SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ एवं च सुयसमिद्धो विचित्तचरिएहिं आगमपसिद्धो । कालगसूरी सक्केण वंदिओ एत्थ भणियं च 11 सीमन्धरभणणाओ नियकहणेण रक्खियज्जो कालगसूरी वि दढं सविम्हयं वंदिओ हरिणा व्व 1 11 किं च - परिशिष्ट- ४ कालकसूरि कथा अत्थि इहेव भारहे वासे तुरुमिणी नयरीए जियसत्तू राया । तस्स य कालयसूरि- भगिणीए भद्दा बंभणीए सुउ दत्तो नाम अलग्गेइ । तेण य सव्वदोसनिहिणा वसीकया सव्वेवि जियसत्तुसेवगा । तओ उच्चासिओ राया समहिट्ठियं से रज्जं । महारज्जला भाइनिमित्तं च पारद्धमणाविहा ( ? ) जणो ( ? जण्णो ) । अण्णया य विहरमाणो अणेगसीसपरिवारो समोसरिओ से मामगो कालयज्जो । पारद्धं चाणेण वक्खाणं धम्मसद्धा [ए] कोऊहलाईइ य संपत्ता नागरया लोगा । एवं परा ( ? ) एव भाउणो आगमणं सोऊण भणिओ दत्तो भद्दाए । वच्छ ! तुह माउलओ पडिवन्नसाहुलिंगो इहागओ, ता तं गंतुं पणमन्तु । अविय एक्क सो तुह मामो, बीयं ठिओसेहिं (विउसेहिं ? ) पूइओ पुण्णो । तइयं संगहियवओ ता पुत्त नयनसुतं ( पणमसु तं ) साहुं । जणणीउवराहोणयपयट्टो ( रोहेण य पयट्टो ) दत्तो । पत्तो तमुद्देसं । पुच्छिओ कालियज्जओ जण्णाण फलं । भगवया वि साहियं पंचिदियवहेणं नरगगमणं । पुणो जण्णाण फलं दुयरा (वा) राए पुच्छियं च भगवया वि साहिओ अहिंसालक्खणो धम्मो । तया य वाराए पुट्ठेण साहिय (यं) पावकम्माण नरयाइफलं । चउत्थवारं रुट्टेण भणियं दत्तेण - भो किमेव (म) समंजसं पलवसि ? जइ किं चि सु (मु) णसि ता जण्णाण फलं साहेसु । भगवया भणियं जइ एवं ता नरयफला जन्ना । ज (जे)ण महारंभयाए परिग्गहियाए ऊणिमाहारेणं पंचविदिय (पंचिदिय)- वहेणं जीवा नरयाउयं कम्मं निव्वत्तेंति । एयाणि य जण्णकरणे संपज्जंति । सोउं चेमं संजायरोसेण भणियं दत्तेण कहं वियाणसि जहा नरगफलो (ला) जन्ता (न्ना ) ?। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001463
Book TitlePrabandh Chatushtay
Original Sutra AuthorN/A
AuthorRamniklal M Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1994
Total Pages114
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy