देव न जुत्तं एवं जं कीरइ सेयभिक्खुणो पढमं । एस पणामो सिहासणं च दाउं न जुत्तं ते ॥४८१ ॥ जइ पुण एवं कीरइ ता एयस्सेव कीरउ धम्मो । विण्हुवयारो राया हवेइ कह कुणउ नमणविहिं ॥४८२॥ एवं भणिए २वि तुम्ह रोयए जइ न अम्ह वयणमिणं । तो नो अम्हे सव्वे वि देवपाया61A]ण पाइक्का ॥४८३॥ एवं भणिए रन्ना पडिवनं ताण संतियं वयणं । तो बीय-दिणे रन्ना दवावियं आसणं भिन्नं ॥४८४॥ १. भणे तहिं २. रायणा ३. वि न तुम्ह Page #53 -------------------------------------------------------------------------- ________________ ४६ बप्पभट्टि सिरि- बप्पहट्टिसूरी तं च लोयाण जाणियं पहुणा । लोउत्तीए तो एवं जंपियं सूरिणा तत्थ विपुल-मतिभिः 'कैरप्येतज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा 1 इह हि भुवनान्यन्ये धीरा चतुर्दश भुञ्जते कतिपयपुरस्त्वन्ये पुंसां क एष मदज्वरः · कथानक एयं सुणियं वित्तं रन्ना नमिऊण खामिओ सूरी । [618 ] निययासणम्मि ठविओ तह गुरु-सद्देणिमं भणियं जो न सहइ इय पूयं किज्जंतं सूरिणो मए एत्थ । अब्भहिएण वि तेणं नो कज्जं मज्झ इय भणिए सव्वे वि पंजलिउडा नरवइणो सूरिणो सया- कालं । कुव्वंति तओ नमणं निय-पहुणो मुणिय सब्भावं अह अन्नया कयाई सुत्त - विउद्वेण राइणा पढमं । निय-भज्जाए वत्थेण विरहियाए रायं उवरिं निद्दाभर - सुत्ताए खित्तो वत्थंचलो तओ तीए । विन्नायं लज्जंती नरवइणो देइ नो दिट्ठी तं च स[62A ] रिऊण रन्ना अत्थाणत्थेण जंपियं एयं । [* अज्जवि सा परितप्पइ कमलमुही अत्तणो पमाएण मुणिउं मुणिणा भावो रन्नो झड त्ति कहियं गाहद्धं । *] सुत्त - विउद्वेण तए जीसे पच्छाइयं अंगं ॥४८५ ॥ ॥४८६ ॥ ॥४८७ ॥ ॥४८८ ॥ ॥४८९ ॥ ॥४९० ॥ ॥४९१ ॥ ॥४९२ ॥ १. कैरप्पेतजुगजुनितं २. त्यणं ३. ० पुरस्तान्ये * • પ્રતમાં ગાથા ૪૯૨ નો ઉત્તરાર્ધ અને ૪૯૩ નો પૂર્વાર્ધ ખૂટે છે અને બે ગાથાઓ એક થઇ ગઇ છે ગાથા ૪૯૨ નો ઉત્તરાર્ધ ‘પ્રભાવચરિત’માં મળે છે તે અત્ર મૂકેલ છે અને ગાથા ૪૯૩ નો પૂર્વાર્ધ સંપાદકે સંદર્ભપૂર્તિ કરવા રચી મૂક્યો છે ॥४९३ ॥ Page #54 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय ४७ गाहद्धमिणं सोऊं रन्ना ईसा-परव्वसेणेयं । निय-माणसम्मि धरियं नूणं संचरइ भज्जाए ॥४९४॥ गुज्झमिणं कह नज्जइ इहरा एवं वियप्पई जाव । ता दिठ्ठि-वियारेणं मुणियमिणं सूरिणा तत्तो ॥४९५ ॥ उठेऊण सहाए नावाए आरुहित्तु रायगिहे । नयरम्मि गओ उज्जाणे संठिओ विउस-वग्गेण ॥४९६॥ सिट्ठो छत्तीसं-गाम-लक्ख-सामिस्स धम्मरायस्स । सिरि-गउडदेस[62B]-पहुणो जह पत्तो एत्थ नरनाह ॥४९७॥ सिरि-बप्पहट्टिसूरी समत्थ-विउसयण-सेहरो तम्हा । किज्जउ सामिय उचिया पडिवत्ती तो निवो भणइ ॥४९८ ॥ जह मह देसा सिग्धं निग्गच्छइ तह करेह नो सूरी । इय भणिए विउसेहिं भणिओ सिरि-धम्मराओ त्ति ॥४९९ ॥ तुम्हाण इमं काउं नो जुज्जइ जेण उत्तमो विउसो । एसो एव कयम्मी जयम्मि होही गुरू अयसो ॥५०० ॥ रन्ना भणियं भो भो नेयमवन्नाए जंपिमो अम्हे । किंतु इहं सो सूरी थिर-[63A]वासो नेय होहि त्ति ॥५०१ ॥ तम्मि गए निय-ठाणं होही मह माणसम्मि बहु दुक्खं ।। तविरहे जेणं नत्थि एय-सरिसो जए विउसो ॥५०२॥ ता पढम चिय कीरउ एवं एयस्स जइ परं एसो ।। जंपइ न जामि अहयं कयावि कन्नउज-नयरम्मि ॥५०३ ॥ जाव न राया अम्मो आगच्छइ मज्झ एत्थ अत्थाणे । इय सोउं तेहिं इमं सुणाविओ बप्पहट्टि पहू ॥५०४॥ Page #55 -------------------------------------------------------------------------- ________________ ४८ ॥५०७॥ बप्पभट्टि - कथानक तेण वि तं पडिवनं तओ य गुरु-वित्थरेण निय-नयरे । सिरि-बप्पहट्टि-सूरी पवेसिओ धम्म-नरवइणा ॥५०५ ॥ तारिस-पडि[63B]वत्तीए पंडिय-गोट्ठीए तत्थ चिट्टेइ ।। एत्तो कन्नउज-पुरे न नज्जई कत्थइ गओ त्ति ॥५०६॥ अह अन्न-वासरम्मि सरीरचिंता-गएण नरवइणा । अम्मेणं जुज्झंतो नउलो अहिणा समं दिट्ठो सो पुण निहओ फणिणा रन्ना तो चिंतियं किमेयं ति । जा सम्मं अवलोयइ ता सप्प-सिरे मणी दिट्ठो ॥५०८ ॥ तो विन्नायं 'रण्णा एय-पभावेण निज्जिओ एसो । तो तं थंभेऊणं मंतेणं गिण्हिऊण करे ॥५०९ ॥ पावरिय-पिहुल-पडओ अस्थाणे संठिओ भणइ एवं । भो भो विउसा पूरह सि[64A] लोयद्धं इमं अम्हं ॥५१० ॥ ' शस्त्रं शास्त्रं कृषि विद्या यो यथा येन वर्त्तते ' ॥५११ ॥ नो सक्कइ कोवि तहिं पूरेउं अणुगयत्थमिय रन्ना ।। भणियं पुणो वि जो इह पूरेई तस्स हिय-इटुं ॥५१२ ॥ दाहामि एव निसुए रन्नो जूआरिएण गंतूणं । सिरि-बप्पहट्टि-पासे नमिऊणं भणियमेवं ति ॥५१३॥ मम देह सामि वित्तिं पूरेउं संगयं इमस्सऽद्धं । तो बप्पहट्टि-पहुणा पयंपियं एवमद्धं से ॥५१४॥ 'सुगृहीतं तं कर्तव्यं कृष्ण-सर्प-मुखं यथा ' ॥५१५ ॥ सो तं गिन्हिय सिग्धं समागओ राइणो सयासम्मि । निसुणेसु सामियऽद्धं मए कयं इह सिलोगस्स ॥५१६ ॥ १. राया २. ० य एवं Page #56 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय ॥५१७॥ ॥५१८॥ ॥५१९ ॥ ॥५२० ॥ ॥५२१ ॥ ॥५२२ ॥ पढिए तओ नरिंदण जंपियं तुज्झ अवितहं भद्द । दाहामि परं सच्चं क[64B] हेसु केणं कयं अद्धं तो तेणं सच्चं चिय नरवइणो साहियं महाराय । सिरि-बप्पहट्टि-पहुणा कत्थऽच्छइ सो तओ तेणं भणियं रायगिहम्मी धम्म-नरिदेण विहिय-सम्माणो । तं मोत्तुं को अन्नो एरिस कव्वाण इह 'कत्ता । तं सोउमट्ठ-मुहो पच्छायावो निवस्स तो जाओ । जह एवं सुसिलिटुं अद्धं तह पुव्व-भणियं पि निस्संदेहं मन्ने होही इय जाव चिट्ठई राया । पच्छायावानल-डज्झमाण-गत्तो इओ तत्थ पत्तो एगो पहिओ निय-कर-संधरिय-एक्क-गाहद्धो ।। विनविय नमिय रायं समस्सियं कुणह एईए जेणं सयमेव कवी देवो अन्ने य वर-कई संति । तुम्ह गिहे इय सु[65AJणिउं समागओ एत्थ तं चेयं 'तइया मह निग्गमणे पियाए थोरंसुएहिं जं रुन्नं ।' तेण कमेणं तं चिय सूरीहिं पूरियं एयं - 'करवत्तिय-जल-निवडंत-बिंदु तं अज्ज संभरियं' पुढे तहेव जो वाचियम्मि तह चेव रायपुरिसेहिं । आगंतूणं सिटुं नरवइ निसुणेसु जह वित्तं कर-गहिय-सेडिया-खंड-लिहिय-पुव्वद्ध-तरुतलासीणो । एगो पहिओ पंचत्तमुवगओ रन्न-मज्झम्मि अखय-सरीरो उट्ठे पसारियच्छो तहा य तत्थेव । करवत्तिया चु6ि5B]यंती दिव्व-जलबिंदुणो णेगे १. कत्तो। २. सुसलिद्धं ३. समीसियं ॥५२३ ॥ ॥५२४॥ ॥५२५ ॥ ॥५२६॥ ॥५२७॥ Page #57 -------------------------------------------------------------------------- ________________ ५० बप्पभट्टि - कथानक साहाए तस्स तरुणोऽवलंबिया तं सुणेवि नरनाहो । 'अहिययरं संतत्तो पहुणो विरहानलेण तओ ॥५२८॥ हा हा असुहं पुवि धरियं निय-माणसम्मि जेण पहू । इय कव्व-करण-सत्ती पच्चक्ख-सरस्सई एसो ॥५२९ ॥ इय जंपिऊण दाऊण तस्स हिय-इच्छियं बहुं दाणं । आणयणत्थं सिरि-बप्पहट्टिणो पेसिया पुरिसा ॥५३० ॥ इय सिक्खवियं जह मह अवराहं खमेह एक्कसो विहियं । तुम्ह [66A] समा जं पहुणो खमंति पणयाण पुरिसाण ॥५३१ ॥ तेहिं वि गंतुं सिटुं जहट्ठियं राइणो इमं वयणं । सूरीहिं तओ भणियं एत्थ वि अम्हाण खेमं ति ॥५३२॥ आगच्छिस्सं नाहं सब्भावे साहियम्मि तो तेहिं । भणियं करिय पसायं अप्पह अम्हाण लेहं ति ॥५३३॥ सूरीहिं तओ निय-भाव-सूयगं लिहिय-गाहा-विंदमिणं । रायपुरिसाण हत्थे समप्पियं तक्खणा चेव ॥५३४॥ खंडं विणा वि अखंङ-मंडलो चेव पुन्निमा-चंदो । हर-सिरि गयं पि सोहइ न चेव [66B] विमलं ससीखंडं ॥५३५ ॥ एक्केण कोत्थुभेणं विणा वि रयणायरो च्चिय समुद्दो । कोत्थुभ-रयणं उयरे जस्स ट्ठियं सो महग्घवियओ ॥५३६ ॥ अग्घायंति महुयरा विमुक्क-कमलायरा वि मयरंदं । कमलायरो वि दिट्ठो सुओ वि किं महुयर-विहूणो ॥५३७ ।। परिसेसिय-हंसउलं पि माणसं माणसं न संदेहो । अनत्थ वि जत्थ गया हंसा वि बया न भन्नति ॥५३८॥ १. अहियरं २. व्व ३. व्व Page #58 -------------------------------------------------------------------------- ________________ प्रबन्ध चतुष्टय माणस - रहिएहिं सुहाई जह न लब्धंति रायहंसेहिं । तह तस्स वि तेण विणा तीरुच्छंगा न सोहंति [67A]मलओ सचंदणो च्चिय नइ - मुह-हीरंत - चंदणदुमो वि । भट्टं पि ह मलयाओ चंदणं जायइ महग्घं - विज्झेणं विणा वि गया नरिंद-भुवणम्मि हुति गारविया विज्झो न होइ अगओ गएहिं बहुएहिं वि गएहिं इय उज्जुय - सीलालंकियाण पायडिय गुण - महग्घाणं । गुणवंतयाण पहुणो पहूहि गुणवंतया दुलहा तो तेहि वि गंतूणं समप्पिओ अम्मराइणो लेहो । तेण वि सिरे धरेउं खणमेगं वाइओ पच्छा अवगय-भावत्थेणं नायं नो एत्थ कइय वी सूरी । आगच्छिस्सइ तो जामि तस्स सयमेव पासम्मि पत्तो कमेण नयरीए चेव सिरि-बप्पहट्टि पासम्मि | नमिउं पएस जंपइ आगच्छह करिय सुपसायं सूरीहिं तओ भणिओ राया अम्हेहिं आगएहिं तओ । एस पन्ना विहिया जइया इह अम्मराओ त्ति आगच्छिस्सइ तइया गमणं अम्हाण अन्नहा नेय । तो धम्म'-राइणेवं पडिवत्ती अम्ह इह विहिया ता तुब्भे इह वसिउं रयणीए राइणो य अत्थाणे । गंतूण तओ गोसे गच्छेज्जह निय-पुरे तुरियं १. रायणेवं ० [67B]इय चिंतिय आरूढो राया रयणी सिग्घ- वेगा । चरियाए कइवय - पुरिस - संजुओ रायगिह-नयरे ५१ ॥५३९ ॥ ॥५४० ॥ । ॥५४१ ॥ ॥५४२ ॥ ॥५४३ ॥ ॥५४४ ॥ ॥५४५ ॥ ॥५४६ ॥ ॥५४७ ॥ ॥५४८ ॥ ॥५४९ ॥ Page #59 -------------------------------------------------------------------------- ________________ ५२ बप्पभट्टि - कथानक [68A] कहियं निवस्स एवं अम्हे लहुमेव आगमिस्सामो । इय भणिओ तो राया सूरीहिं समं गओ तत्थ ॥५५० ॥ सीहासणोवविट्ठस्स सूरिणो धम्मराइणा भणियं । पत्थुय-रायकहाए केरिसओ तुम्ह राय त्ति ॥५५१ ॥ सूरीहिं सो राया पयंसिओ एरिसो फुडं राया । रूवेणं वन्नेणं वएण जह एस मम पुरिसो ॥५५२ ॥ तो तं निरूविऊणं गुरुवेलं पत्थुया कहा अन्ना । नरवइणा अत्थाणे समुट्ठिए सीहवारम्मि ॥५५३॥ निय-नामंकिय-कडयं प[68B]क्खित्तं निय-कराओ कड्डेउं । वार-विलयाए बीयं दिन्नं वुत्थेण रयणीए ॥५५४॥ वत्थाणि परिच्चइउं पहाय-समयम्मि संढिमारूहिउं ।। नमिऊण बप्पहट्टिस्स चल्लिओ निय-पुराहुत्तं ॥५५५ ॥ सूरी वि पहर-समए रन्नो अत्थाण-मंडवे गंतुं । जंपइ अम्हे जामो सिरि-धम्म-नरिंद कन्नउजे ॥५५६ ॥ तो नरवइणा भणियं सच्चपइन्ना हवंति वर-मुणिणो । ता कह जुत्तं वोत्तुं इय वयणं अकय-वयणाणं ॥५५७॥ पहुणा भणियं तत्तो निय-वयणं सच्चमेव [69A] अम्हेहिं । विहियं तेणं एवं जंपेमो राय तुह पुरओ ॥५५८ ॥ जंपंति जाव एवं परोप्परं ताव आगया तत्थ ।। वत्थाणि ताणि परिहिय कडयं च करम्मि तं काउं ॥५५९॥ चमरधरी नरवइणो विलासिणी तीए तं करे दटुं ।। तह पडिहार-समप्पिय-बीयं नामंकियं कडयं ॥५६० ॥ १. रायसहाए Page #60 -------------------------------------------------------------------------- ________________ ५३ ॥५६१ ॥ प्रबन्ध - चतुष्टय सिरि-अम्मराय-नरवड्-तणयं ति राइणा तओ भणियं । सिरि-बप्पहट्टिसूरीए समुहं महुर-वायाए कह नो कहियं अम्हाण तस्स पुहईसरस्स आगमणं । तुम्हेहिं एव भणिए पयंपियं सूरिणा एवं ॥५६२ ॥ साहिज्जइ जारिसयं विउस-जणे तारिसं मए कहियं । पंडिय-जणाण जम्हा दंसिज्जइ अंचलो चेय ॥५६३॥ तो तेण 'चंडवेगं नरवइणा तस्स मग्गओ झत्ति ।। पट्टवियं निय-साहण[69B]मिओ य निय-पुरे पत्तो ॥५६४ ॥ आगंतूणं तेणं सिटुं नरनाह चलण-रेणू वि । नो दिट्ठा अम्हेहिं तो राया भणइ बहु-खेओ ॥५६५ ॥ दोहिं पि पगारेहिं मह चित्ताओ न फिट्टिही एसो । अवरत्तो जं वइरी जीवंतो निय-पुरे पत्तो ॥५६६॥ गिहमागयस्स जइ पुण करिज्ज इह सागयं तओ अम्हं । जावज्जीवं होज्जा दढ पीई किं घए (?) करेमो ॥५६७ ॥ छम्मेणं अहं छलिओ इय वोत्तुं तो विसज्जिओ सूरी ।। पूयं काऊण वरं नमिऊण धम्म-नरवइणा ॥५६८॥ तो बप्पहट्टिसूरी समागओ कन्नउज्ज-नयरम्मि । महया विच्छड्डेणं पवेसिओ अम्मराएण ॥५६९॥ पुव्व-कमेणं वच्चइ कालो तत्थ-ट्ठियस्स सूरिस्स ।। अह धम्मराय-दूओ समागओ अन्नया तत्थ ॥५७० ॥ जोडिय-करेण [ . . . . पत्र 70 अप्राप्य . . . . ] . . . . . . . . . . [पत्र 71A]उस परियरिया ॥५७१ ॥ १. दंडवेग २. कन्नउज Page #61 -------------------------------------------------------------------------- ________________ १४ बप्पभट्टि - कथानक उवविट्ठा तो ठविया सभासया सच्चवाइणो कुसला । वद्धणकुंजर-सिरि-बप्पहट्टिसूरीहिं तो वाओ ॥५७२ ॥ विहिओ तत्थ पएसे छम्मासा जाव वोलिया ताणं । को वि न जिणइ न हारइ तो भणियं अम्मराएणं ॥५७३॥ कित्तियमित्तं कालं एवं अम्हेहिं चिट्ठियव्वं ति । जम्हा नयराहिंतो समागया संढिया एत्थ ॥५७४॥ पभणंति ते य सीयंति रज्ज-कज्जाइं देव सव्वाइं । तो आगच्छह [71B] सिग्धं तह पुलिं आसि अम्हेहिं ॥५७५ ॥ चिंतियमेयं जह बप्पहट्टिणो एग-दिवस-मज्झम्मि । वद्धणकुंजर वाई सज्झो होहि त्ति ता कहसु ॥५७६ ॥ केण निमित्तेण गओ एत्तियकालो इहं बहू तुम्ह । इय पुट्ठो नरवइणा पयंपिओ एव नरनाहो । ॥५७७॥ सिरि-बप्पहट्टि-पहुणा नरवइ सुह-जोग-कारणा कालो । एत्तियमित्तो गमिओ तुम्हाणं जेण केणावि ॥५७८॥ कज्जमिह विणोएणं गयाइणा ना वरं इमो विहिओ । [72A] अनह पेच्छसु कल्ले वि तुम्ह दंसेमहं विजयं ॥५७९ ॥ इय भणिऊणं रयणीए सुमरिया वयण-देवया पहुणा । करिऊण इमं थोत्तं सिलोय-चउद्दस-परिमाणं ॥५८० ॥ “अधरित-कामधेनु-चिन्तामणि-कल्पलते । नमदमराङ्गनावतंसार्चित-पादयुगे । प्रवचनदेवि देहि मह्यं गिरि तां पटुतां । नवितुमलं भवामि मन्दोऽपि यया भवतीम्” ॥५८१ । इच्चाइ थवयणंते समागया झत्ति भारई देवी । तीए भणियं किं पहु सरियाऽहं कहसु मे कज्जं ॥५८२ । Page #62 -------------------------------------------------------------------------- ________________ ५५ प्रबन्ध - चतुष्टय तो भणिया सा पहुणा कहेसु मह इत्तियं इमो वाई । [72B] किं साभाविय-पन्नो उवाहु वाहीपरो को वि ॥५८३ ॥ तो देवीए भणियं मम सन्निज्झं इमस्स अस्थि त्ति । केण निभेणं पुढे जंपइ गुडिया-पभावेण ॥५८४॥ तो तस्स मुहे गुडिया विज्जइ ता सो जुयंतरे वि इहं । नो हारइ इय कहिए पुट्ठा वाएसरी देवी ॥५८५ ॥ जिण-दंसणस्स उवरिं किं तुज्झ न विज्जए परा भत्ती ।। एयस्स जेण कीरइ सन्निझं एव भणियम्मि ॥५८६ ॥ देवी जंपइ मज्झ वि आसि इमं कोउयं जहा सूरी ।। केत्तियमेत्तं कालं मए समं जंपई एत्थ ॥५८७॥ जिणदंसणोवरिं पुण एगतेणं वरा महं भत्ती । कटेणं रंजियाहं [73A] एयरस इमा मए दिन्ना ॥५८८ ॥ तो जंपह जं कीरइ सूरी पभणेइ गच्छ नियट्ठाणे । एवं नाए सिग्धं सयमेवेमं जिणिस्सामि पुणरवि भणियं वाएसरीए वयणस्स अंतिमं एगं । एयस्स लहुं फेडह सिलोयमिहरा महं दुक्खं ॥५९० ॥ तम्हा इमम्मि ते केवि अक्खरा निवडिया पहू जाणं । माहप्पाओ अहयं तरामि नो चिट्ठिउं ठाणे ॥५९१ ॥ कित्तियमेत्ताण तओ आगच्छिस्सामि अंतिए तत्तो । तीए वयणेण सूरीहिं तह कए सा गया ठाणं ॥५९२ ॥ एत्तो पहाय-समए संकेयं करिय रायकुमरस्स । उवविठ्ठो सहमज्झे सूरी सेसा वि निव-पमुहा ॥५९३ ॥ एत्थंतरम्मि [73B] कुमरो समागओ सो करम्मि काऊण । उचिय-जल-भरिय-करवयमेवं तत्तो पयंपेइ ॥५९४ ॥ ॥५८९ ॥ Page #63 -------------------------------------------------------------------------- ________________ ५६ बप्पट्टि - कथानक अप्पक्खालिय-वयणाण जं एनाण एत्तिओ कालो । तुम्हाण गओ ता अज्ज वयण-सुद्धिं करेऊण ॥५९५ ॥ कीरउ वाओ जेणं जायइ निस्सेसयं परिच्छेओ । निम्विन्ना रायाणो दोवि हु एवं भणेऊण ॥५९६॥ पढमं चिय नियराया आमो तेणं कराविओ सुद्धिं । अंतो बाहिं वयणस्स धरिय हेट्ठा पडग्गहियं ॥५९७॥ तत्तो बीओ राया तओ य सूरी तओ य गंतूण । वद्धणकुंजर-वाइस्स अंतिए भणइ तुम्हे वि ॥५९८॥ पकरेह वयण-सुद्धिं नेच्छइ सो जाव ताव सन्नाए । सिरि-बप्पहट्टि-पहुणा बप्पइराओ इमं भणिओ ॥५९९ ॥ करेसु वयणं [74A] एयं तो तेणं जंपिओ सो उ । तुम्हे वि वयण-सुद्धिं करेह किमकज्जमेईए ॥६०० ॥ पहुणा वि कया जम्हा एवं उत्तेजिएण तेणावि । विहिया मुहस्स सुद्धी झड त्ति ता निवडिया गुडिया ॥६०१ ॥ तेण वि गहिया कुमरेण निय-करे जाइया य तेणं सो । किं तुब्भे वि हु भयवं वंतासी भणिय धरिया सा ॥६०२ ॥ एवं मुह-सुद्धीए कयाए तेणं पयंपियं कुणह । इण्हि वायं तो ते वि वाय-करणे कयारंभा ॥६०३॥ जंपंति जाव अहमहमिगाए तो तीए विरहिओ वाई । वद्धणकुंजर नामो ठाणे ठाणम्मि पक्खलई ॥६०४॥ सिरि-बप्पहट्टि-बहुविह-वियप्पमालाए मोहिओ संतो । 'किंपि न [74B] सक्कइ वोत्तुं पडिवयणं तो जिओ पहुणा ॥६०५ ॥ १. पखलई २. कंपि Page #64 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय ५७ साहुक्कारो विहिओ सभासएहि अहो इमो भुयणे । एकलवट्टो सिरि-बप्पहट्टिसूरी महावाई ॥६०६॥ 'विजइ य सेयवडाणं दंसणमेयारिसा जहिं पुरिसा । हेलाए जेहिं विजिओ वद्धणकुंजर - महावाई ॥६०७॥ तम्मि समयम्मि दिन्नं पहुणो सिरि-अम्मराइणा विरुयं । गयवइ एसो अन्नाणि तस्स एयाइं नामाई ॥६०८॥ जाणिहह बप्पहहि गुणाणुराइं च भद्दकित्तिं च । तह गयवइमायरियं सेयभिक्खं च वाइं च ॥६०९ ॥ विजियं रज्जं सो वि य वाई भिक्खूण नमिय सूरिस्स । जंपइ देह निय - वयं करेह सहलं पइन्नं ति ॥६१० ॥ सूरी [ 75-78 अप्राप्य. . . . . . . . ] ॥६११ ॥ . . . . . . . . . . [पत्र 79A]. . . . . . पूर्व ॥६१२॥ तं पिच्छिऊण राया निय-करं भामिऊण पुच्छेइ । अभणंतो वाणीए मुणिउं सूरीहिं तब्भावं ॥६१३॥ उब्भेवि अंगुलीओ दिन्नं तेणं कमेण पडिवयणं । तत्तो राया पत्तो नमिउं तं नियय-आवासे ॥६१४॥ सावयजणेण पुट्ठो सूरी किमणेण पुच्छिओ भयवं । किं वा दिन्नं तुब्भेहिं एत्थ पडिवयणमिह कहह ॥६१५ ॥ तो नन्नायरिएणं भणियं भो सावया इमो राया । पुच्छइ एवं जह अम्ह चेव एसा भवे पूया ॥६१६ ॥ अम्हेहिं पुणो भणियं नरवइणो एत्थ होंति किं सिंगा । तेणं पयंसियाओ उब्भेउं अंगुली दो उ ॥६१७॥ १. विजई २. गयवयमा ० Page #65 -------------------------------------------------------------------------- ________________ ५८ बप्पभट्टि - कथानक राया वि तओ ठाणा गोविंद-पहुस्स दंसणट्ठाए । तत्थ गओ जत्थऽच्छइ सो सूरी सो य त[79B]स्समए .. ॥६१८ ॥ वच्छायणसत्थं कहई कस्सइ अभिणएण सह तत्तो । काउं देव-पणामं अनमिय सूरिं गओ तत्तो ॥६१९॥ बाहिं निययावासे भावं नाऊण सूरिणा तस्स । एगो पुरिसो पट्ठीए पेसिओ सोहणत्थं से ॥६२० ॥ को एसो किं जंपइ एवं मुणिऊणं कहसु सिग्घं ति । गंतूण तेण सिग्धं मुणिउं इय सूरिणो सिटुं ॥६२१ ॥ उल्लवियं एएणं नियस्स पुरिसस्स अग्गओ एसो । पंडिच्चेणं लट्ठो' सीलेणं न उण तं सुणियं ॥६२२॥ सूरी चिंतइ नूणं अम्ह परिक्खणस्थमागओ होज्जा ।। एसोऽत्थ अम्मराओ ता किं विउसत्तणेणऽम्ह ॥६२३ ॥ इय अलिय-दोस-दूसिय-गुणाण ता अत्तणो इमं दोसं ।। अवणेमि चिंतिऊ[80A]णं संधीबंधेण तो सत्थं ॥६२४ ॥ रइऊण अप्पिऊणं नडस्स सो पेसिओ तओ पहुणा । सिरि-कन्नउज्ज-नयरे सो वि य गंतूण तं पढइ ॥६२५ ॥ रायसहाए सिरि-बप्पहट्टि-विउसाइ-मज्झयारम्मि । अह तस्स पढंतस्स य समागयं वयणमेयं ति ॥६२६ ॥ 'कंचणड्ड सुवियड्ड गिरि-वेयड्ड विहावई' ॥६२७॥ तो पहुणा देसेणं पयंपियं अड्डऊणया जाया । दो रूवा इह कव्वे नो लद्धं किंपि तेण तओ ॥६२८॥ आगंतूणं सिटुं गोविंद-पहुस्स तो सयं गंतुं । सूरी नडरूवेणं पढइ तहिं अमरिसा-संधिं ॥६२९॥ १. लद्धो २. कन्नउज Page #66 -------------------------------------------------------------------------- ________________ ___ ५९ प्रबन्ध - चतुष्टय भरहानिलवेगाणं वन्निज्जइ तत्थ जुज्झमिइमउलं । वीर-रस-जणिय-हरिसं अईव-दप्पुब्भडिल्लाणं ॥६३० ॥ [80B]कुर-कुंजर व्व सीह व्व विपिण-महिस व्व दुट्ठ-भुयग व्व । जुद्धेण दो वि लग्गा परोप्परं विहिय-गुरु-कोवा ॥६३१ ॥ मंडलिय-चंड-कोयंङ-मुक्क-सिय-कंङ-खंडणप्पयडा । रण-रस-विहसिय-सव्वंग-तुट्ट-सन्नाह-दढ-बंधा ॥६३२॥ पेक्खंत-उग्ग-खग्ग-प्पहार-उटुंत-जलण-जालोहा । संदेह-तुलारोविय-जयलच्छि-विलास-माहप्पा ॥६३३॥ इय एवमाइ तह कह वि ताण जुझंतयाण वीर-रसो । आरोविओ कोडीए जह राया कड्ढिउं छुरियं ॥६३४॥ तस्सोवरिम्मि चलिओ महंत-वीररस-नट्ठ-मण-पसरो । तो धरिओ हत्थम्मी राया निय-अंगरक्खेहिं ॥६३५ ॥ देव न जुद्धं एयं पिच्छणयं किं [81A] तु जंपियं तत्तो । सीहासणोवविट्ठस्स राइणो पयडियं रूवं . ॥६३६ ॥ गोविंदसूरिणेवं पयंपियं अम्ह गोत्ते वि । नो केणइ जुद्धमिहं विहियं तह वि हु मए एवं ॥६३७ ॥ इय वत्रियं जहा इह वीररसोऽणुभवमंतरेणावि । तह सिंगार-रसो वि हु पयंसिओ तस्स छत्तस्स दोसस्स साहणत्थं तु मए संभावियस्स इय भूमी । संपत्ता अम्हे पुण राय न उण तुहासय -कज्जेण ॥६३९ ॥ जं सील-विरहियाणं गुणाण कोडी वि होइ निस्सारा ।। तेण जुयाणं सारा गुणाण [81B] माला जओ भणियं ॥६४० । १. तुहासव । ॥६३८ ॥ Page #67 -------------------------------------------------------------------------- ________________ ६० - बप्पभट्टि - कथानक जे चारित्तिं निम्मला, ते पंचाणण सीह । जे पुण विसएहिँ गंजिया, ताहँ फुसिज्जइ लीह ॥६४१ ॥ ताहँ फुसिज्जइ लीह एत्थ तत्तुल्ला सियालहं । जो पुण विसय-पिसाय-छलिय गय करणिहिं वालहं ॥६४२ ॥ ते पंचाणण सीह सच्चु उज्जल 'निय-कित्तिं । जे निय-कुल-नहयल-मियंक निम्मल-चारित्तिं ॥६४३॥ तो निरुवम-गुण-गण-रंजिएण सिरि-अम्मराइणा गाहा । भणियाऽत्थाणत्थेण सयल-सामंत-पच्चक्खं ॥६४४॥ उच्छलिय-जसो पडि[82AJवन-सुंदरो सयल-जण-मणाणंदो । सच्चं सिरि-गोविंदो गुणेसु को मच्छरं वहइ ॥६४५ ॥ गोविंद-पहू रन्ना अब्भुट्ठिय आसणाओ नमिऊण । भणिओ मह खमियव्वं अलीय-वयणं इमं तत्तो ॥६४६ ॥ इय कय-संमाणो सो निवेण [य] बप्पहट्टिणा सूरी । निय-ठाणे संपत्तो इओ य अह अन्नया तत्थ ॥६४७ ॥ निय-रूव-विजिय-तक्काल-रमणि-सोहा समागया एगा । मायंगी नच्चण-गेय-कोविया सा उ नरवइणा नच्चावि[82B]या तओ तीए रूव-मोहिय-मणेण वण-मज्झे । पासाओ निम्मविओ संजोयत्थं तहिं तीए ॥६४९ ॥ एयं च कह वि नाऊण बप्पहट्टी तहिं गओ तत्थ । लिहिऊण गाह-विंदं समागओ नियय-ठाणम्मि ॥६५० ॥ ४८॥ १. जिय. २. अहन्नया ३. बप्पहर्टि Page #68 -------------------------------------------------------------------------- ________________ प्रबन्ध चतुष्टय उव्वह-जायाए असोहिरीए फल - कुसुम-पत्त - रहियाए । बोरीए पयं दितो भो भो पामर हसिज्जिहिसि तो वाइऊण ताओ चिंता निय- माणसम्मि नूणमहं । सिरि-बप्पहट्टि -पहुणा विन्नाओ तेणिमं लिहियं ॥६५२ ॥ ॥६५३ ॥ मायंगासत्तमणस्स मेइणी तह य भुंजमाणस्स । अब्भिड तुज्झ नागावलोय को नडयधम्मस्स ल[83A ] ज्जिज्जइ जेण जणे मइलिज्जइ निय-कुलक्कमो जेण । कंठट्ठिए वि जीए मा सुंदर तं कुणिज्जासु जीयं जल-बिंदुसमं संपत्तीओ तरंगलोलाओ । सुविणय- समं च पेम्मं जं जाणिसि तं करिज्जासु बीय- दियहम्मि राया जा गच्छइ तत्थ तीए कज्जेणं । तो तत्थ गाह - विंदं आलिहियं उवरि पिच्छेइ तत्तो य विलीय-हियओ निवारिउं मेइणि तयं राया । निय- अत्थाणम्मि ठिओ अहोमुहो पुच्छई सूरिं जा तत्थ पायच्छित्तस्स सोहणत्थं सयं समारुहइ । ता धरिडं सूरीहिं करम्मि एयं पयंपेइ सुद्धो नरनाह तुमं जम्हा हियएण चिंतियं पावं । इय अज्झवसाणेणं सुद्धं सव्वं पि तं तुज्झ जइ पुण कारण कयं हुंतं तं काय - दहणओ सुज्झे । इय भणिए संबुद्धो सट्ठाणे तो समागओ राया १. असोहरीए २. नट्ठधम्म० ३. पहू ६१ ॥६५१ ॥ तत्तो किं एवं ति भणइ तो पहुणा [83B] अग्गिरिति वृत्तम्मि । नरवइणा तो बाहिं चियं महंतं करावेडं ॥६५४ ॥ ॥६५५ ॥ ॥६५६ ॥ ॥६५७ ॥ ॥६५८ ॥ ॥६५९ ॥ ॥६६० ॥ ॥६६१ ॥ Page #69 -------------------------------------------------------------------------- ________________ ६२ ॥६६४॥ बप्पभट्टि - कथानक अह अन्नया निवेणं सूरि-सयासम्मि चेल्लओ एगो । दिट्ठो मोडिय-बहु-भंग-मुद्ध-केसो तओ राया ॥६६२ ॥ तं अवलोयइ सो वि नाऊणं निव-मणं तओ काउं । लोयं तुरियं तत्था84A]व आगओ तो निवो भणइ ॥६६३ ॥ हिट्ठो मज्झाणेणं भावो नाओ त्ति दिज्जइ किमस्स । लुंचियसिरस्स भयवं इह पुढे सूरिणा भणियं लोय-कए निव दिज्जइ गुङ-घय-दाणं ति विस्सुई समए ।। दोहं लक्खाण कया वित्ती गुङ-घय-कए तत्तो ॥६६५ ॥ अह अन्नया नरिंदो भणिओ अत्थाण-मंडव-निविट्ठो । पहुणा नरवइ विहलो परिस्समो अम्ह संजाओ ॥६६६ ॥ एत्तिय-मेत्तं कालं जम्हा अम्हाण संगमो तुज्झ । . न हु को वि गुणो जाओ धम्मं पइ तेण विहलो त्ति ॥६६७ ॥ अकयं पि कयं अम्हेहिं एत्थ एयाए राय-बुद्धीए । अणुयत्तिओ जिणिंदाण जइ मए 'ठाइ नर [84B] नाहो ॥६६८ ॥ ते लज्जिज्जंती मुणिणो नरवइ अम्हाण आगमो ते उ । जणे पुरो अम्हाणं चरियं परं विसंवयइ ॥६६९ ॥ तथा हिजुगमेत्तंतर-दिट्ठीए गमणमिह कत्थमिह पुव्व-पुरिसाण ।। कत्थेयं अम्हाणं मत्त-गइंदोवरिं गमणं ॥६७० ॥ अणवज्ज-सार-हिय-मिय-पयंपणं कत्थ सुंदरं ३जइणं । कत्थेयं चाडुय-कोडिय-संजुयं वयणमम्हाणं ॥६७१ ॥ बायालीसेसण-दोस-विरहिओ कत्थ ताण आहारो । कत्थ इमो एगट्ठाणट्ठियाणं तहा अम्हं ॥६७२॥ १. गइ २. लहिज्जंती ३. पूरं ४. जईणं Page #70 -------------------------------------------------------------------------- ________________ ६३ प्रबन्ध - चतुष्टय कत्थ मुणीणं 'ताणं उवविसणं दुविह-सुद्धेसु । कत्थ इमं कोमल-गद्दियासु अट्टज्झाण-[85-A]अविसुद्धं ॥६७३ ॥ कत्थ सया दसविह-चक्कवाल-आयार-पालणं ताणं । कत्थ य सावेक्खाणं' तारिसं राय अम्हाणं ॥६७४॥ किं बहणा ते चेव य हवंति नरनाह साहुणो धन्ना । जे लोय-निरावेक्खा कुणंति धम्मं निरासंसा ॥६७५ ॥ तुम्हऽवरोहा सव्वं नरनाह इत्थ आयरियं । अम्हेहिं तह वि हु तुज्झ नेय जाया जिणे भत्ती ॥६७६ ॥ हसिऊण तओ भणियं नरवइणा जइ भणेह तुम्ह पुरो । नीरं वहेमि कुंभेण नेय उज्झेमि निय-धम्मं ॥६७७ ॥ जम्हा बहु-पुरिस-परंपरा[85-B]ए अम्हाण आगओ एसो । किंचाहं छदसण-समय-विऊ ता किमन्नेहिं ॥६७८ ॥ पडिबोहिउं सक्को मंदमई जे उ हलहराईया । ते तुम्हाणं पडिबोहणाए जोग्गा इहं किंच ॥६७९ ॥ कत्तिय-मेत्ता विउसा ठविया निय-दंसणम्मि मे कहह । इय भणिए वयइ पहू भण नरवइ तं पमोत्तूणं ॥६८० ॥ अन्ने जे निय-धम्मे ठवेमि इह जंपिए भणइ राया । वप्पइरायं बोहसु जेण महं होइ संवित्ती ॥६८१ ॥ पहुणा तो संलवियं कह नज्जइ सो विबोहिओ संतो ।। जा86-A]म्हा सो महुराए वराहसामिस्स देवहरे ॥६८२ ॥ ठविऊणं 'निय-तणयं रज्जे परलोय-कंखिओ ऽणसणे थक्को । तो कह नज्जइ पडिबोहो तस्स विउसस्स ॥६८३॥ १. नाणं २. ० क्खाण ३. ० वरोहो ४. उज्जेमि ५. नियंत. Page #71 -------------------------------------------------------------------------- ________________ ६४ बप्पभट्टि - कथानक ॥६८७ ॥ तो रन्ना पडिभणियं चउरासी गिहिऊण सामंते । विउसाण तह सहस्सं गच्छह तस्संतिए तत्थ ॥६८४॥ तुम्ह वयणेहिं जइ सो बुद्धो एयाण जंपिही पुरओ । अज्जप्पभिई अरहं देवो त्ति तो मज्झ ॥६८५ ॥ पडिबोहणम्मि सत्ती तुम्हाणेवं ति अविचला चित्ते । संवित्ती बहु होही इय भणिए ते उ घेतूण ॥६८६ ॥ तत्थ पहू संपत्तो तेण वि निसुयं जहा [86B] पहू एत्थ । मज्झ समीवे पत्तो हिट्ठो तदंसणे वयइ मन्नामि अहं अप्पाणमुत्तमं तुम्ह दंसणे जम्हा । तुम्हारिसेहिं जोगो इय पत्थावे न हीणाणं ॥६८८॥ ता बप्पहट्टि-पहुणा तस्स तहा-संठियस्स विउसस्स । भणियं एयं वित्तं पुरओ सव्वाण पच्चक्खं ॥६८९ ॥ कुलं पवित्रं जननी कृतार्था वसुंधरा पुण्यवती त्वयैव । 'अबाह्यसंवित्सुख-सिंधुमग्नं लग्नं परब्रह्मणि यस्य चेतः ॥६९० ॥ इय भणिए सो जाओ झड त्ति सामलिय-वयण-मुह-कमलो । तो बप्पहट्टिणेवं भणियं किं संगयं नोत्तं ॥६९१ ॥ तेणुत्तं किं कइय वि [87A] भयवंतो बिंति जमिह जीवाणं । इय-परलोय-विरुद्धं जायइ परमेत्थ सोएमि ॥६९२ ॥ अप्पाणं वि य भग्गेहिं विरहियं जेण तुम्ह सारिच्छा । मम जोग्गयाणुरूवं जपंती तेणिमं भणियं ॥६९३ ॥ कुलमिह तुम्ह पवित्तं इच्चाइ जेण सारबंभम्मि । निरयस्स मज्झ कज्ज इमेहिं किं सारसहिएहिं ॥६९४॥ १. अपाह्यसंवित्तुसुखसिंधुमग्रं२. सारहि । Page #72 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय परमेत्तियस्स जोगो मन्ने अहयं ति जेण घोलेइ । चित्तं भवाभिनंदीण माणवाणं कुलाईसु ॥६९५ ॥ सामलियं तेणेयं वयणं इय जंपिए भणइ सूरी । तुह चित्त-जाणणत्थं पयंपियं एरिसं वित्तं ॥६९६॥ जइ संसार-विरत्तो संपइ ता भणसु किं पि एयस्स । तस्स [87B] सरूवं संसार- कुलयमेयं तओ भणियं ॥६९७॥ कालवसा एकेक्केण इह महिंदत्तणं कयं बहुसो । आकीडमासरोयासणाउ (?) जे जंतुणो केवि । ॥६९८ ॥ तणु ति संचियाइं न दिति अन्नाइं संचिउं मोहा । हय परिभोगा सुवाइयाई बहुमया तह वि लोयस्स ॥६९९ ॥ तं चिय कलसं आलिंगिऊण ताई च किसल-कमलाई । जइ न अणंगो कह कामिणीसु उवयरिय-सोहासु संतावंतरिय-सुहो सुहाण कह होइ कारणमणंगो । जायइ न खंडियलवा लया-निमित्तं परसु-धारा ॥७०१ ॥ एमाइ वित्थरेणं भणिउं संसार-कुलयमालवइ । आ88A]म्हाण देह संपइ उवएसं नियय-वाणीए ॥७०२ ॥ तो भणइ बप्पहट्टी सरूवमिणमो सुणेह देवाणं ।। सव्वाण वि जो तुझं रोयइ तं माणसे धरसु ॥७०३ ॥ सो जयइ जस्स दाढा-फडक्कए उच्छलंत-निवडतो । नीसासुग्गम-विरमेसु होइ गिरिउ ब्व महि-गोलो सो जयइ जेण छन्नं सीसं बंभस्स कररुहग्गेहिं । अमरारि-वच्छ-निद्दय-दारण-निव्वडिय-सारेहिं ॥७०५॥ सो जयइ जेण तइया रंभा-वर-नट्टकोउहल्लेणं । निय-तव-माहप्पेणं वयण-चउक्कं कयं झ [88B]त्ति ॥७०६॥ ॥७०० ॥ ॥७०४॥ Page #73 -------------------------------------------------------------------------- ________________ ६६ बप्पभट्टि कथानक एमाइ देवरूवे वन्निज्जंते न ठाइ जा तस्स । मणयं पि मणे हरिसो ता भणिओ एस नवकारो सो जयइ जएक्क-पहू तेलोक्कक्कंत-मज्झिमुद्देसं । नाणं जस्स विरायइ फलं व बद्धेक्क - कक्कडयं नाणाइसयं सोऊण देवदेवस्स रंजिओ भणइ । एसो देवो मज्झ अज्जप्पभिई पयंसेह तो वीरनाह-पडिमा पयंसिया सार- रयण निम्मविया । रायाइ-दोस-सूयग-लंछण-रहिया जिणतणु व्व सो तं पिच्छिय [89A] नो जाव किंपि जंपेइ ताव सूरीहिं । भणिओ जंपसु थवणं इमस्स ता सेस - विउसेहिं चिंतियमेयं निय- माणसम्मि गरुओ वि बप्पहट्टीहं । पायय-जणो व्व जंपइ निय- दंसण - राय-माहप्पा वप्पइराओ जम्हा महुमहणं मोत्तु सेस- देवाणं । किं कुणइ नणु पणामं कइय वि विनाय- परमत्थो पुणरवि भणिओ सूरी भणसु थवणं ति तो ससामंतो । हियट्ठिय- निय-भावस्स सूयगं भणइ इय गाहं कंठेच्चिय परिघोलइ पुणरुत्तं पह [89B] रिसोवलक्खलिया । अपहुप्पंति व्व महं वाया पहुणो पसंसासु सूरीहिं पुणो भणिओ तह वि हु भण किंपि एत्थ थोवं पि । एयाण पच्चयत्थं सामंताईण तो भणियं मयणाहि- सामलेणं इय मुणिए किं फलं निडालेणं । इच्छामि इमं जिणवर-पणाम- किण- कलुसियं वोढुं ॥७०७ ॥ ॥७०८ ॥ ॥७०९ ॥ ॥७१० ॥ ॥७११ ॥ ॥७१२॥ ॥७१३ ॥ ॥७१४॥ ॥७१५ ॥ ॥७१६ ॥ ॥७१७ ॥ Page #74 -------------------------------------------------------------------------- ________________ ६७ ॥७१८ ॥ प्रबन्ध - चतुष्टय इय भणिए ते पहुणा भणिया किं अवगओ इमस्सऽत्थो । तेहुत्तं बहियत्थो 'बुद्धो अब्भितरो न उणं पहुणा लवियं अभितरो इमो वइ वि अणसा90AJणं जइ हं । गिण्हामि जिणिंदमयं कह नज्जइ एरिसो अत्थो ॥७१९ ॥ पहुणा भणियं जम्हा पणाम-किण-कलुसियं तया हवइ । जइया नमणं कीरइ पुणो पुणो जिणवरिंदस्स ७२० ॥ तं पुण एव कए च्चिय हवेज्ज जइ नत्थि पच्चओ तुज्झ । ता एवं चिय पुच्छह तो पुट्ठो तेहिं तेणावि ॥७२१ ॥ एवं ती पडिवन्नं तत्तो सो उट्ठिऊण तट्ठाणा । सुर-निम्मियस्स थुभस्स वंदणत्थं गओ सहसा ॥७२२॥ ति-पयाहिणीकरेउं एवमत्येण संथुओ तत्थ । भत्तीए जिणो सव्वाण ताण पेच्छंतयाण ॥७२३ ॥ जहानम्राखण्डल-सन्मौलि-श्रस्त-मंदार-दामभिः । यस्यार्चितं क्रमाभ्भोजं [90B] भ्राजिते तं जिनं स्तुवे ॥७२४ ॥ यथोपहास्यतां याति तितीर्घः सरितां पतिं । दोर्ध्यामहं तथा जिष्णो जिनानन्त-गुण-स्तुतौ ॥७२५ ॥ तथाऽपि भक्तितः किंचिद्वक्ष्येऽहं गुण-कीर्तनं । महात्मनां गुणांशोऽपि दुःख-विद्रावण-क्षमः ॥७२६ ॥ नमस्तुभ्यं जिनेशाय मोहराज-बलच्छिदे । निःशेष-जंतु-संतान-संशयच्छेदि संविदे ॥७२७॥ १. दुट्ठो . Page #75 -------------------------------------------------------------------------- ________________ ६८ बप्पभट्टि • कथानक नमस्तुभ्यं भवांभोधि-निमज्जज्जंतु-तारिणे । दुर्गापवर्ग-सन्मार्ग-स्वर्ग-संसर्ग-कारिणे ॥७२८॥ नमस्तुभ्यं मनोमल्ल-ध्वंसकाय महीयसे । द्वेषद्विप-महाकुम्भ-विपाटन-पटीयसे ॥७२९॥ धन्यास्ते यैर्जिनाधीश ददृशे त्वत्मुखाम्बुजं । मोक्षमा[91A]र्गं दिशत्साक्षात्द्रव्यानां स्फार-दृष्टिभिः ॥७३०॥ न मया माया-विनिर्मुक्तः शंके दृष्टः पुरा भवान् । विनाऽऽपदां पदं जातो भूयो भूयो भवार्णवे ॥७३१॥ दृष्टोऽथवा तथा भक्तिों वा जाता कदाचन । तवोपरि ममात्यर्थं दुर्भाग्यस्य दुरात्मनः ॥७३२॥ सांप्रतं दैव-योगान्मे त्वया सार्धं गुणावहः । योगोऽजनि जनानंत-दुर्लभो भव-सागरे ॥७३३॥ दयां कुरु तथा नाथ भवानि न भवे यथा । नोपेक्षते क्षमा क्षीणं यतो मोक्षश्रयाश्रितं ॥७३४॥ निर्बन्धुर्धष्टभाग्योऽयं निःसरन् योगतः प्रभुः । त्वां विनेति प्रभो प्रीत प्रसीद प्राणिवत्सल' ॥७३५ ॥ [91B]तावदेव निमज्जंति जंतवोऽस्मिन् भवाम्बुधौ । यावत्त्व दंहितकासि [न] श्रयंति जिनोत्तम ॥७३६ ॥ एकोऽपि यैनमस्कारश्वक्रे नाथ तवांजसा । संसार -पारावारस्य ते पि पारं परं गताः ॥७३७॥ इत्येवं श्रीक्रमालीढं जन्तु-त्राण-परायण । देहि मह्यं शिवे वासं देहि सूरिनतक्रम ॥७३८ ॥ १. ० वत्सलः । २. यावत्त्वदंहि० ३. ० तमः । ४. ० सारापा० Page #76 -------------------------------------------------------------------------- ________________ प्रबन्ध - चतुष्टय ॥७४० ॥ ॥७४२ ॥ ॥७४३॥ थोऊणेवं किर जाव सूरि-पासम्मि गिण्हई दिक्खं । ता तस्स बंधवेहिं सूरी एवं तहिं भणिओ ॥७३९ ॥ एव कयम्मि अम्हं आजम्मं होही इय कलंकं । भट्ठा' एयाण वेया अणसण-भंगो उ जाओ त्ति ता तह करेह जहं अणसण-ठिओ कुणइ [92A] एस जिणधम्मं । एस कलंको तुम्हेहिं चेव रक्खिज्जए अम्हं ॥७४१ ॥ इय भणिए सूरीहिं भणिओ सो तुज्झ एत्थ पत्थावे । न हु जुज्जइ भंजेउं अणसणमिणमो जओ भणियं लोकः खल्वाधारः सर्वेषां धर्मचारिणां । यस्मात्तस्माल्लोक-विरुद्धं धर्म-विरुद्धं च संत्याज्यं ॥७४३ ॥ इय बोहिऊण तत्तो थूभ-समीवम्मि कारिओऽणसणं । पंच-नमोक्कार-परो पंचत्तं तत्थ संपत्तो पडिबोहिऊण एवं सूरी कन्नउज्जमागओ तत्तो । [92B] विनाय-वइयरेणं रन्ना पुट्ठो पहू एवं संपइ सो कत्थऽच्छइ जिण-दंसण-भाविओ महा-विउसो । बप्पइराओ पहुणा तो भणियं तत्थिमं वित्तं ॥७४६ ॥ आस्ते वा भूभृतां मूर्ध्नि दिवि वा द्योततेऽम्बुदः । मरुद्भिर्भज्यमानोऽपि स किमेति रसातलं एवं पयंपिए भणइ दिट्ठ-बहू-सत्ति-विम्हिओ राया । सच्चं चिय तुम्हाणं धम्मो अस्थि त्ति तहवेत्थ निय-धम्माओ अहयं जाओ एवंविहो पहू राया । तो सूरीहि भणियं तुह कटे तु[93AJच्छमेयं ति ॥७४९ ॥ १. भट्ठो २. भंगाओ ३. थुभ० ४. कन्नउजमा० ५. द्योतते वुदः । ६. दिट्ठि ० ॥७४४॥ ॥७४५ ॥ ॥७४६ ॥ ॥७४७॥ ॥७४८ ॥ Page #77 -------------------------------------------------------------------------- ________________ ७० बप्पभट्टि कथानक कह नज्जइति भणिए केण वि नामेण निय-निमित्तेण । उल्लवियं तं नरवइ इओ भवाणंतरे आसि कालंजरम्मि सेले जडहारी विविह-कट्ठ-तव- चरणो । पज्जंते काऊणं अणसणमिइ गिरि-गुहा- मज्झे कट्ठोवरिम्मि लंबंत-पाय- सीसेण एग - चित्तेण । तस्स पभावा जाओ इय राया जइ न पत्तियसि तो तत्थ निए पुरिसे पट्ठविडं अवितहं महाराय । जोया[93B] वसु जम्हा तुह जडाओ चिट्ठति अज्जेव तेत्तियमित्तं कट्टं जइ कीरइ जिण-मयम्मि तो राय । पाविज्जइ सुरलच्छी अणोवमा नत्थि संदेहो इय निसुए तो रन्ना निय- पुरिसा पेसिया तहिं ते उ गंतूणागंतूण य साहिंती एवमेयं ति अहन्नया कयाई समागओ तत्थ साइसय - चि[94A]त्तो । चित्तयरो सकुडुंब लाभत्थी दूर-देसाओ तेणं निय-वन्नेहिं चित्तं काऊण सव्व - सब्भावा । सिरि-अम्मराय-तणओ पयंसियं तिन्नि वारेवं इत्तोवरि किं कज्जं इमेहिं जं नेय तोसिओ राया । मज्झत्थेणं केणइ भणिओ सो एव जंपंतो ॥७५० ॥ ॥७५१ ॥ इय दिट्ठपच्चओ वि हु कम्मवसा भणइ पत्थिवो भयवं । अम्हाण विधम्मम्मी किंची अस्थि त्ति फलमेयं ॥७५२ ॥ ॥७५३ । ॥७५४। ॥७५५ । ॥७५८ । तह वि हु किंपि न लद्धं खद्धं जं आसि संचियं दविणं । निव्विन्त्रेण कुटुंबं भणियं छिंदेह मे पाणी ॥७५९ । ॥७५६ । ॥७५७ । ॥७६० । Page #78 -------------------------------------------------------------------------- ________________ ॥७६४॥ प्रबन्ध - चतुष्टय ७१ किं मुद्ध मुहा खिज्जसि जम्हा नो देइ तुट्ठिदाणमिमो । तुट्ठो वि अम्मराया पसंसई जाव नो सूरी ॥७६१ ॥ तुज्झ पुण चित्तमेयं [94B] पारद्धिप्पभिइ सुंदरं पि जणे । बहु-जीव-मारणाणुमइ-दोसओ नेय संसेइ ॥७६२॥ करुणासारो कारुणिय-वयण-विनाय-सयल-परमत्थो ।। न कयाइ वि सावज्जं पसंसई ता तुमं एत्थ ॥७६३ ॥ जइ निव-पसाय-अत्थी ता चित्तं लिहसु सम्मयं जमिह । सिरि-बप्पहट्टि पहुणो खेयं मा कुणसु एवं ति जाणिय-परमत्थेणं पडत्तयं जिणवराण तो लिहिउं । रन्नो पयंसियं राइणा वि अवलोइयं वयणं ॥७६५ ॥ पहुणो तेण वि सव्वन्नु-बिंबमवलोइऊणिमं भणियं । भो भो एसो विनाण-पयरिसो तिहुयणऽब्भहिओ [95AJइय भणियांतरमेव राइणा तुट्ठिदाणमिइ दिन्नं । एगेगस्स पडस्सा सवायलक्खो लहुं तस्स ते चिय दिन्ना पहुणो तेणावि पइट्ठिऊण पट्टविया । गुज्जरदेसे ताराउरम्मि एगो तहा बीओ। ॥७६८॥ महुराउरीए तइओ सिस्किन्नउज्ज-नयरम्मि । पढमो चिट्ठइ संपइ सिरि-अणहिल्लवाङ-नयरम्मि ॥७६९ ॥ मोढ-वसहीए सिरि-पासनाह-सामिस्स संतिओ जम्हा । ताराउरम्मि भग्गे दुल्लहराएण निय-नयरे ७७० ॥ लूडेउं आणीओ सो विय संघेण जाइओ धरिउं । जस्सऽज्ज वि पइवरिसं वइसाहे जायए जत्ता ॥७७१ ॥ १. ० मई- २. वराणं ३. विय ४. ० उज ॥७६६ ॥ ॥७६७॥ Page #79 -------------------------------------------------------------------------- ________________ ॥७७४॥ ७२ बप्पभट्टि - कथानक सिरि-बप्पहट्टि पहुणा कन्नउज-ठिएण निम्मविया । बावन्न 'पबंधा नच्चणस्स तारायणो तह य ॥७७२ ॥ चउवी[95B]सिया जिणाणं जमागहि इमा जयम्मि सुपसिद्धा । सिरि-वीरसामि-पंचासिया य एमाइ बहुयाई ॥७७३ ॥ गोविंदसूरि-पेसिय-एग-सिलोगस्स जेण किर दिना ।। अट्ठोत्तर-सय-माणा अत्था स पढिज्जए एवं तत्ती सीयली मेलावा केहा, धण उत्तावली पिउ मंद-सिणेहा । कन्नि पवित्तडी जणु जाणइ दोरा, अप्पण विरहिं जो मरइ तसु कवण निहोरा ॥७७५ ॥ अत्था टिक्का-सहिया अज्जवि एयस्स पुव-देसम्मि । वाइज्जती विउसेहिं संपया नो न ताणउत्था ॥७७६ ॥ जेण दियंबर-सीकय-महुरा-थूभं वसीकयं पयडं । वाए निज्जिणिऊणं दियंबरे गरुय-सामत्थे ॥७७७ ॥ एमाइ वीर-दंसण-पभावणेक्कल्ल-भट्ट-सूरिस्स । तस्स क[96A]हं निस्सेसं चरियं वन्नेउमम्हेहिं ॥७७८ ॥ चाइज्जइ तुच्छेहिं पभावणा-कइगुणाणुराएण । तह वि हु कहियं किं पी सेसं लोयाउ नायव्वं ॥७७९ । एत्तो भणामि सिरि-अम्मराय-सूरीण चरिय-पज्जतं । पुचि किर अम्म-रन्ना गोवगिरी-दढ-गढग्गहणे निम्विन्नेणं भणियं कह एसो भज्जिही तओ सिटुं । नेमित्तिएण तुह सुय-पुत्तेणं गिण्हियव्वमिणं . ॥७८१ । १. पवंचा २. तोरायणो ३. वट्ट ४. चरिउं ॥७८० । Page #80 -------------------------------------------------------------------------- ________________ ७३ ॥७८२ ॥ ॥७८४॥ ॥७८५ ॥ प्रबन्ध - चतुष्टय तो रुटेणं भणियं ममाउ किं पुत्तओ भवे अहिगो । इय ठाणा गंतव्वं घेत्तूणिमं पा96B] इन्ना मे दिवसे दिवसे ढोयं करेइ न य पडइ कह वि पायारो । एत्थंतरम्मि जाओ दंदुय-नामस्स कुमरस्स ॥७८३॥ तणओ लक्खण-जुत्तो भोज-नामेण तं च मंचीए । धरिउं विहिओ ढोओ झड त्ति ता दिट्ठि-दंसणओ पडिओ सो पायारो तस्सामी निहणिऊण तो राया । जंपइ मए 'गढमिणं गहियं भुय-दंड-सामत्था भणियं पहाण-पुरिसेहिं राय नेवं ति जेण दिट्ठीए । तुह पोत्तस्स पडिओ पायारो खंडखंडेहिं ॥७८६॥ तस्सामी मरिऊणं [97A] जाओ तस्सेव सारपोलीए । ढंढो नाम पिसाओ सो मारइ जंतुणो णेगे जो तीए पउलीए दुपओ व्व चउप्पओ व्व नीसरइ । तं मारइ तद्दिवसे इय सोउं राइणा भणियं गहियं पि अगहियं चिय गढमेयं एय दोसओ एत्थ । एयस्स वसीकरणे होइ समत्थो परं सूरी तो आयरेण भणिओ वाया थंभेह रक्खसं एयं । पहुणा वि तहा-विहिए जाए खेमे निवो भणइ ॥७९० ॥ जं माहप्पं तुम्हाणं अत्थि अम्हाण [97B] तं पि वि न अस्थि । ता तं उत्थंभह जेण झत्ति गंतूण साहेमि ॥७९१ ॥ तो पहुणा संलवियं किं तुह एएण निच्छए विहिए । तह चेव कयं सयमेव तो निवो तीए पोलीए ॥७९२ ॥ १. गाढ० २. वायं ॥७८७॥ ॥७८८ ॥ ॥७८९ ॥ - Page #81 -------------------------------------------------------------------------- ________________ ७४ बप्पभट्टि कथानक रयणीए निय-सिज्जं रयावएं तत्थ जाव सुहसुत्तो । चिट्ठइ तावागंतुं पाएहिं गसइ सो रायं तो भणिओ सो रन्ना सत्तेण छुढाए कुणसि किं एयं । भुक्खाए तेण भणिए सव्व तणू किं न भक्खेसि इय भणिओ जा रन्ना तो तुट्ठो साहसेण जंपे [98A]इ । मग्ग वरं तुट्ठो हं नरवइणा तो इमं भणिओ इय कहिए तुह खेओ भविस्सइ ता अहं कहिस्सामि । छम्मास - सावसेसे तुह जीए तेण तोऽवसरे आगंतूणं सिहं सो समओ एस कत्थ पुट्ठम्मि । जस्स मकारो नामम्मि आइमो तम्मि ठाणम्मि अन्त्रेण नत्थि किंचि वि पओयणं कहसु मज्झ अवसाणं । कइया होही कत्थ व तेण तओ जंपियं रायं इय वोत्तूणं सो रक्खसो गओ नरवई वि तस्सऽत्थं । चितइ मणम्मि जा ताव सुमरियं मामहं तित्थं किर जाइस्सइ तिथे ता झत्ती तत्थ नीर - मज्झाओ । उच्छलिया सिहि-जाला रक्खस-सिट्ठा तओ पुट्ठा ॥७९३ ॥ ॥७९४ । ॥७९५ । ॥७९६ । ॥७९९ । तं साहिऊण पहुणो सचिवस्स य तेहि संजुओ चलिओ । [98B] नावारूढो च राया गंगाए जाव तं तरिउं ॥८०० । ॥७९७ । ॥७९८ । तत्तीर-वासि - लोया इमस्स गामस्स कहह किं नामं । मंगटोडा इइ कहियम्मि निवेण तो निच्छियं चित्ते सो च्चिय एस पएसो कहिओ सूरीण तो तहा भणिया । तुम्हाण वि पज्जंतो एत्थेव य होउ इय विहिणा ॥८०१ । ॥ ८०२ । ॥८०३ ॥ Page #82 -------------------------------------------------------------------------- ________________ ॥८०७॥ ॥८०८ ॥ प्रबन्ध - चतुष्टय सूरीहि तओ भणिओ नरवइ अम्हाण नेरिसो कप्पो । जं जलणम्मि जले वा पविसिय साहिज्जए अप्पा ॥८०४ ॥ ता तं कुण हिय-इटुं निय-समय-विहीए थोव-दियहेहिं । (99A] अम्हे वि करिस्सामो पच्छा तुह तो भणिओ ॥८०५ ॥ इय समओचियमम्हाण देसु उवएसमप्पणो तेण य । महुरक्खर-वाणीए सूरी तं दाउमाढत्तो ॥८०६॥ भो भो देवाणुपिया सरियव्वो होइ एत्थ पत्थावे । नीसेस-दोस-रहिओ परम-गुरू वीयरागो त्ति जस्स न मणयं पि मणं रागाइ-रिऊहिं कलुसियं रायं । सो च्चिय एत्थ सरंतो जीवाणं सरण-रहियाणं जर-जम्म-मरण-रोगाइ-दुक्ख-कल्लोल-पेल्लियाणेत्थ । सरणं सव्व[99B]ण्णु च्चिय गहीर-भव-सिंधु-बुड्डाणं ॥८०९ ॥ तह सयल-जीव-रक्खण-करणो सव्वन्नु-देसिओ धम्मो । सारीर-माणसाऽणेय-दुक्ख-तवियाण सरणं ति ॥८१० ॥ जस्स पभावा सुर-मणुयसामि-रिद्धीओ होंति हेलाए । नेव्वाण-सुहं परमं सो धम्मो राय सरणं ति ॥८११ ॥ जिण-भणिय-वयण-किरिया-कलाव-करणम्मि निच्चमुज्जुत्ता । . घर-घरिणि-लोयवावार-विरहिया साहुणो सरणं ॥८१२॥ इय जाव बहु रन्नो उवएसं देइ ताव गलिय-तमो । [100A] राया जंपइ भयवं पवंचिओ एत्तियं कालं ॥८१३ ॥ जं नो मए पवन्नो देवो धम्मो गुरू य इय-रूवो । एण्हं पि मज्झ सरणं सव्वन्नू निक्कलो देवो ॥८१४॥ Page #83 -------------------------------------------------------------------------- ________________ ७६ बप्पभट्टि तेणुत्तो तह धम्मो सरणं गुरुणो य वज्जियारंभा । एवं पयंपमाणो राया तत्थेव निब्बुड्डो लोयतंरिए तम्मी सूरी सचिवाइ-लोय-परिया रिओ । दंसण- पडिवत्तीओ हिट्ठो विरहा ससोगो य - कथानक I पालइ पुहइ पज्जत्तं तणओ अम्मस्स दंदुओ राया सो उण कंटिय- वेसा-परव्वसो कुणइ नो चिंतं रज्जस्स परियणस्स य बलस्स देसस्स सत्तुवग्गस्स । एगंत - रइ-पसत्तो गयं पि कालं न याणेइ एव संकिन्न - रसं अणुहवमाणो पुरम्म संपत्तो । पढइ य विउसाण पुरो नरवइ अवसाण - कहणमिणं मा भूत्संवत्सरोऽसौ वसुशतनवतेर्मा च [100B] ऋक्षेषु चित्रा । धिग्मासं तं नभस्यं क्षयमपि च तथा शुक्लपक्षो पि यातु । संक्रान्तिर्यातु सिंहे विशतु हुतभुजं पंचमी यातु शुक्रे । गङगा-तोयाग्नि-मध्ये त्रिदिवमुपगतो यत्र नागावलोकः ' ॥ ८१५ ॥ ॥८१६ ॥ ॥ ८१७ ॥ ॥ ८१८ ॥ ॥ ८१९ ॥ कुमरो य तस्स तणओ भोओ विज्जाण संगहं कुणइ । अह तीए निवो भणिओ तुह [101A] रज्जं गिहिही कुमरो ॥८२१ ॥ तुह परियणो विरत्तो जम्हा ता निग्गहेसु कुमरमिमं । इय तीए निवो भणिओ भणावए सूरि-समुहं ति कुमरेण समं अज्जं आगच्छह राउले निवो भइ । सूरीहि तओ निय- माणसम्मि नायं न लट्ठमिणं जमयंडे आहवणं कुमरेण समं तओ य कुमरस्स । कहिऊण करिय संकेयमेरिसं जइ निवो तुज्झ ॥८२० ॥ ॥८२२ ॥ ॥८२४ ॥ १. खा रसोई अतमां अत्यंत अशुद्ध होवाथी 'प्रभावकचरित' ना आधारे सही शुद्ध પાઠ આપ્યો છે ॥८२३ ॥ Page #84 -------------------------------------------------------------------------- ________________ ७७ प्रबन्ध - चतुष्टय वुक्को होही तो राय-सीहवारोवरिम्मि नरमेगं । एव कुणंतं पेच्छिय गच्छिज्ज तुमं तुरगेहिं ॥८२५ ॥ निय-माउलाण पासे पत्तो निव-मंदिरम्मि जा सूरी । [101B] ता तत्थ बहु सुहडे पेच्छइ कर-गहिय-सिय-सत्थे ॥८२६ ॥ तो नायं नो लट्ठ पुरिसं तम्मी निरुविउं चडिउं । रायगिहे तेण वि सूरिणो कया पुव्व-पडिवत्ती ॥८२७॥ पुट्ठो य किं न कुमरो समागओ भणइ चिट्ठइ पढंतो । आगच्छिस्सइ सिग्घं नरवर मह पिट्ठओ चेव ॥८२८॥ सो विय तं दट्टणं आरुहिउं वर-तुरंगमे झत्ति । गिहिय साहणमसमं माउल-पासे समणुपत्तो ॥८२९॥ तो सो विलक्ख-हियओ जाओ राया गयम्मि नायम्मि । कुमरम्मि तहा सव्वो परियणो तस्स किर मिलिओ ॥८३० ॥ पुण कंटियाए भणियं नरवर मारेसु निय-सुयं इहरा । रज्जं तुज्झ पणटुं भण [102A]इ निवो सो तओ एण्हि ॥८३१ ॥ मज्झ सयासा चलिओ कह सक्का सो निहंतुमेत्ताहे ।। सूरि-वयणाओ एही तीए भणिए निवो भणइ ॥८३२ ॥ भयवं मज्झ कुमारं तुब्भे गंतूण एत्थ आणेह । तस्स वयणेण चलिओ 'आणयणत्थं पहू तस्स ॥८३३ ॥ गच्छंतो अद्ध-पहे चिंतइ उभओ वि विसममावडियं । जइ कुमरो आणिज्जइ तो विसमा आवई तस्स ॥८३४ ॥ अह नो एयं कीरइ तो रूसइ पत्थिवो इमो तम्हा । एयं तं संप[102BJत्तं पच्छा वग्यो तडी अग्गे ॥८३५ ॥ १. आणयत्थं Page #85 -------------------------------------------------------------------------- ________________ ७८ ॥८३६ ॥ ॥८३७॥ ॥८३८ ॥ ॥८३९॥ ॥८४० ॥ बप्पभट्टि - कथानक एयम्मी पत्यावे उचियं अ-हाण अणसणं काउं । आउस्स वि पज्जंतो वट्टइ ता कीरए स-हियं इय चिंतिऊण दाऊण वियडणं खामिऊण भव्वोहं । सरिउं अरिहंताई पच्चक्खिय सयलमाहारं सुहज्झाणं झायंतो ऊसासं रूंभिऊण झाणेण । परलोयं संपत्तो महवाई महाकई सूरी ता य कुमरो वि नाउं आगमणं सूरिणो समुहमिंतो । जा तट्ठाणे पत्तो तो दिट्ठो तारि103A]सावत्थो तो तं पिच्छिय डझंतमाकुलो गरुय-सोय-पूरेण । सहस त्ति धरणिवढे नीसहूं मुयइ अप्पाणं किच्छेण उट्ठिऊणं चियाए झंपं विहेउमाढत्तो । एयं पयंपमाणो को मज्झं पेच्छिही रज्जं एयं विणा वर-पहुणा तो धरिओ सयल-राय-लोएहिं । एवं कए न सोगो जायइ एयस्स तुह कुमर जइ तुम्ह अत्थि भत्ती ता अरहंतस्स कुणह चेइहरे । पट्टद्धरणं एयस्स चेल्लयाणं वरा पूया इय पन्नविओ कुमरो चियाए नियमुत्तरीयं पक्खिवइ । अन्ने वि तओ सामा103B]तमाइया तीए तो जाला अगर-बावन्नचंदण-कठेहिं तेहिं ताण वत्थेहिं । गयणंगणम्मि लग्गा देसाहितो बहु लोगो ठाणम्मि तम्मि पत्तो सोयाउलमाणसो पुणो वलिओ । एयारिसा कह पहू होहिंति एवं जंपतो ॥८४१ ॥ ॥८४२ ॥ ॥८४३ ॥ ॥८४४॥ ॥८४५ ॥ ॥८४६ ॥ Page #86 -------------------------------------------------------------------------- ________________ प्रबन्ध चतुष्टय सो विय भोओ कुमरो महंत सामंत-लोय - परियरिओ । इय नाऊणं चरियं कन्नउज्जे झत्ति संपत्तो पसंतस् य हत्थम्मि मालिएणं फलं तयं तस्स । दिनं बिज्जउरा एवं जंपमाणेण ढोयणयं सउणो त्ति सुणिवि धरिडं करम्मि बीओ अहं इहं राया । [ 104 .. अप्राप्य 1 [105A] जिण दंसणस्स अम्मो व्व कुणइ भत्तिं पमोएण किरि अम्म- राइणा जत्थ कारियं नियं तत्थ 1 सव्वत्थ वि देवहरं पहुणा निम्मावियं सो वि तह चेव कुणइ राया सुमरंतो अम्मराइणो भत्ति । निवो गुणराई जाओ अम्मो व्व किं बहुणा नउई पंचाणउई किर ताणं आसि आउयं एत्थ । सिरि-बप्पहट्टि - अम्माण असम- माहप्प - कित्तीणं • इति तत्काल-कवि-वादि-गजघटा-पंचवक्त्रस्य ब्रह्मचारीतिख्यात- बिरुदस्य श्री बप्पहट्टिसूरेः कथानकं समर्थितं ॥ १. ॥ छ ॥ ६८५ ॥ छ • श्री ७९ ॥८४७ ॥ ॥८४८ ॥ ॥८४९ ॥ ॥८५० ॥ ॥छ ॥छ ॥ संवत् १२९१ वैशाख वदि १३ सोमे पुस्तिका लिखिता ॥ ॥छ ॥ शुभं भवतु ॥ छ ॥ ॥८५१ ॥ ॥८५२ ॥ ॥८५३१॥ Page #87 -------------------------------------------------------------------------- ________________ परिशिष्ट-१ आ. भद्रेश्वरसूरि-कृत 'कहावली' ना त्रण प्रबंधो(१. सिद्धसेनसूरिकथा २. मल्लवादिसूरिकथा अने ३. पादलिप्तसूरिकथा) १. सिद्धसेनसूरिकथा सिद्धसेण-दिवायर-कहा भण्णइ - उज्जेणीए नयरीए महावाई महाकवी य सिद्धसेणो नाम साहू । सो य कयाइ जंतो बाहिं दिट्ठो विक्कमाइच्चराएणं चिंतिउं च न जाणामि इमेसि केरिसो आसीवाउत्ति कओ से दिट्ठि-पणामो । लक्खिउं च तब्भावमुब्भविय-हत्थेण सिद्धसे[णे]ण दिट्ठो(नो) महा-सद्देण धम्मलाभो। राएण छइलत्तणावज्जिएणं दव्वाविया से दव्व-कोडी । भणियं च करावि (? कवि)-राय-पारिग्गहिएण विक्कमाइच्चस्स वाय-पट्टिईए (?पट्टए) धम्मलाभो त्ति वुत्तम्मि दूरादुस्सिय-पाणिणो । साहुणो सिद्धसेणस्स देहो (? देइ) कोडिं निवाहिवो ॥ निवेइया य सा राय-दिण्णा दव्व-कोडी सिद्धसेणेणं गुरुस्स, तेणावि संघस्स । संघेणावि कओ तीए साहारण-समुग्गओ । लज्जंतो य "पाययं जिण-सासणं" ति लोउत्तीए सिद्धसेणो विण्णवइ संघ'जइ भणह तो करेमि सक्कयं पि सिद्धतं ।' संघो भणइ-'चिंतिएणावि इमेण पायच्छित्तं, किं पुण जंपिएण ? ता धरसु तुमं पायच्छित्तं जम्मि पव्वज्जिऊण अव्वत्त-लिंगं सुण्णाराम-देउलाइं बारस-वरिसाणि जाव विचित्तं तवोकम्मं तं पारंचियं नाम ।' भणियं च - आलोयण-पडिक्कमणे मीस-विवेगे तहा विउस्सग्गे । तव-छेय-मूल-अणवट्ठिए य पारंचिए चेव ॥ वोच्छिण्णं च तया दढ-संहणणाभावओ पारंचियं । तहावि मा अण्णो वि को एवं ववसउ त्ति भयजणणत्थमणुण्णाओ संघेण सिद्धसेणो । सो य बाहिमुज्जेणीए कुडंगेसर-देउलत्थो पारंचियसेवी इव जयंतो पुच्छिज्जइ जणेण वय-विसेसं । परं न किंचि साहइ । तओ कहियं स्नो । तेणावि तत्थागम्म Page #88 -------------------------------------------------------------------------- ________________ ८१ सयं पुच्छिओ । दरिसण- पहावणमिच्छंतो सिद्धसेणो भणइ - ' धम्मिओ हं' । राया भणइ 'जइ एवं ता किं न थुणसि कुडंगेसरं ?' सिद्धसेणो भणइ - 'न सहइ खु ममेसो थुई। राया भणइ - 'कहं नज्जइ ?' सिद्धसेणो भणइ - 'पच्चामि ।' राया भणइ - 'कया ?' सिद्धसेणो भणइ - 'कल्लं ' । नाउं चेमं बीय-दिणे मिलिओ कुडंगेसरपुरओ सपुरजणवओ रायाइ - लोओ । तम्मज्झोवविट्टेण य सिद्धसेणेण पारद्धा बत्तीसियाई जिण - थुई । एत्थंतरम्मि य दिण्णोवओगो धरणिंदो दरिसण - कज्जं ति तत्थागओ तुरियं । दंसिया य तेण कुडंगेसर - सीसाओ नीसरंती पाससामि पडिमा । कमंकमेण य बत्तीसइम-बत्तीसियाए समं तीए पडिपुण्णं । तं च दवण विम्हिओ रायाइ - लोओ । तओ सिद्धसेणो भणइ - 'महाराय ! मह त्थुइसहो एसो सो देवाहिदेवो'। दट्टु च तहाइसयं संबुद्धा बहवे पाणिणो । प्रबन्ध-चतुष्टय धरणिंद - विन्नविएण य संघेण य पवेसिओ सहरिसमुज्जेणीए सिद्धसेणो । पइट्टिओ य तप्पभिइ सो संघेण 'दिवायरो' त्ति । जओ पुव्वगयं वायगो वि जो विसेसेण सासणुज्जोयगो सो दिवायरो नाम । विज्जंति य ताव संपयं पि बत्तीसियाओ, जासिं पहावओ कुडंगेसर-सीसुट्ठिय- पाससामि-पडिमा धंसिज्जंती वि पच्चणीय-जणेणऽज्ज वि दीसए पुणो पुणो समुल्लिहंती । एवं च मिच्छदिट्ठिदप्पदलणो विहरिओ सिद्धसेण - दिवायरो गओ देवलोगं । तओ विष्फुरियासेसं... गज्जंति नूणमत्थंगओ संपयं दक्खिणावहे 1 11 वाइ-खज्जोया वाई सिद्धसेण दिवायरो ॥ सिद्धसेण-दिवायरो त्ति गयं ॥ २. मल्लवादिसूरिकथा - मलवाय(इ) - कहा भण्णइ भरुयच्छे जिणाणंदो नाम सूरी । तहा तत्थेव बुद्धाणंदो नाम वाई । तेण य 'जो वाए पहारिस्सइ तद्दरिसणेणेह न चिट्ठियव्वं' ति पइण्णाए दिण्णो जिणाणंदसूरिणा सह वाओ । तहा- भवियव्वयाए पहारियं सूरिणा । तओ सो नीसरिओ संघेण समं भरुयच्छाओ, गंतुं ठिओ वलहिपुरीए । Page #89 -------------------------------------------------------------------------- ________________ ८२ परिशिष्ट सूरि-भगिणी य दुल्लहदेवी नाम । तीसे य अजियजसो जक्खो मल्लो य नाम तिण्णि पुत्ता । तेहि य समं पव्वइया सूरि-समीवे । निस्सेस-गुण-संपण्णा य ते जाया । सव्व-सम्मय त्ति ठाविया समुदाएण सूरिं विण्णवित्तु पोत्थयाइधम्मोवगरण-चिंताए । विउसीकया य सूरिणा सव्व-सत्थे ते भाइ]णिज्जा, मोत्तुं पुव्वगयं नयचक्कगंथं च, जओ पमाणप्पवाय-पुव्बुद्धारो बारसारओ नयचक्कगंथो, चवयादिट्ठिस्स (? देवयाहिट्ठियस्स) तस्स अरयाणं बारसण्हं पि पारंभ-पज्जतेसु चेइय-संघ-पूया-विहाणेण कायव्वमवगाहणं ति पुव्व-पुरिस-ट्ठिई । नय-मेहाइसयसंपण्णो य मल्ल-चेल्लओ दट्ठमपुव्वं पि पोत्थयं सयमेवावगाहेइ । विहरिउंकामो य सूरी तत्थेव मोत्तुं मल्ल-चेल्लयं दुल्लहदेवि-समक्खं तं भणइ'चेल्लया ! मा अवलोएज्जसु नयचक्क-पोत्थयं ।' विहरिए य देसंतरेसु सूरिम्मि, मल्लेण किमेयं वारित्तयं ति अज्जयं ति चिंतिऊण अज्जया-विरहे उच्छोडियं नयचक्क-पोत्थयं, वाइया य तम्मि पढमा अज्जा, जहा विधि-नियम-भङ्ग-वृत्ति-व्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥ वियप्पेइ य सो जावेमं निमीलियच्छो बहु-भंगेहिं तावाविहि त्ति हरियं तं पुत्थयं देवयाए । चिरं च वियप्पिऊणुम्मीलियच्छो तमपेच्छंतो विसण्णो मल्लो । तहा य दटुं पुच्छिएणऽज्जाए साहिओ तेण सब्भावो, तीए वि समुदायस्स, सो वि 'नत्थि इमं पोत्थयमण्णत्थ कत्थइ ता न सुंदरं कयं' वोत्तुं गओ महा-विसायं । तओ नयचक्कुम्माहिओ मल्लो भणइ-'होहं गिरिगुहावासी वल्लभोई य नयचक्कं विणा अहं ।' सोउं चेमं खरयर-सद्दे गओ समुदाओ ‘पीडिज्जिहिसि तुममेवं वायपित्तेहिं' ति वोत्तुं लग्गो विगइ-परिभोगे । तं निब्बंधओ य 'चाउम्मासयपारणएत्थिय (?) तं काहं "ति पव्वण्ण-पइण्णो मल्लो गंतु वलहि-पच्चासण्णगिरिहडल-यडोगरिगा (?)-गुहाए ठिओ तं चेवावहारियं नयचक्काइ-सिलोगं झायंतो । पडियग्गंति य तं तत्थेव गंतुं भत्तपाणाईहिं साहवो। आराहेइ य तब्भवयाईहिं विसेसओ सुयदेवयं संघो । दिनोवओगा य सा रयणीए मल्लं भणइ-'के मिट्ठा ?' तेण भणियं-'वल्ला ।' पुणो य गएहिं छहिं मासेहिं देवी भणइ-'केण ?'मल्लेण भणियं-'घय-गुडेण । 'तओ 'अहो ! मइ-पगरिसो !' त्ति समावज्जिया देवी भणइ Page #90 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय ८३ 'भो ! मग्गेसु समीहियं ।' मल्लो भणइ - 'देसु नयचक्क - पोत्थयं ।' देवी वि 'निष्प (? प्फ) विही तुहावहारिय-सिलोगो चिय पुव्वाओ सविसेसो नयचक्क - गंथो ।' त्ति वोत्तुं जाणाविडं च तमत्थं संघस्स गया स- - द्वाणं । मल्ल-चेल्लओ वि तहेव विरइय- नयचक्क - गंथो पवेसिओ वलहीए । संघेणाणाविओ जिणाणंदसूरी । तेणावि जमत्थि पुव्वगयं तं वायाविऊणाजियजसजक्खेहिं सह मल्ल निवेसिओ सूरि-पए । जायाइ तिण्णि वि ते वाइणो | नवरं विरइओ अजियजसेण निओ पमाण- गंथो वि, अजियजसो वाई नाम पसिद्धो । नाउं च दरिसण - मालिन्न - मूलं गुरु- परिभवं भरुयच्छे गओ मल्लवाई | पण्णविओ राया । सद्दावियओ अणेण बुद्धाणंदो सव्वट्टिया (? सच्चविया) पुव्वपइण्णा, तओ भणियव्वेहिं 'को जंपिहि पढमं ?' बुद्धाणंदो भणइ - 'जित्तो जग्गुरु (? जस्स गुरु) तस्सीसेणिमिणा बालप्पएणं मे का गणणा ? ता दिण्णो मए एस्सेव वरायस्स अग्गे वाओ ।' तओ अणुण्णाएणं थेर - पुरिसेहि, बहुविह-पडिवियप्पाउल - सुवण्णसियमविच्छिन्न-वाणीए मल्लवाइणा [भणियं ] जा छद्दिणाणि सत्तम - दिणंते 'पदूसेउ तावेत्तियमणुवएउं बुद्धाणंदो' त्ति वोतुं वच्वंति स द्वाणं रायाईया । बुद्धाणंदो वि गओ निय- विहरियाए संभालेंतो य मल्लवाइ- भणियमणुवायत्थं वि भुल्लो तव्वियप्पाडवीए । ते उ संबु (? खु) द्धो हियएण से दीवो (?) पविसिऊणोवरिगं टिप्पेइ भित्तीए तव्वियप्पमालं, तहा वि न सुमरेइ । तओ कहमणुवइस्सं ति लुम्पिएणं (?) तत्थेव मओ बुद्धाणंदो । मिलुप्पिए (? मिलिए) य रण्णो [ स ] भाजणे रत्ना नागओ बुद्धाणंदो ति विसज्जिया तग्गवेसगा पुरिसा । ते वि गंतुणागया भांति - 'देव ! उस्सूर - सुत्तो नज्जइ न विबुज्झइ बुद्धाणंदो त्ति साहियं तप्परिवारेणं ।' रण्णा वि 'अहो ! न कोसलिया से दीहा निद्दा । ता सम्मं नाऊणागच्छह ।' त्ति वोत्तुं पुणो पट्ठविया पुरिसा । तेहिं वि गंतुं फाडाविय कवाडेहिं दिट्ठो उव्वरिगा - मज्झे मओ बुद्धाणंदो । तं च साहियं रन्नो । एत्थंतरम्मि य मुक्का गयणत्थाहिं मल्लवाइस्सोवरि सासण - देवयाहिं कुसुमवुट्ठ, साहिओ य रायाईणं जहा - वट्टिओ बुद्धाणंद-वुत्तंतो। तो ते उच नाउं पराजियं ति नीसारिउ-कामो वि बुद्ध - दरिसणं राया निवारिओ मल्लवाइणा । Page #91 -------------------------------------------------------------------------- ________________ ८४ __परिशिष्ट तओ रन्ना आणाविओ जिणाणंद-पमुहो संघो भरुयच्छे, पवेसिओ महाविभूईए । वक्खाणिओ य मल्लवाइणा विहि-पुव्वेण नयचक्क-गंथो । एवं च तित्थ-पभावगो विहरिउं मल्लवाई गओ देवलोयं ति । । मल्लवाइ त्ति गयं ॥ जो उण मल्लवाई व पुव्वगयावगाही खमापहाणो समणो सो खमासमणो नाम, जहा आसी इह संपयं देवलोय-गओ जिणभद्दगणि-खमासमणो, विरइयाइं च तेण विसेसावस्सय-विसेसणवई-सत्थाणि जेसु केवल-नाण-दंसण-वियारावसरे पयडियाभिप्पाओ सिद्धसेण-दिवायरो । ३. पादलिप्तसूरिकथा पालित्तयसूरि-कहा भण्णइ - अत्थि इहेव भरह-खेत्ते कोसला नाम पुरी । तीए समिद्धो जण-मन्नो फुल्लो नाम सावय-सेट्ठी । समगुणा य से पडिमा नाम भज्जा । तीए य पुत्तो नत्थि त्ति वइरोट्ट-देवयाराहणत्थं पडिवनं पोसहं, वसिया य धम्म-जागरियं कुणंती पोसहसालाए । तब्भत्तिभरावज्जिया य रयणीए समागया वइरोट्टा देवी भणइ-'वच्छे ! होहिंति, परमिहेवावट्ठियाणं नागहत्थिसूरीणं पाय-सोय-सलिलं पिवेज्जासु ।'तओ गया देवी। एसा य पहाए कय-किच्चा पउण-पहरुद्देसे गया सूरि-वसहिं । तत्थ य तीए पविसंतीए च्चिय दिट्ठो बाहिरभूमि-समागयाणं सूरीणं पाय-धोवणं घेत्तुं निग्गच्छंतो साहू । पुच्छिओ य - ‘किमेयं ?', सिस्सो भणइ-'सरि-चलण-सोउदगं ।' मग्गिउं च सहरिसाए तं तत्थेव पीयं तीए। तओ गया वसही-मज्झे, दिट्ठा य सहसा सुयखंघं परावर्तिता सूरिणो, वंदिया य परम-भत्तीए । धम्मलाभिउं च सा भणिया सूरीहिं-'सेट्ठिआणिए ! किमेगागिणी केणावि कारणवसेणागया ?' साहिए य तीए जहा-वट्टिय-वुत्तंते सुओवउत्तेण सूरिणा समाइटुं तव्वेलानिमित्त-वसओ जहा-'भविस्संति ते पुत्ता, किंतु जे?-पुत्तो दस-वरिसं जवणानईओ पुरओ चिटुंतो जीविही ।' सोउं चेमं पडिमा भणइ-'भगवं ! पढम-पुत्तं तुम्हमहं सीसं दाहामि ।' सूरीहिं भणियं-'जह एवं ता तं चिरजीवियमम्हे काहामो ।' Page #92 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय ८५ तओ तह त्ति काउं गया स - गिहं पडिमा । साहिओ य सो तीए सेट्ठिस्स वृत्तंतो | तेणावि तं पडिवज्जित्ता सहरिसं सा भुत्ता रत्तीए । दिट्ठो य णा [ ए ] सुवियम्मि विचित्त - रयणमओ मुहे पविसंतो नागो । संभूओ य तस्समए तीसे नागकुमारो विट्ठो गब्भे पुत्तो । पडिबुद्धाए य साहिओ सुविणओ भत्तारस्स । तेण भणियं - 'पिए ! सुपुत्तो ते होही ।' सुहंसुहेण य वड्ढमाणो गब्भे जाओ तीसे दोहलो जह सुसिद्धि-सेल - कालणाइसु (?) सयं दाणं देमि । साहिए य सिट्ठिणा पूरिओ सो विसेसओ । तओ समयम्मि पसूया पडिमा सव्व - लक्खण- - संपुण्णं पुत्तं । करावियं च सेट्टिणा महा-पमोएण वद्धावणयाइ - किच्चं । पुण्णे य मासे तस्सुप्पत्ति - सुविणाणुसारेण वि से गुरुर्हि [ दिन्नं] नामं नागिंदोति । समप्पिओ य सो नेऊण 'एसो सो तुम्ह सीसो ' त्ति वोत्तुं सूरीणं । तेहिं विसेस - लक्खणाणि दटुं भणियं - 'होही भणि (?) महंतो पवयण - पुरिसो वा, सम्मं संगोवेह तुब्भे जावट्ठ - वरिसाणि ।' तेहिं वि तहेव कए संगहिओ । सूरिणा नागिंदो अट्ठम - वरिसे पव्वाविओ य सुमुहुत्ते महाविभूईए । जाया य कुलुद्धरणा अण्णे पुत्ता पडिमाए । चेल्लओ य कम्मि वि दिणे सन्निहिय-गेहाओ घेत्तूणागओ चउत्थरिसियं (?), ठिओ पुरओ, भणिओ य सूरिणा - ' जाणासि आलोइउं ?' सो भणइ - 'तुम्हं पसाएणं ।' सूरी भणइ - 'दरिसेसु पसाय - वण्णियं ।' चेल्लओ भणइ अंब तं बच्छीए अपुप्फि यं पुप्फ-दंत-पंतीए नव-सालि-कंजियं नववहूए कुडएण मह दिण्णं ॥ सोउं चेमं सूरी भणइ - 'अहो ! सिंगारग्गिणा पलित्तो चेल्लओ !' तेण भणियं'कन्न पसाएणं कुणंतु भयवंतो, जेण पालित्तो होमि !' तओ चमक्किओ सूरी सायरं निवेसिऊणासणे तं पुच्छइ वायर[ण ] - छंदालंकाराइ । तेण बालभावाओ साहूसेवावहारियं साहियं सविसेसं । " अवि य जं किंचि सुयं दिट्टं, पण्णा - मेहा-गुणेण तं सयलं । साहइ स - निम्मियं पिव, पालित्ता सुकय- संपुन्ना ॥ तओ सूरीहिं समुदायं सद्दिऊण भणियं - 'भो ! एस सो मए गुणपगरिसेणालित्तो त्ति पालित्तो नाम अज्जप्पभिई पइट्ठिओ, तुब्भेहिं सम्ममुवयरियव्वो ।' तेहिं वि तह त्ति पडिवण्णो । सूरीणा जोग्गो त्ति भावोवहाणरूवेणो Page #93 -------------------------------------------------------------------------- ________________ परिशिष्ट सरणाकप्पेणाणुजाणिओ सयल-सुत्तत्थेसु, निवेसिओ य संघ-सम्मएण अट्ठवरिसो वि य निय-पए पालित्तयसूरी । तओ भणिओ संघो नागहत्थिसूरीहिं -- 'जंघाबल-परिक्खीणा न अन्नत्थ समत्था विहरिउं, संघपुरिसो य बालो वि होउं पालित्तयसूरी परं जउणा-नईए पुरओ च्चिय विहरंतस्सेमस्स कुसलं ति सिटुमासि पुचि चेवऽम्हेहिं । ताऽणुजाणउ संघो, जेण पेसेमि इमं महुराइ देव-वंदणत्थं ।' सोउं चेमं पज्जालोइयं संघेणं जहा जत्थ विहरिस्सइ पालित्तयसूरी तत्थ पाय संघस्सुण्णइ त्ति लक्खिज्जइ सूरिपसणेणं, जउ न निक्कारणं जपंति पवयणपुरिसा । ता कीरउ पालित्तयसूरिणा सह ताव तित्थजत्ता । तओ संवहिओ बहु संघो । साहियं नागहत्थिसूरीणं । तेहिं वि 'संघकिच्चुज्जओ सययं हुज्जासु ' त्ति पुणो पुणो सिक्खविय विसज्जिओ संघेण समं पालित्तयसूरी, गओ पाडलिपुत्ते । तम्मि य मुरुंडो नाम राया। तत्थ य केणइ छइल्लेण दंदोलीए घल्लिओ म[य]णोदय-भाविओ सुत्त-सु(?गु)ट्ठियओ, तम्मि य लहियव्वो सुत्त-छेओ । न य केणइ लद्धो । तओ पसिद्धिं सोऊण सद्दाविओ रन्ना पालित्तयसूरी । तेण य पक्खित्तो सो, तत्तोदए निम्मयणम्मि य सु(?गु)ट्ठियए लद्धो सुत्त-छेओ। तओ पुणो वि घल्लिउं समदंडो मूलमियस्स नाथवं (?नायव्वं) । न य को वि तं जाणइ । पालित्तएण पुण तराविओ नीरोवरि सो दंडो । तओ मणागं .मणंत(?णमंत)-दिसाए साहियं दंड-मूलं ।। तओ पुणो वि जउ-घोलिउप्पलिओ समुग्गओ जस्स न नज्जइ केण वि ढक्कण-संधी । तस्स वि पालित्तएण तत्तोदय-पक्खेव-ओगलिय-क्कारस(?)जाणिओ ढक्कणय-संधी । __ तओ समप्पियं सूरिणा फोडित्तु पक्खिपूरणयं(?) नट्ठ-सीवणी-सीवियं तुंबयं रण्णो भणियं च-जाणओ को वीमस्स-संधि दरिसियं तव मण्णेसिं (?) रण्णा... परं न केणइ नीओ सेविओ (?) तुंबय-संधी । एवं च सूरि-गुणावज्जिओ मुरंड राया जाओ भद्दगो । तत्तो पच्छा चलिओ संघो तं पि घेत्तूणागओ पालित्तयसूरी महुराउरिं । तीए य वंदिउं देव-निम्मियं थूभं, रम्मयाए वि उक्कित्तिओ वि संघो । Page #94 -------------------------------------------------------------------------- ________________ ८७ प्रबन्ध-चतुष्टय ...सेसेण य समं कमेण पत्तो पालित्तयसूरी गुज्जरत्ताए ओंकारनगरे। तम्मि य एगम्मि दिणे भिक्खांतंगणियाइ (?)-कज्ज-गएसुं सव्व-साहु-सावय-सावियाईणं च कह वि तव्वेलाए विरहेणेगागी पालित्तयसूरी बाल-सहावओ संजाय-रमणिच्छो कडिवट्ठीए गोवितुहहुवि (?)चिलिमिलिउं कय-चुंचुरुड्डी(?) वसहीए पच्चासण्णं रमंताण छोरुयाणं मज्झे गंतुं जाव कीलेइ, तावागया ठाणंतराओ मइ-मेहाइ-गुणपगरिसं सोऊण केइ सूरि वंदणत्थपमुव्व-सावया, पुच्छंति य डिंभरूवाणि जहा'कत्थ पालित्तयसूरि-वसही ?' सूरिणा वीमे सावय त्ति कलिऊण साहिओ तेसिं भमाडयागमण-मग्गो । तेण य ते जावागच्छंति वसहि तावासण्ण-मग्गेणागओ सूरी लहुं संवहिऊणुवविट्ठो सट्ठाणे । तओ पत्ता ते सावया वंदिऊण [उ]वविट्ठा सूरि-पुरओ पुच्छिय-सुहविहाराइ-वत्ता य डिंभ-मज्झ-ट्ठिय-दिट्ठ-रूव-सारक्खिण-विम्हिया लक्खित्तु, भणिया सरिणा-'अहो सावया ! जहा जहा चेल्लुगत्तणं सक्किज्जए न कोट्ठए छुहिउं तहा परिणयवयाणं पि चंचलं चित्तं, ता कि निरंतराओ भे निव्वहइ ध (?) मणो ?' सावएहि वि सूरि वियड्ढ त्ति भाविएहिं भणियं - 'सयं भयवं ! तुम्ह पसाएणं ।' पज्जुवासिय च केच्चिरं पि सूरिं ते गया स-टाणं । __ पुणो इ कयाइ पालित्तयसूरी गड्डिभरं जंतं पेच्छिऊणुम्माहियं उरमिपवि (?) निविजणं ति गंतुं तहेव डिभेहिं सहारुहंतुत्तरंतो गड्डि-पिंघगेसु जा कीलइ ताव पुरिसेहि केहिं वि तप्पएसागएहिं पुच्छिओ जहा-'भो डिभगा ! [कत्थ] पालित्तयपंडिय-वसही ?' लक्खित्ता य केइ विउस त्ति सूरी ते तहेव विसज्जिआ, सयमागओ स-ट्ठाणे, ठिओ य कडासणेणं सरीरोवरि लुलाविय-जच्च-पडओ अलीय-निदाए । पत्ता य ते वाईणो वसहि-दुवार-देसे । तहावट्ठियं सूरिं दटूणोलक्खित्ता य धरिसणत्थं 'कुझूदुरु' (?'कुकूडुक्कु') त्ति सद्दविता पविसंति । कुकुड-सदं [सुणिऊण] सुरिणा वि तेसिं पडिधरिसणत्थं 'मेउं मेउं' ति कओ बिरालिया-सद्दो । तओ 'अहो दुद्धरिसो' त्ति कलिऊण पणया सूरि-पाएसु ते ठिया वियड्ड-गोट्ठीए । 'अलद्ध-मज्झाय सच्चा ते गुण-पसिद्धि' त्ति पुणो पुणो बहुं मण्णंति । तओ सूरिणा जोग्गा त्ति नाऊण पडिबोहिया ते सद्धम्म-देसणाए, पव्वइया केइ, केइ उण सावया जाया । एवं च सव्वंग-कुसलत्तणेण विक्खाय-कित्ती पालित्त-सूरी वंदिऊणुज्जयंत Page #95 -------------------------------------------------------------------------- ________________ परिशिष्ट सत्तुंजयाइ-तित्थाणि गओ मण्णखेडपुरं। तम्मि य विसेसओ अच्छरिय-बुद्धी जाओ कुसलो पाहुडेसु । चत्तारि अपच्छुहाणीह पाहुडाणि तं जहा-जोणिपाहुडं १, [निमित्तपाहुडं २, विज्जापाहुडं ३,] सिद्धपाहुडं ४ । तत्थ दव्व-संजोगा विसेसओ जीवाजीवुप्पत्ती जम्मि [वन्नि]ज्जइ तं जोणिपाहुडं तक्कुसलो य पालित्तयसूरी जहा रुद्ददेवायरिओ। तं जहा - पंसुपुरे रुद्ददेव-आयरिओ रहसि वक्खाणेइ गीयत्थ-साहूणं जोणिपाहुड-गयं मच्छुप्पत्तिं । निसुया य सा कह वि कुड्डोलवयगामिणा धीवरेणेगेण, विण्णासइ गेहं गंतुं जावुप्पज्जंति मच्छा | ता वणिज्जेण य सो जाओ समिद्धो, गओ सूरिदंसणत्थं । ते य विहरिया अण्णत्थ । पुणो चलण-विभागेणागय त्ति नाऊणागओ धीवरो सूरि-समीवं । पणमित्ता य सबहुमाणं ते भणइ - ‘भयवं ! तुम्ह पसाएण जाया मे समिद्धि । ता देहादेसं जं करेमि ।' निसुय [पुच्छिओ] य-‘सा य कहं?' धीवरेणावि कहियं जहावट्ठियं । सूरी भणइ-'किं साहियं कस्सइ ?' तए धीवरो भणइ-'नहि। तओ चिंतियं सूरिणा-'अहो ! पुत्त-पोत्तयाइ-कहण-परंपराए महंतो पावाणुबंधो । ता वरं थोव-दोसमेयस्सेव विणासणं ।' तओ धरिऊणेगते भणिओ सो सूरिणा'भद्द ! पुत्तो मे तुमं जस्सेरिसा भत्ती । ता किमेइणा तुच्छोवाएण, रयणा[हि]वई होसु । तेण भणियं-'जमाणवेह ।' तओ सूरिणा साहिओ तस्स जोणिपाहुडुत्तो दव्व-संजोगो जेणुप्पज्जइ सहसा सोहे । भणियं च ‘एव जुत्तीए बाहिं गंतूणेगागिणा जहा कोइ न पेच्छइ तहा तडत्थेणेसो पक्खियव्वो कम्मि वि सरोवरे दव्व-संजोगो जेणुप्पज्जति मुत्ताहला महारयणाणि ।' सोउं चेमे हरिसिओ धीमरो 'महापसाओ' त्ति वोत्तुं पणओ सूरिस्स गओ स-ट्ठाणं । समाइट्ठाणुट्ठिय-विहाणओ य सम्मुट्ठिय-सीहेणं विणासिओ सो धीवरो त्ति । ____ जत्थ उण केवलिया-जोइस-सुइणाइ-निमित्तं सुत्तिज्जइ तं निमित्त-पाहुडं, तक्कुसलो य पालित्तयसरी जहा देविंद-चेल्लओ। विलासउरे पयावई राया । सो य कयाइ वरिसायाले दीहावरिसणेण पीडियासु पयासु सदिऊण अद्दण्णो पुच्छइ जाणय-जोइसियाईए जहा-'कया केरिसी वा वुट्ठि होही ?' न य तेसिमेक्कस्स वि साहियं संवयइ । तओ सद्दाविया रण्णा तत्थेवच्छंता Page #96 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय समणसीहा नामायरिया । सविणयं च पुच्छिया वुट्ठि-सरूवं । ते वि 'निरूविय साहिस्सामो -त्ति वोत्तुं गया स-ट्ठाणं । निमित्तण्णू य तेहिं समाहिट्ठो देविंदो नाम चिल्लओ। तेणावि केवलियाइ-निमित्ताओ निर्दृकिया पंचम-दिणे तइय-पहरे वुट्ठी, सा वि समत्था उत्तर-दिसाए । तओ भणियं सूरीहिं-'कहियव्वमिमं रण्णो परं विहडाविउं किंचि, अण्णहा सव्व-संबाहावज्जिओ राया जइणो पुणो पुणो पुच्छणेण पाडिही पलिमंथो ।' तओ पुण राय-सद्दावणे पट्ठविओ सूरीहिं चेल्लओ। भणियं च तेण-'महाराय ! न मुणिज्जइ सम्मं तहावि एत्तो पंचम-दिणे तइय-पहरे होही वुट्ठी, परं सा समत्था दक्खिण-दिसाए ।' तओ स-ट्ठाणमागओ चेल्लओ। जायाए तद्दिण-वुट्ठिए रण्णा सद्दाविउं भणिओ चेलओ जहा-'सपच्चए वि तुम्हं निमित्ते किं जाओ दिसा-विवज्जओ?' चेल्लओ भणइ-'महाराय ! पढमं चिय मए भणियं जहा न मुणिज्जइ सम्मं, तहावि तुम्हं निब्बंधो त्ति साहियं किं चि ।' सोउं चेमं मंदादरीहूया रायाइणो त्ति । तहा जत्थ निरूविज्जति विविहा विज्जामंताईया तं विज्जापाहुडं, त-कुसलो य पालित्तयसूरी, जहा अज्ज-खउडायरिय त्ति । अज्ज-खउडायरिय-कहा भण्णइ - भरुयच्छे नयरे विज्जा-पाहुड-कुसला अज्ज-खउडा नामायरिया । ते य [विज्जासिद्धा], विज्जाभिहावो (?) जाओ जेसि विज्जा-निमित्त-जोगाइ-कुसलाणं नमोक्कारेणेव । अवरो पोत्थयाइमेत्तावधारी वि तस्स माणसिद्धी (?) होज्जा सिद्धा भाणिज्जो य अज्ज-खउडसूरीणं अत्थि बालो चेल्लओ । तेण य सूरि-परावत्तणे कण्णाहेडएणेवावहारियाओ काओ वि विज्जाओ। . इओ य गुडसत्थ-नयरे को वि परिव्वायओ पंडियाभिमाणी साहूहि पराजिओ वाए । सो य अद्धिईए काल-गओ तम्मि चेव गुडसत्थपुरे वडुकओ नाम वाणमंतरो जाओ । उद्द(?द्ध)रिसियं चाणेण लो[या]णं जहाऽहं वरद्दो(?अवरद्धो) वडुकओ नाम देवो तुम्हमणुग्गहणत्थम स्थावतरिओ, ता पइट्ठावेह मं । लोएणावि महंतं कराविय देवहरयं जहुद्दिटुं पइट्ठाविओ चउहट्टए वरिउ(?धरिओ) देठचउ(?देवच्चओ) व्विण्णा(?दिण्णा) वित्ती, पुजिज्जए जणेण ।। . दिण्ण-विभा(?भं)गो य सो वडुकओ नायं(?उं) वाय-पराजयं कुविओ। साहूणं पारद्धा तेण जाण-वियप्पणा विविह-रोगेहिं साहु-पीडा [य] । अस्थि य Page #97 -------------------------------------------------------------------------- ________________ ९० परिशिष्ट तया नऽन्नो तन्निग्गह-समत्थो त्ति नाऊणाहिंडएहिं सदाविओ संघेण अज्जखउडसूरी । तेणावि दरिसण-पओयणे तुरियं गंतव्वं ति चालिय छडहडय परिवारेणाणत्ता पच्छिवाल-सहावो (?साहवो) जहा-'चेल्लएण समं भल्ला होज्जह ।' चिल्लओ वि भणिओ जहा-'कवलियमम्हं मा तुममुच्छोडेज्जसु ।' ___तओ पत्तो गुडसत्थपुरं सो विज्जा-चक्कवट्टी । पढमं चिय गंतुं वडुकय-देउले तं भणइ-'अरे ! गेण्हसु ममेयाओ पाणहियाओ ।' वडुकएणावि ताओ सयं घेत्तूणोलंबियाओ निय-कण्णेसु । तओ गओ सूरी वसहि, सम्माणिओ संघेण । उवसंतो साहूवसग्गो । वडुकओ वि कण्णोलंबिय-सूरिपाणहिओ सीसं डगावेंतो दिट्ठो देवच्चियाए साहिय-सूरि-वुत्तंताए य सद्दिऊण दरिसिओ देवच्चयस्स । सो वि तं तहा दटुं रुट्ठो घेत्तूण [?लोयं] गओ, तेणावि जओ जोइज्जइ तओ निगडित्ता पुंदाणि दरिसेइ वडुकओ । तओ कहियं रण्णो । तेणावि सयं दिट्ठ-रुटेण सूरि-कहणत्थं मोक्कलियाओ ल[उ] डाइत्त-पुरिसा । सूरिणा वि विज्जा-सामत्थओ संकामिया रायंतेउरे तेसिं लउड-घाया । तेहिं चच्चरिज्जं[ताइं] सिरि(?र)-नक्काइ-अंगोवंगाई बाहावेंति देवीओ । तं च नाऊण [आ]दण्णेण स्ना मुक्का वडुकय-तत्ती, गंतुं च सविणयं खामिओ सूरी । तेणावि पुणो वि पगुणीकयमंतेउरं । जाया जिगसासणस्सुण्णई। इओ य भरुयच्छे गउरविओ त्ति मोत्तुं तं सूरि-भाणिज्जं भिक्खाइ-कज्जे जंति साहवो । चेल्लएणावि किमेसा वारिय त्ति चिंतिऊणुच्छोडिया सा सूरि-कवलिया । चिट्ठइ य तम्मज्झे सूरि-लिहिय-कइवय-विज्जाइ - तुदुक्कय (?) - पोत्थिया, उच्छोडियाओ(?ए) च पुच्छ(?उत्थ)ल्लिओ तीसे पण्णओ । ताव दिट्ठा पढममेव मोयग-विज्जा । तप्पुरओ य लिहिया फल-सिद्धी । जहा जो इ जवेइ विज्जमिमेक्कवीसं वाराओ तस्सागच्छंति मोयग-फल- भरिय-भायणाणि, वच्चंति य पुणो विसज्जियाणि । दीसइ ताव जावंतो ताणि केणइ कोउवतं(?) तहावि । तत्तो चेल्लओ भिक्खयागएहिं सद्दिओ भोयणत्थं साहूहि भणइ-'नत्थि मे भुक्खा ।' तहावि निब्बंधओ बइसारिओ तेहिं निविमिवावि (?मिचिमिचि)ऊणुट्ठिओ, चिंतेइ-'किमणेणाणितुणं भिक्खा-भोयणेणं? तहा करेमि जहा मिटुं संपज्जइ ।' उक्कडं च तया तत्थ बुद्ध-दरिसणं । समिद्धा य बुद्धोवासगा देंति जहा Page #98 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय चिंतियाणि भत्तपाणाईणि भिक्खुडाणं ति गओ बुद्ध-विहारे तं पोत्थिय. गहाय चेल्लओ । बहुमण्णिओ भिक्खुडेहिं जाओ तेर्सि खुड्डगो । भणिया य तेणोपासगा जहा-'सयमेवागमिस्संति तुम्ह गिहेसु भिक्खुडय-पत्ताणि ।' सोउं चेममुवासगेहि सम्मज्जिओवलित्ते भराविय-चतुक्के य सुहे गिहप्पएसे विरइयाणि सव्व-पवरासणाणि, विसज्जियाणि य विज्जा-सामत्थओ चेल्लएण पिहियाणि भिक्खु-कप्पराणि । तओ पुरओ सुक्किल-वत्थोच्छइयं वच्चइ पहाण-कप्परं । चिटुंति य ताणि गयणेणागंतुणासणेसु तेसु भरियाणि य जहाजोग्गमुवासगेहिं मणुण्ण-कूर-दालियघय-पक्कण्ण-वंजणाईणं पुणाणिज्जंति चेल्लएणं विहारं । पेच्छंतो य निच्चमुद्धमुहो लोओ तमइसयमावज्जिओ बुद्ध-[दरिसणं].....। [दटूण निय-]दरिसणोहावणं संघेण अज्ज-खउडाणयणत्थं पेसिओ गुडसत्थपुरे संघाडओ । पत्ते य तम्मि 'जामो' त्ति पुच्छिओ सूरिणा संघो भणइ -'उवसग्गेही पुणो तुम्हं गमणे वडुकओ।' सूरी वि ‘मा भाह' त्ति वोत्तुं गओ वडुकय-देवहरए । तम्मि य चिटुंति वसंते मज्जणय-कोलाकरणज्जमेग(?)-पाहाणमयाओ महामहंतीओ दो जल-दोणीओ । पलोइयं च ताहि सह सपरिवारं वडुकयं सूरी-'भो ! भो ! गच्छिस्समहं भरुयच्छे ति जंपंतो जाव चलिओ ताव वडुकयस्स अण्णेसिं वच्च (?च वं)तराणं पडिमाओ, ताओ य जल-दोणीओ खडहडाहट्टेणुप्फेडतीओ जंति पिट्ठओ । तम्मोयणत्थं विण्णत्तो लोएण सूरी भणइ-'गमिस्संति मह समं ।' सोउं चेमं खरयरं [पाय-लग्गे सव्व-लोए तस्समक्खं सरिणा जिणसासणोवद्दवे करावित्ता वाया-बंधं वालियाओ वंतर-पडिमाओ, जलदोणीओ पुणाणेउं गुडसत्थपुरस्सारओ भणियं सूरिणा-'जो मम सरिसो होही सो नेही इमाओ सट्ठाणे।' चिटुंति य तहेवऽज्ज वि ताओ। सूरी वि पत्तो भरुयच्छे । सम्मं विण्णाय-वुत्तो विज्जा-चक्कवट्टि त्ति निजोजेइ विज्जाहिवइ देवयं, तीए वि सहसा आणेउं समप्पिया सा सूरिस्स पोत्थिया । गगण-गच्छंत-भरिय-भिक्खपत्ताणं च पुरओ सूरिणा विउव्विया महंती सिला । तीए य सममभिट्ठिउं फुट्टाणि सव्व-भिक्खु-कप्पराणि, विक्खिरियं भोयणजायं । तं च नाउं भीओ वि संभालेइ पोत्थियं, न य सा दीसइ त्ति नट्ठो चेल्लओ । निग्गओ तं गणियाए सूरी गओ बुद्ध-विहारग्गेणं भणिओ तच्चणिएहिं'एहि, बुद्धस्स पाएसुं पडसु ।' सूरीहि भणियं-'एहि पुत्ता ! सुद्धोदण-सुया ! वंदसु Page #99 -------------------------------------------------------------------------- ________________ ९२ परिशिष्ट ममं ।' तओ निग्गया बुद्ध-पडिमा, पडिउं पाएसुं तावुप्फिडंती गया सूरि-पिट्ठओ जाव नगर-बाहिं । बुद्धिडओ समाइट्ठो य पडिम व्व सूरिणा । सो वि पडिओ पाएसु, भणिओ य 'बुद्धेहि (?उटेहि)' त्ति जाओ जाव अट्ठा(?द्धा)- वणओ तावेवं चेव चिट्ठसु त्ति निद्दिट्ठो ठिओ तहेव, तप्पभिई च सो बुद्धिंडओ 'नियंबोणामिओ' नाम जाओ । विरत्तो य एव बुद्ध-दरिसणाओ जाणओ जणो, जाया जिणसासणस्सुब्भावणा। कयकालो य आउक्खएण अज्ज-खउडसूरी गयो देवलोयं ति । अज्जखउडायरिय त्ति गयं । विज्जा-कुसलो य अज्ज-खउडो नाम सूरि व्व कणवीरलया-भामग-खुड्डगो, तं जहा अत्थि पाडलिपुत्ते मिच्छादिट्ठि दाहडो नाम राया । सो य विप्पयारिओ धिज्जाइएहिं संघ भणइ-'जा तुब्भेहिं कीरइ स-गु[रु]णं वंदणाइ-पडिवत्ती तं कुणह बंभणाणं ।' संघेण भणियं-'तुत्थियंतु(?पुच्छिज्जंतु) बंभणा जइ समिइवेएसु भणियमिणं ।' राया भणइ-'किं तुम्हं वियारेण? कायव्वमवस्समेवं जइ कुसलमिच्छह ।' तओ विनाय-निब्बंधो संघो 'करिस्सामो सव्वगएणं' ति वोत्तूणाणुकूलं गओ स-ट्ठाण-ट्ठिओ सार-पव्वज्जालोए (?) जहा, "किं कायव्वमेवंविहे रायाभियोगे ।' तत्थ य विज्जासिद्धो देविंदो नाम चेल्लओ । सो भणइ-'जइ संघाएसो होइ ता अहं करेमि किंचि चोज्जं ।' अणुण्णाओ य संघेण सो निग्गहाणुग्गह-विज्जाभिमंतियाओ दो कणवीर-लयाओ घेत्तुं संघेण समं गओ राउलं । निविट्ठाए य बंभण-पंतीए मिलिए पुर-लोए भणियं च रन्ना-'कुणउ वंदणं संघो।' चेल्लएण भणियं - 'महाराय ! अच्छउ ताव संघो, ममावीमे न सक्का सहिउं वंदणं ।' राया भणइ-'किमिमेहिं पठुत्तरेहिं ? जंगम-देवा-बंभणा ।' सोउं चेमं चेल्लओ 'जइ एवं ता कुणह कोउगं' ति वोत्तुं [भाम] यति दाहिणंताओ सच्चवेंतो वामंतं जंपंतो य किमेणेमे वंदणिज्जा' त्ति । जेसिं गलग्गेणं भामेइ निग्गह-लयं, तेसिं छिज्जति सीसाणि । दटुं चेमं चमक्किओ राया । खलभलिओ मिच्छदिट्ठि-लोओ । दीणा सेसबंभणा मिलिउं च लुलिया संघ-चलणेसु दीणमुहा भणंति- 'चुक्का अम्हे, ता किवं काऊणिमं खमेहावराहं ।' Page #100 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय तओ संघेणाइट्ठो चेल्लओ अणुग्गह-लयाए तं चेव विवरियं जा कुणइ ता जु फिट्टित्ता पुणो लग्गाणि छिण्णा[णि] सीसाणि, जाया जिणसासणस्सुण्णइ त्ति । तप्पभिई च सो चेल्लओ कणवीरलया-भामगो नाम विक्खाओ विज्जापाहुड-कुसलो त्ति । तहा जत्थ पायाले वंजण-गुडियाइहिं सिद्धा सरूविजंति तं सिद्ध-पाहुडं, तक्कुसलो य पालित्तयसूरी । अवि य - रायामच्चाईहिं सययं सेविज्जमाण-चरणस्स ।. जस्स न लहंति वोत्तुं कज्जे वि वालियं मुणिणो ॥ तो तदणुः ग्गह-हेउं पालित्ती तेण विरइया भासा । गुरु-पारंपज्जेणं विण्णेइत्था(? यव्वा) इमा सा उ ॥ गुरवो लहुया य शंषा(?) चक्कवत्तीए (?) भिक्षहं डक्कारें (?)। कालो पडढणं लवया (?) कई य ताईहिं(?) ॥ समिद्धं च तया दक्खिणावहे मण्णखेडउरं, लाडदेसे भरुयच्छं, सोरटु-विसए वलहिपुरं गिरिनगरं च, सुरसेण-देसे महुराउरं । निवसंति य जेसु गुण-समिद्धा संघा। परं मण्णखेडे मुहू(?सुट्ट) दुराराहो(?हओ) राया । सो य सूरि-गुणावज्जिओ नावगरेइ किंचि, तेण संघो तस्स नऽन्नत्थ विहरिउं देइ ।। सोरटे उण धाउवाय-सिद्धो ढंक-पव्वओवरि ढंकपुर-निवासी नागज्जुणओ नाम बंदओ । तेण य याग-भोग(?भाग)-गणेणावज्जिओ सोद्भदेसे सव्वो वि रायाइ-लोओ निप्पभावाणि मण्णेइ सेस-दरिसणाणि । भरुयच्छ-महुरासुं पुण पच्चणीया धिज्जाइया ते य विग्घयंति जिण-ण्हवणजत्ताइ-किच्चं । परूवावियं चेमं गिम्हे भरुयच्छाइ-संघेहिं पालित्तयसूरिस्स । संदिटुं च तेण तेर्सि जहा-'पारंभणीया तुब्भेहिं भिरिहिरिया-दिणे कोमुई-महिमा, जेणागच्छामो तप्पेच्छया ।' बहुमण्णियं च तं तेहिं । पारद्धा कत्तिय-सुद्ध-पडिवयाए सूरोदए य जिण-जत्ता । पालित्तयसूरी वि मण्णखेडे संघावेइय-सरूवो पउण-पहरं जाव कय-लोगजत्तो चलिओ भरुयच्छे काउं च पायलेवं, खणेणावयरिओ अस्सावयार-वेइ पविट्ठो संघेण हरिस-विसेसुल्लसिउं(?)गेण य निस्संकमप्फालिया पंच-महासद्दा । Page #101 -------------------------------------------------------------------------- ________________ ९४ परिशिष्ट अवि य - . मद्दल-करडिय-सुवडह-भाणय-संखाइया महा-सद्दा । हत्थवइत्तण-उभय-सपओग-मुहेहिं(?) वज्जति ॥ संवाडियघा(?ग्घ)-वाइयाइ-पडिवत्ती य जावोवविट्ठो सूरी ताव 'तप्पुण्णोदएणाहो पत्तं जंगम-तित्थं' ति लोयप्पवाय-पेरिओ तत्थेवागओ राया । [द]टुं चाणंदिएणाणेण पूजिओ पवर-वत्थ-कडच्छयाईहिं तओ संघेण सेसजणेण य, सूरी वि तं पसाईकयं जहोचियमच्छि(?ग्गीणं) बंभणाईणं । समुच्छलिओ साहुक्कारो । तओ सविणयं पणमिय राया भणइ-'भगवं ! किमम्हे मूलजाया जेणेत्तियं कालं तुब्भेहिं नाऽवलोइया ?' सूरी भणइ-'महाराय ! विहरिउकामा वि इह न मुक्का मण्णखेड-संघेण अम्हे । दुरंतो य मूलजायाओ वि संघाणाइक्कमो । अज्ज उण पउण-पहरुद्देसे तित्थावगाहणत्थं विण्णत्त-संघेणाणत्तमम्हं “जइ पुणो वीहागंतुं पहर-दुगुद्देसे भुंजह ता वच्चह ।" कायव्वं च तहेव तमम्हेहिं गंतूणेत्तो सत्तुंजउज्जंत-महुरा-तित्थेसुं।' सोउं चेमं चरणावलग्गओ सगग्गयं राया भणइ-'भयवं ! तोविओ (? न जोग्गो) अहं तुम्हं निरंतराय-दरिसणस्स, तहावि कल्ल-दिणाउ कराविस्समहमिह जिणाययणे पुण्णिमं जाव जत्तं । तं च गुरु-पसाएणागंतुं जइ संपयं पावसव्ववेह (?) तुब्भे ता अहं मण्णेमि कयत्थमप्पाणं ।' सूरिणा वि कायव्वा सत्तीए पवयणु[ण्ण]ती ए[वं] चिंतित्तु भणियं'महाराय ! काहामि ते समाहाणं ।' तओ रण्णा 'भगवं ! अणुग्गहिओ मि' त्ति वुत्ते गओ सूरी वलहिं । तत्थ वि तहेव विहिय-पवयणुण्णई वंदित्तु सत्तुंज-उज्जंत-देवे गओ गिरिनयरं । विहिय पवयषुण्णई य तओ वि गओ ढंकपुरं । तम्मि वि तहेव विहिय पवयणुण्णई गओ मण्णखेडं। एवं वच्च (?) निच्चमेंत-जंतस्स सूरिणो [चलणो] दगुस्सिंघणओ नागज्जुणेण विण्णायं पायलेव-दव्वाणं सत्तुत्तर-सयं, न लक्खियं च मइमया वि अद्रुत्तरसइमं तंदुल-धोवणं । तविरहिएण य तेण कय-पायलेवो नागज्जुणो किंचिदुप्पडियं पि पुणो पुणो पडतो जाओ कु (?ज)ज्जरियंगो, तहा एवं दटुं पुण्णिमागएण पुच्छिओ सूरिणा 'किमेयं ?' तेणावि साहिए जहावट्ठिय-वुत्तंते साहिय-सब्भावो सूरी भणइ Page #102 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय ९५ 'साहु ! साहु विण्णायं तए, परं न मिलिओ तत्थ सेयभिक्खु दरिसण - संजोगो !' सोउं चेमं मोज्ज ( ?ग्ग) रिओ नागज्जुणो सूरि- सब्भावावेयणत्थं भणइ - ' गेण्हह तुभे ममाओ धाउवाय - सिद्धि ।' सूरी वि 'जाणिस्सामो' त्ति वोत्तुं चलिओ महुराभिमुहं । तदणुव्वयणत्थं वा गमण- चरम-दिवसो त्ति गओ नागज्जुणो ढंकउ[र]-बार्हि च तत्थ पव्वमाणानिट्ठावायं (?) तम्मत्थए भुरुक्काविओ को विउक्को (?) वि सूरिणा चुप्पओ । भणियं च - 'तए पुणो वि निरूवियव्वो एसो' त्ति नियत्ता नियमा...गज्जणं (? नागज्जुणं)... गओ सूरी । नागज्जुणो वि बीय - दिणे दद्धुं सुवण्णमयं तत्थोवरिमघरं (? थरं) जीवंतो वि जाओ मयकप्पो । विप्फुरिओ मरिउं पि पालित्तयसूरी जेणावज्जिो सालिवाहणो त्ति । सालिवाहण कहा भण्णइ गोलानई - पसरणम्मि पइट्ठाणपुरे बल - बुद्धि- संपण्णो सालिवाहणो नाम राया । सो य वरिसे [वरिसे] गंतुं भरुयच्छं कोस-समिद्धं नहवाहण - रायं रोहेइ, वरिसायालं च निय- पुरिमागंतुं करे । कयाइं च घोसावियं नहवाहणेण - 'जो सालिवाहण - सेवगाणं हत्थं सीसं वा आणइ तस्स राया दम्म - लक्खं देइ ।' दव्व-लोभओ य बहवे नहवाहण - मणुस्सा सालिवाहण-मणुस्से मारिऊणाणेंति । सालिवाहण - मणुस्सेहिं वि नहवाहण - मणुस्से केइ विणासिज्जं परं न केवि (? किंचि) तेसिं विसेसे (? सं) सालिवाहणो देइ । एवं च बहु- पुरिसक्खएण सुट्ठ-काइएण सालिवाहणेणं पइट्ठाणमकंडे चेव गंतुकामेण कडय-धूलि - बहलुट्ठण - भयाओ परिवारस्स पत्थाणमसाहंतेणावि मुक्कियमत्थाणं मंडवियाए । तं च दठ्ठे चिंतियं तस्स पडिग्गह-गहिणीए रुइल्लखुज्जा-1 - विलासिणीए जहा, 'नूणं राया गंतुकामो ।' साहियं च तं तीए निय-मित्तस्स जाणसालियस्स । तेणावि पऊणीकाऊणाणीगयमेव (?) गड्डीरयाई वहमाणं कयं । तं च दट्टमुट्ठिओ सेसो वि खंधावारो गंतुं पयट्टो । राया वि पढममेव वच्चामि त्ति वट्टीए (?) चलिओ कडय- - धूलि - समुद्धूलिओ चिंतेइ - 'न मए कस्स वि साहियं, कहं कवडओ ( ? ) चलिओ ?' तओ सम्मं सोहंतेणुवलद्धो जाणसालिओ । तेणावि साहिआ खुज्जा । तीए वि साहिओ परमत्थो । तओ रण्णा 'मा सा लद्धपसरा कज्जंतरेसु वि सच्छंदा होउ ' त्ति चिंतिऊणाणवराहिणीए वि खुज्जाए उवरिं दरिसिओ अप्पसाहिओ ( ? ) ति । Page #103 -------------------------------------------------------------------------- ________________ परिशिष्ट एवं च पइवरिसम[?भ]ज्जमाणे भरुयच्छे चिंताविउं (?) सालिवाहणं दर्छ सामंतो नामामच्चो भणइ जहा-'मे कुडुंबं गोत्तीए पक्खिवित्ता मं कवडेण नीसारेहि, जेण भरुयच्छं भंजावेमि ।' तओ रन्ना तहेव कए [गओ भरु] यच्छं, ठिओ एयत्थेग-देवकुले। नायं च रज्जंतरेसु जहा सालिवाहणेण नीसारिओ सामंतो । भरुयच्छम्मि य 'को तुमं?' ति पुच्छिज्जंतो भणइ-'गुग्गुल- भगवं नामाहं ।' जे उण जाणंति तेसिं साहेइ जहा, 'नीसारिओ हं सालिवाहणेणं ।' नाउं चेमं सो भणाविओ नहवाहणेण जहा, 'में मंती होसु'। अ[म]ण्णंतो य सयमागंतुं रण्णा ठविओ मंती । वीससिओ तेण नहवाहणो, भंडार-फेडणत्थं लाइओ धम्म-धंधए जहा- 'पुव्व-कय-सुकएहिं संपज्जइ सुसंपया । संपण्णा य सा ते । किंतु जइ संपयं देउल-कूव-तलाय-दाणाइणा सुकयमुवज्जेसि ता जम्मंतरम्मि सुसमिद्धो होसि ।' तव्वयणेण य धम्मवयं कुणंतस्स पायं निट्ठिओ नहवाहणस्स कोसो। वेढिए य भरुयच्छे तहेव पुरिसक्खय-काइओ सालिवाहणो भणावेइ सामंतं जहा, 'तुमं नहवाहणस्सेव मिलिओ ।' मंती भणइ-'मा विवित्तो होसि, जओ नियंतेउरियाभरणव्वएणेसो निव्वहइ ।' तं च नाउं थिरीहूए सालिवाहणे सव्वहा निणवंमो(?निद्धण-चंगो) विणट्ठो नहवाहणो, वसीकयं भरुयच्छं, गओ पइट्ठाणपुरं सालिवाहणो, सव्व-[स]त्थ-विणोएण कालं गमेइ ।। से उवट्ठिया रायदुवारे निय-निय-विरइय-गंथ-सुणावणत्थं चउरो कविपंडिया, जाणाविया य पडिहारेण ते बहिट्ठिया चेव पुच्छाविया रण्णा-'कस्स को कित्तिओ वा गंथो ?' तेहिं भणियं- 'विज्जय-धम्म-नीइ-काम-गंथा लक्ख लक्ख ।' सोउं चेमं कव्व-सत्ति-परिक्खणत्थं पुणो भणाविया रन्ना'नाहमेत्तियं..............................।' ...................पंचालो थीसु मद्दवं ।। सोउं चेमं तुढेण रण्णा सव्वे वि ते वत्थाईहिं जावारद्धा सम्माणिउं ताव अंतेउरा....भणइ-'देव ! साहुक्कारदाणं विणा किमज्जेणिमिणा सम्माणेण?' तओ रण्णा-'अहो ! विउसत्तणं ।' ति पभणिए परोप्परं जोएत्तु मुरुक्कएहि हसियं वियक्खण-परिवारेण । तं दर्छ किरिक्किओ (?) कविलो भणइ-'निय-परिवारसाहुक्कारं दवावेउ देवो ।' Page #104 -------------------------------------------------------------------------- ________________ प्रबन्ध-चतुष्टय तओ स्ना निरूवियं पासोवविट्ठाए सुठु-वियक्खणाए भोगवइ-विलासिणीए । समुहा (?) वि परम-सावियत्तणओ एसो दरिसण-पहावणाए समओ त्ति चिंतित्ता भणइ -'देव ! स-गुण-कित्तण-किरणो, ताव ण जणिदु हरिसमुलसइ । जा ललइ न पालित्तयसूरि-रवी निस्वम-गुणंभू ॥' सोउं चेमं राया भणइ -'को एस पालित्तयसूरी ?' तीए वि साहियं तच्चरियं । तं च सोउं विम्हिओ राया भणइ-'कत्थ सो संपयं चिट्ठइ ?' तीए वि 'मण्णखेडे' त्ति कहिए स्ना सूरि-संगमुम्माहिएणाणतो तस्सायणत्थं संकरो नामओ संधिविग्गहिओ। ताव मच्छरिओ विहप्पई भणइ-'देव ! बुद्धि-किरणेहि मम पुरओ सो न सूराईही ।' पंचालो भणइ-'सूराईओ वि कवित्त-किरणेहि मम पुरओ अत्थमिही।' भोगवई भणइ-'देव ! अत्थमिउं पि पुणो सो सूराईही त्ति मण्णे ।' तओ रण्णा - 'अहो ! मरिउं पि जो जीवइ तस्सापुव्वं विउसत्तणं ! ता संकर ! मण्णखेडे गंतुं कण्हडरायं च मोक्कालाविऊणाणेसु सिग्धं पालित्तयसूरिं।' ति वोत्तुं विसज्जिओ संकरो । - तेणावि ववसिए निय-सामि-समाइढे सुठु समाणंदिओ कण्हडराओ। पट्ठविओ य णेण सव्वत्थोचिय-किच्च-संपायणत्थं निउत्त-निय-सुपरिवार-सामग्गीए विचित्त-संघ-सहिओ पालित्तयसूरी । ___ पत्ते य तम्मि पइट्ठाणपुरासण्णे जाणाविओ संकरेण सालिवाहणो । सो वि हरिस-विसेसओ कारित्तु पुरे हट्टसोहाइ-महूसवं सयं संचलिओ सपरिवारो जा सूरिसम्मुहं तावागओ लोयप्पघोसं साओमत्तेयाइ (?)-सहिओ विहप्पई भणइ-'देव ! संपयं चेव परिक्खिस्सं सूरि-बुद्धि ।' राया भणइ-'परिक्खसु।' सो भणइ-'अस्थि कोइ तारिसो देव-परिचारओ जो जंभावंतो वि हत्थट्ठिय-सुहर-भायणाओ नोदगाइ छड्डेज्जा ?' रण्णा वि 'अत्थि' त्ति वोत्तुं सद्दाविओ हीरओ नामाईव-थिरहत्थो सूरवालो विस्साविजिओ (?) त्ति काऊणुवट्ठिओ पुरओ। दरिसिओ विहप्पइस्स । तेणावि साहिओ जहा सूरि-बुद्धि-परिक्खणोवाओ। तहेव रण्णा सिक्खवित्ता पेसिओ सूरि-समीवे विघि(?घ)रिय-घय-भरियवट्टय-दच्छो(?हत्थो) हीरओ । सो वि गओ । तं दरिसित्ता सूरि भणइ - 'मंगलीयमिमं तुम्हें सम्मुहं पवीण-पुरिसेहिं पेसियं ।' सूरिणा वि लक्खियं जहा, Page #105 -------------------------------------------------------------------------- ________________ ९८ परिशिष्ट 'बहुलाधीरत्ताइवस्सेहिं (?) वट्टय-तुल्ल-पुरम्मि मइ-मेहाइ-गुणावहत्तणओ पुव्वतुल्लेणं पंडियजणेणाईव-सुहरं, ता तुम्हारिसाणं नेहावगासो त्ति जाणाविओ अहं ।' ___ 'दायपट्टिद्धायण्णुणातेण (?) सुमुह-संवेगत्ताइ-गुण-भावओ सारसूईसमो जो विउसुत्तमो सो सुहरे पि सम्माइ' त्ति जाणावणत्थं साहु-सयासाओ घेत्तुं तग्घयमज्झे छुहिऊणुद्धरिया धारिणीविज्जाए सुहम-सुई । तओ पुणो वि विसज्जिओ हीरओ पत्तो रायंतियं । दटुं च तहट्ठियं सुई विसण्णो विहप्पई । पमुइएण य रण्णा महाविभूईए सयं पवेसिओ पइट्ठाणपुरे पालित्तयसूरी, सम्माणिओ जहोचियं । तो निस्सुया सपरिवारेण सूरि-विरइया सबहुमाणं कव्व-रसाउला तरंगवई नाम कहा । भाविओ वि तीए जाव विउसजणो, ताव मच्छरिओ पंचालो, सो पगइमेहा-धारणा-बलिओ त्ति भणइ-'देव ! चोरिया ममाणेण ।' तदण्णेहि य 'कहं नज्जइ ?' त्ति वुत्ते कहिया तेण निज्जुत्तीए तरंगवती चुरक्कंते (?) य बहुसो वइरममं (?) जणे लज्जिओ मणागं संघो। तब्भणिओ य सूरी संकेय-पुव्वमेग-दिणे कय-मरण-बेडओ कुक्कुहियापविट्ठो जा नीनिज्जइ ताव समंतओ तप्पसंसं कुणइ जणो । तम्मज्झट्ठिओ य पंचालो वि पच्छुत्ताविओ महया सद्देणुब्भविय-बाहू पुणो पुणो पढइ - सीसं कह व न फटुं जमस्स पालित्तयं हरंतस्स । जस्स मुह-निज्झराओ तरंगवई नई बूढा ॥' सोउं चेमं खरयरमुम्माहिए सूरि-गुणाणं जणे समुट्ठिओ सहसा सूरी भणइ'भो ! भो ! मरिउं पि जीविओ अहं पंचाल-सच्च-भासणोसहेणिमिणा ।' तओ मउलिओ पंचालो । विहसिओ संघो । विण्णाय-वुत्तंतेण य रण्णा आणत्तो वि निव्विसओ पंचालो थिराविओ सूरिणा, सावगो जाओ। एवं चाणेय-पवयण-पभावणा-कज्जुज्जओ पालित्तयसूरी चूडामणि-जायगाइनिहंकाण(?)-णाणागयमेवावेइय-निय-मच्चु-समय-भावि-भव-भावो कालं काउं गओ देवलोगं जहा तवस्सी कट्ठ-सेट्ठि त्ति । ॥सालिवाहण-पालित्तयसूरि त्ति गयं ॥ Page #106 -------------------------------------------------------------------------- ________________ परिशिष्ट-२ प्रबन्धचतुष्टय-अन्तर्गत-समुद्धृत-पद्यानां प्रतीक-सूचिः ६५४ ६४१ ५२४ ও৩৭ 000 अग्घायंति महुयरा ५३७ जीयं जल-बिंदु-समं अधरित-कामधेनु ५८१ जे चारित्तिं निम्मला अयसाभिओग-संदूमियस्स १०९ जेणं दिट्ठ-सुओ वा आस्ते वा भूभृतां मूनि ७४७ तइया मह निग्गमणे इत्येवं श्रीक्रमालीढं ७३८ तणु वि संचियाई इय उज्जुय-सीलालंकियाण ५४२ तत्ती सीयली मेलावा केहा इह हि भुवनान्यन्ये ४८६ तथाऽपि भक्तित: किंचिद् उच्छलिय-जसो पडिवन्न ६४५ तह सयल-जीव-रक्खण उत्तममियं पयं जिणवरेहिं ४४५ तं च सरिऊण रना उव्वह-जायाए असोहिरीए ६५१ तं चिय कलसं आलिंगिऊण एकोऽपि यैनमस्कारश्चके ७३७ तावदेव निमज्जंति एक्केण कोत्थुभेणं विणा ५३६ ताहं फुसिज्जइ लीह कंचणड्ड सुवियड्ड ६२७ ते पंचाणण सीह कंठेच्चिय परिघोलइ ७१५ त्वद्वाक्पथोऽपि येषां कालवसा एकेक्केण इह ६९८ दयां कुरु तथा नाथ कुलं पवित्रं जननी कृतार्था ६९० . दृष्टोऽथवा तथा भक्तिों खंडं विणा वि अखंड-मंडलो ५३५ धन्यास्ते यैजिनाधीश जर-जम्म-मरण-रोगाइ ८०९ न मया माया-विनिर्मुक्तः जस्स पभावे लीलाए ६८ नमस्तुभ्यं जिनेशाय जं सील-विरहियाणं ६४० नमस्तुभ्यं भवाम्भोधिजिण-भणिय-वयण-किरिया ८१२ नमस्तुभ्यं मनोमल्ल ७२६ ८१० ४९२ ७०० ७३६ ६४२ ६४३ ६१ ७३४ ७३२ ७३० ७३१ ७२७ ७२८ ७२९ Page #107 -------------------------------------------------------------------------- ________________ १०० ३४५ ५११ 9 नम्राखण्डल-सन्मौलि न वाऽद्भुतमुलूकस्य निर्बन्धुभ्रष्टभाग्योऽयं परिसेसिय-हंसउलं पि पालित्तय कहसु फुडं प्रकाशितं यथैकेन त्वया मयणाहि-सामलेणं इय मलओ सचंदणो च्चिय माणस-रहिएहिं सुहाई मा भूत्संवत्सरोऽसौ मायंगासत्तमणस्स मेइणी यथोपहास्यतां याति लज्जिज्जइ जेण जणे लोकः खल्वाधारः सर्वेषां विद्योतयति वा लोकं परिशिष्ट ७२४ विधि-नियम-भङ्गवृत्ति ६२ विपुलमतिभिः कैरप्येतत् ४८५ ७३५ विझेण विणा वि गया ५४१ ५३८ शस्त्रं शास्त्रं कृषि विद्यां १०७ संतावंतरिय-सुहो सुहाण ७०१ ५९ सांप्रतं दैव-योगान्मे ७३३ ७१७ सीसं कह वि न फुटुं ३२३ ५४० सुगृहीतं तु कर्तव्यं ५१५ ५३९ सुत्त-विउद्धेण तए जीसे ८१८ सो जयइ जएक्क-पहू ७०८ ६५२ सो जयइ जस्स दाढा-फडक्कए ७०४ ७२५ सो जयइ जेण छन्नं सीसं ६५३ सो जयइ जेण तइया ७४३ [स्फुरन्ति वादिखद्योताः] ६० ४९३ ७०५ ७०६ ७० Page #108 -------------------------------------------------------------------------- ________________ परिशिष्ट-३ प्रबन्ध - चतुष्टय : विशेषनाम-सूचिः ३३४, ३६१, ३६२ कुडंगेसर ३६३ कोसलापुरी १४५, १४७, १५७, गडदेस १८८, २११, २१२ अणहिल्लवाडनयर ७६९ अम्म (राय) ४०५, ४३०, ४३३, ४३६, ४६६, ४७८, ५०४, ५०७, ५४३, ५६१, ५६९, ५७३, ६०८, ६२३, ६४४, ७५८, ७६१, ७८०, ८१९, ८५०, ८५१-५३ अजियजस अजियजस (गंथ) अज्ज खउड अवंति देस अस्सावबोह-चेइय अस्सावबोह-तित्थ २ २४५ ३३० ५९७ ११२, २५६, २६२ २, ५२ ४०५, ४२१, ४३६, ४५२, ४६८, ४७२, आम (राया) उज्जत उज्जेणी कन्नउज्ज-नयर ५०३, ५०६, ६२५, ७४५, ७६९, ८४७ ३०० ४३५ ८१९, ८३१ ७५१ ५२ कन्हड - निव कंजेलाइय तलाइया (?) कंटिया (वेसा) कालंजर सेल कुडंगीसरीय-मढ गयवइ गंगा गिरिनयर गुग्गुल भगवो गुज्जर -देस गुडसत्थ नयर गुणाणुरागी गोयम गोवगिरि गोवालउर गोविंद (सूरि ) उणा नई जक्ख जस ६३७, जसवम्म (राय) जिणाणंद सूरि जोणिपाहुड ढंक पव्वय ढंकपुर ढंढ पिसाअ ५५ ७१ ४९७, ७८० ६०८, ६०९ ४७३, ८००, ८१८ २३५, २६२ २८८ ३८४, ७६८ १५०,१५२,१६०, १९८ ६०९ ४४७ ७८० ४७४ ६१८, ६२९, ६४५, ६४७, ७७४ ८६ ३३४, ३६१ ३३४, ३६१, ३६२ ४०५, ४२२, ४२९ ३३१, ३८१ ११४, ११६ २३८ २६२ ७८७ Page #109 -------------------------------------------------------------------------- ________________ دم۲ Mm ७७० १०२ परिशिष्ट तरंगवई ३१७, ३१९, ३२३ पालत्ती (भासा) २३२ ताराउर ७६८, ७७० पालित्त, पालित्तअ(सूरि)१, ८०, ८१, तारायण ७७२ ८४, ८६, ८८, ९२, ९३, १००, दंदुय ७८३, ८१९ १०२, १०७, ११०, १३०, १४५, २२९, २३०, २४१, २४८, २६०, दाहड दुल्लहदेवी २९९, ३०४, ३१५, ३१६, ३२१, ३३४ ३२३, ३२४ दुल्लहराअ पास-सामि देविंद १३०, १३४, २१८ फुल्ल सेट्ठी ७२ धम्म(राय) ४९७, ४९९, बप्पहट्टि (सूरि) १, ४०३, ४०८, ५१९, ५४८, ५५१, ५५६, ४०९, ४१९, ४२०, ४२४, ४२६, ४३१, ५६८, ५७० ४३२, ४३९, ४४३, ४४४, ४५५, ४६१, नन्न आयरिय ६१६ ४६३, ४६५, ४७७, ४८५, ४९८, ५०४, नयचक्क (गंथ) ३३७, ३३८, ५१३, ५१८, ५३०, ५४६, ५५५, ३४२, ३४९, ३५०, ३५४, ५६१,५६९, ५७६, ५७८, ६०५, ६०६, ३५८, ३५९, ३८२, ३८३ ६०९, ६२६, ६४७, ६५०, ६५६, ६८९, नरवाहण २७०, २७१, २७२, ६९१, ७०३, ७१२, ७६४, ७७२, ८५३ २९४, २९६, २९८ [बंभसंति] ३९२ नागज्जुण बुद्ध २०४, २०९ नागहत्थी सूरि ७५, ८५ बुद्धाणंद ३३१, ३६५, ३६८ नागावलोक ८१८ ३६९, ३७३, ३७५, ३७७, ३७९ नागावलोय ६५२ भद्दकीत्ति ६०९ निमित्तपाहुड ११४, १२९ भरहवास ७१ पइट्ठाणपुर २९८, ३०१ भरुयच्छ १४६, १७३, १९३, पंचाल ३१८, ३२२, ३२५-२६ १९९, २४०, २४४, २७०, २७५, पंसुपुर ११६ २८३, २८६, २९५, ३३०, ३६४, ३८० पाडलागाम ३८६, ४३५ भोअ ८२१, ८४७ पाडलिपुत्त २१२ भोज ७८४ २६९ Page #110 -------------------------------------------------------------------------- ________________ मन्नखेडय महुरा - थुभ मंगोडा मागह तित्थ ११३, २३४, २३६, २४३, २५३, २६७ १३३ १, ३३४, ३४०, मम्मणसीह मल्ल (वादी) ३४३, ३४७, ३५०, ३५१, ३५५, ३५७, ३६१, ३६६, ३७०, ३७८, ३८० महुरा ८७, २३५, २५६, २६६, ६८२, ७६९ ७७७ ८०२ ७९९ १४६ प्रबन्ध-चतुष्टय मुणिसुव्वय- (पडिमा ) मोढ-वसही ७७० मोढेर गच्छ ३८७ मोढेरय, मोढेरपुर ३८९, ४००, ४४२ रायगिह रुद्ददेव (आयरिय) लाडदेस वइरोट्टा (देवया) वच्छायणसत्थ वडुकअ ७३, ७४ ६१९ १५३, १६०, १६३, १७०, १९०, १९१, १९४ विक्कमाइच्च विज्जापाहुड विलासनयर वप्पइराअ ५९९, ६८१, ७१३, ७४६ वलभी २६१ वलही (पुर) २३५, ३३३, ३६० विहप्फइ वीरनाह (तित्थ ) वीरसामि पंचासिया ७७३ वुड्ढवाइसूरि ३, ७, ८, १७, २१, ३५ वेज्जसामिणी देवी २०० ११२, २५६ ३८६ ४९६ ११६ सिद्धसेणसूरि २३४ सुद्धोयणि सत्तुंजय सब्भमई (नई) संकर सालि, सालिवाहण ३०२ २७२, २७३, २७५, २८३, २८७, २९५, २९७ ११४ १०३ २३ ११४, १४४, १४७ १३१ ३०३, ३०७, ३१५ ३८२ सिद्धपाहुड सिद्धसेण (दिवाकर) वद्धणकुंजर (वाई) ५७२, ५७६, सोरट्ठ ५९८, ६०४, ६०७ हीरअ सुट्ठा सुरनिम्मिय शुभ सेत्तुंज सेभिक्खु १, ४, २२, ४३, ६६, ७० ३८७ २०५ २३४ ७२२ २६२ ६०९ २३७, २३९ ३०६ Page #111 -------------------------------------------------------------------------- ________________ નુત્તેચીની - શ્રી હરિવલ્લભ ભાયાણી સાથેના નિબંધ વાર્તાવિહારમાં એકવાર શ્રી ભાયાણીએ પ્રસ્તુત પ્રબન્ધસંગ્રહનો ઉલ્લેખ કર્યો, ને એ વાત મેં પકડી લીધી. મારા આગ્રહથી તેમણે રમણીકભાઈ પાસે આ સંગ્રહને “ફાઈનલ ટચ' અપાવ્યો. તેનું પરિણામ એટલે પ્રસ્તુત પુસ્તક. આ પ્રબંધો પ્રેસમાં ગયા પછી, ખરેખર તો તેની બટર કોપી તૈયાર થઈ ગયા પછી, આ જ કૃતિની એક જૂની પ્રતિલિપિ ખંભાતના ભંડારમાંથી મળી આવી. આ મુદ્રણ તો ર.મ.શાહે પાટણના તાડપત્ર ઉપરથી કરેલી નકલના જ માત્ર આધારે થયું છે. અને આની બીજી પ્રતિ ક્યાંય હોવાનું હજુ સુધી કોઇના જાણવામાં પણ નથી આવ્યું. આથી જ, ખંભાતથી મળેલી નકલ કિંમતી લાગી. તેને જોતાં જ ખ્યાલ આવ્યો કે પ્રવધૂતુષ્ટયની જ આ નકલ છે, એટલું જ નહી, પણ તેમાં જ્યાં જ્યાં ત્રુટિત છે, ત્યાં ત્યાં આ નકલમાં પણ તૂટેલું જ છે. આમ છતાં, આ નકલની એક વિશેષતા જોઇ. તે એ કે એમાં પ્રથમ સિદ્ધસેન દિવાકરકથાનક પદ્યાત્મક હતું, પછી આર્યકાલક તથા પાદલિપ્તસૂરિના કથાનકો ગદ્યાત્મક હતાં, અને તે પછી મલ્લવાદીસૂરિ તથા બપભટ્ટસૂરિનાં કથાનકો પુનઃ પદ્યાત્મક હતાં. એમાં પાદલિપ્તસૂરિનું પદ્ય-કથાનક ન હતું, અને કાલકસૂરિનું કથાનક વધુ હતું. આ બન્ને ગદ્ય કથાનકો પૂરા થયા પછી, જ્યાં મલવાદી કથાનકનો આરંભ થાય, ત્યાં સાંપ્રત મgવારિ-ઋથીનમુઘવત એવું શીર્ષક પણ એમાં જોવા મળ્યું. દરમિયાન, ૨.મ.શાહ સાથે થયેલી ચર્ચા મુજબ, પ્રસ્તુત કૃતિના પરિશિષ્ટરૂપે કહાવલિ'(તંભદ્રેશ્વરસૂરિ) ગત, ઉપલબ્ધ ત્રણ આચાર્ય-કથાનકો મૂકવાનાં જ હતાં. એટલે ખંભાતની પ્રતિલિપિમાં મળતાં ગદ્યાત્મક અંશને કહાવલિવાળા ગઘાંશ સાથે સરખાવવાનું બન્યું. તો તલ્લણ સ્પષ્ટ થયું કે એ પ્રતિલિપિમાંનું ગદ્યાત્મક પાદલિપ્તકથાનક “કહાવલિ'માંનું જ છે. એટલે મેં તો મનમાં જાગી તેવી શંકા શ્રીભાયાણી તથા ર.મ.શાહ સમક્ષ વ્યક્ત કરી કે શું આ બધા પ્રબન્ધો, તે “કહાવલિ'ના જ અંશો તો નહિ હોય ? જો કે આ માત્ર અટકળ જ ગણાય, અને એ માટે કોઈ પ્રમાણભૂત આધાર તો નથી જ. કેમકે એક જ કૃતિમાં એકના એક ચરિતો ગદ્યમાં પણ હોય, અને પદ્યમાં પણ મળે, તે કાંઈ શક્ય નથી. છતાં ખંભાતવાળી પ્રતિલિપિ કેટલાક પ્રશ્નાર્થ તો ખડા કરી જ જાય છે. અસ્તુ. આ ચારે પ્રબંધોના નાયકો-આચાર્યોનું ચરિત્ર વર્ણન પ્રભાવક ચરિત્ર આદિ પ્રબંધ-ગ્રંથોમાં પ્રાપ્ત છે. પરંતુ, આ પ્રબન્ધ ચતુષ્ટયની તુલનામાં તે તમામ ગ્રંથો પશ્ચાદવર્તી કે અર્વાચીન છે, તે સ્વયં સ્પષ્ટ છે. તેથી તે દૃષ્ટિએ આ ગ્રંથનું મૂલ્ય વિશેષ ગણાવું જોઈએ. આ ગ્રંથ કહાવલિના અંશરૂપ ન હોય તો પણ, કહાવલિ-ગત ગદ્યાત્મક ચરિતોના પદ્યાત્મક અને વળી થોડા વિકસિત અવતારરૂપે તો તેને સ્વીકારવો પડે. અર્થાત કહાવલિ અને પ્રભાવક ચરિતાદિ એ બે વચ્ચેની સાંકળરૂપે આ ગ્રંથ હોઈ શકે, એમ માનવામાં વાંધો જણાતો નથી. “કહાવલિ' એ અધૂરી અને ભ્રષ્ટ સ્વરૂપમાં મળતી, પ્રાકૃતભાષાની એક ઐતિહાસિક રચના છે, જે અદ્યાવધિ અપ્રગટ જ છે. તેમાંના આ ગ્રંથના વિષય સાથે મેળ ધરાવતા ત્રણ પ્રબંધો આ ગ્રંથમાં પરિશિષ્ટરૂપે પ્રથમવાર પ્રગટ થઈ રહ્યા છે, તે પણ અભ્યાસીઓ માટે ઉપયોગી નીવડે તેમ છે. ] -શીલચન્દ્રવિજય | ખંભાતની પ્રતિલિપિમાં કાલકકથા પણ છે, તે પરિશિષ્ટ-૪ તરીકે ! | અહીં મૂકી છે. સંભવતઃ તે “કહાવલિ' નો અંશ જણાય છે. } Page #112 -------------------------------------------------------------------------- ________________ एवं च सुयसमिद्धो विचित्तचरिएहिं आगमपसिद्धो । कालगसूरी सक्केण वंदिओ एत्थ भणियं च 11 सीमन्धरभणणाओ नियकहणेण रक्खियज्जो कालगसूरी वि दढं सविम्हयं वंदिओ हरिणा व्व 1 11 किं च - परिशिष्ट- ४ कालकसूरि कथा अत्थि इहेव भारहे वासे तुरुमिणी नयरीए जियसत्तू राया । तस्स य कालयसूरि- भगिणीए भद्दा बंभणीए सुउ दत्तो नाम अलग्गेइ । तेण य सव्वदोसनिहिणा वसीकया सव्वेवि जियसत्तुसेवगा । तओ उच्चासिओ राया समहिट्ठियं से रज्जं । महारज्जला भाइनिमित्तं च पारद्धमणाविहा ( ? ) जणो ( ? जण्णो ) । अण्णया य विहरमाणो अणेगसीसपरिवारो समोसरिओ से मामगो कालयज्जो । पारद्धं चाणेण वक्खाणं धम्मसद्धा [ए] कोऊहलाईइ य संपत्ता नागरया लोगा । एवं परा ( ? ) एव भाउणो आगमणं सोऊण भणिओ दत्तो भद्दाए । वच्छ ! तुह माउलओ पडिवन्नसाहुलिंगो इहागओ, ता तं गंतुं पणमन्तु । अविय एक्क सो तुह मामो, बीयं ठिओसेहिं (विउसेहिं ? ) पूइओ पुण्णो । तइयं संगहियवओ ता पुत्त नयनसुतं ( पणमसु तं ) साहुं । जणणीउवराहोणयपयट्टो ( रोहेण य पयट्टो ) दत्तो । पत्तो तमुद्देसं । पुच्छिओ कालियज्जओ जण्णाण फलं । भगवया वि साहियं पंचिदियवहेणं नरगगमणं । पुणो जण्णाण फलं दुयरा (वा) राए पुच्छियं च भगवया वि साहिओ अहिंसालक्खणो धम्मो । तया य वाराए पुट्ठेण साहिय (यं) पावकम्माण नरयाइफलं । चउत्थवारं रुट्टेण भणियं दत्तेण - भो किमेव (म) समंजसं पलवसि ? जइ किं चि सु (मु) णसि ता जण्णाण फलं साहेसु । भगवया भणियं जइ एवं ता नरयफला जन्ना । ज (जे)ण महारंभयाए परिग्गहियाए ऊणिमाहारेणं पंचविदिय (पंचिदिय)- वहेणं जीवा नरयाउयं कम्मं निव्वत्तेंति । एयाणि य जण्णकरणे संपज्जंति । सोउं चेमं संजायरोसेण भणियं दत्तेण कहं वियाणसि जहा नरगफलो (ला) जन्ता (न्ना ) ?। Page #113 -------------------------------------------------------------------------- ________________ १०६ परिशिष्ट भगवया भणियं-नाणाइसयाउ । दत्तेण भणियं....(?) सत्तमदियहे कंभीपागेण पच्चिहिसि तुमं । एत्थ वि को पच्चओ ?। साहुणा भणियं-वठंमि (?) चेव सत्तमदिणे पढमं असुइणा विज्जालज्जिहिसि । समुप्पण्णकोउवा(कोवा)नलेण य पुणो वि भणियं दत्तेण-कत्तो मुहमुच्च (तुह मच्चू ?) । मुणिणा भणियं-निरुवसग्गं विहरिऊणाहं कयकालो देवलोगं गमिस्सामि । सोउं चेमं कुविओ दत्तो - अरे ! पव्वइयाह ममेयं सुअसुव्वयणं सुरक्खियं करेज्जह । जेण सत्तमवारसर एयं चिय कुंभीए ययानित्ति जोजिऊणा रक्खियनरे (अरे पच्चइया ! ममेयं सुणसु वयणं । [एयं] सुरक्खियं करेज्जह । जेण सत्तमवासरे एवं चिय कुंभीए पयामित्ति जोजिऊणारक्खियनरे) पविट्ठो धवला (? धवलहरे ?) । दवाविओ पडहो जहान सत्तवासराणि जाव नयरीए पुरीसो उज्झियव्वो । सत्तमदिणे य निरोहासहित्तुणा मालिएणो(ण) गणरायमग्गो(ग्गे) उज्झिऊण व(छा)इयं पुप्फकरंडएण । वोलीणाणि य सत्तवासराणित्ति सम्ममयाणंतो दत्तो सत्तमे यव्वास(च्चिय वास)रे आसय(च?)डयरेण पयट्टो साहुवहाओ(ए) । तुरि(र)य खुरखुरणय (खरण्टएण ?) असु[इ]णा हसंतो विदालिओ । तओ अहो संवइओ पावसमणस्साएसोत्ति मण्णमाणो सो पयट्टो नियगेहाभिमुहो । तत्थ य पविट्ठो दुस्सज्जोत्ति मण्णमाणा(णे)हिं विरत्तचित्तेहिं ससुभडेहिं वंचिऊण पुव्वाणीयजियसत्तुणो समुवणीउ दत्तो । तेणावि तेल्लाचू(पू?)रियइ सुणह सणायाएक्कवल्लीए (?) छोढूण एक्को दुक्खमच्चुणा य मओ समाणो सो गउ नरगं ति । कालयसूरी वि विहिणा कालं काऊण गओ देवलोगं ।। ॥ कालिगायरिउत्ति गयं ।। (खंभात-प्रतिना आधारे सं. मुनि शीलचन्द्रविजय) Page #114 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति शिक्षण-संस्कार निधिनां प्रकाशनो संपा. मुनि चरणविजयजी -1987 संपा. मुनि पुण्यविजयजी H. C. Bhayani मधुसूदन मोदी 1988 1989 त्रिषष्टिशलाकापुरुषचरितमहाकाव्य-ग्रंथ 1 (पुनर्मुद्रण) ग्रंथ 2 Studies in Desya Prakrit हेमसमीक्षा (पुनर्मुद्रण) हेमचंद्राचार्यकृत अपभ्रंश व्याकरण (सिद्धहेमगत) (द्वितीय संस्करण) हेम-स्वाध्याय-पोथी (डायरी)विजयपालकृत द्रौपदीस्वयंवर (पुनर्मुद्रण) कलिकाल सर्वज्ञ श्री हेमचंद्राचार्य स्मरणिका अनुसंधान-१, 2 (अनियतकालिक) अपभ्रंश व्याकरण (हिन्दी अनुवाद) आवश्यक-चूणि संपा. हरिवल्लभ भायाणी. 1993 पं. शीलचंद्र विजय गणि 1989 आद्य संपा. जिनविजयजी मुनि१९९३ संपा. शान्तिप्रसाद पंड्या 1993 1993 प्रा. बिन्दु भट्ट सपा. मुनि पुण्यविजयजी मुद्रणाधीन सहायक रूपेन्द्रकुमार पगारिया संपा. रमणीक शाह प्रबंधचतुष्टय नेमिनंदन ग्रंथमाळानां हमणांना प्रकाशन मुनि शीलचन्द्रविजय 1989 संपा. मुनि शीलचंद्रविजय 1989 अलंकारनेमि हेमचंद्राचार्यकृत महादेवबत्रीशी-स्तोत्र श्रीजीवसमास-प्रकरण टीकाकार मलधारी हेमचंद्रसूरि (गुजराती अनुवाद) संपा. मुनि शीलचन्द्रविजय 1994 चं. ना. शिनोरवाला 1994 प्रासिस्थान : सरस्वती पुस्तक भंडार, हाथीखाना, रतनपोल, अमदावाद-३८० 001, विजयनेमिसूरि ज्ञानशाला, पांजरापोल, रिलीफ रोड, अमदावाद-१.