________________
३६
मल्लवादि-कथानक भणियाणंतरमेव य राय-भडा गवेसिउं पत्ता । साहिति देव नज्जइ उस्सूरे सुत्तओ होही
॥३७४॥ नो बुज्झइ सो अज्ज वि बुद्धाणंदो त्ति जं[48.B] पिए राया । जंपइ भो भो कुसलं जं से दीहा 'इमा निद्दा
॥३७५ ॥ सम्मं निरूविऊणं आगच्छह ता पुणोवि पट्टविया । ते वि हु गंतुं उग्घाडिउं च बारं निहालंति
॥३७६॥ दिट्ठो तो तत्थ मओ बुद्धाणंदो अनाय-भंग-गमो । कर-गहिय-निबिङ-सेडिय-उल-मुहो अद्ध-कय-लिहणो ॥३७७ ॥ एत्थंतरम्मि मुक्का वुट्ठी कुसुमाण सासण-सुरीहिं ।। गयणस्थाहिं सिरि-मल्लवाइणो उवरि कहियं च ॥३७८॥ रायाईणं सव्वं बुद्धाणंदस्स चेट्ठियं तं च । नाउं परा[49.A]जिओ त्ति य बुद्धाणं दरिसणं राया ॥३७९ ॥ नीसारिउकामो वि हु निवारिओ मल्लवाइणा तत्तो । भूवइणा भरुयच्छे पुणो वि आणाविओ संघो ॥३८० ॥ सयलो वि जिणाणंदप्पमुहो सो पवेसिओ पुरे नियए । महया विच्छड्डेणं तहिं च वक्खाणिओ गंथो
॥३८१ ॥ सो नयचक्कऽभिहाणो पहूहि सिरि-मल्लवाइणा एवं ।। सिरि-वीरनाह-तित्थं पभाविउं विहरिउं पुहई
॥३८२ ॥ पत्तो सुरालयम्मी अज्ज वि नयचक्क-गंथयं तमिह । विज्जइ वाइंताण' वि उवद्दवो जोयए जेण
॥३८३॥
छ॥ श्री मल्लवादि-कथानकं समाप्तं ॥ २. इमे ३. -सुराहिं ४ ० स्थहिं ५. वाईताण ।
१. गवेसियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org