SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६८ बप्पभट्टि • कथानक नमस्तुभ्यं भवांभोधि-निमज्जज्जंतु-तारिणे । दुर्गापवर्ग-सन्मार्ग-स्वर्ग-संसर्ग-कारिणे ॥७२८॥ नमस्तुभ्यं मनोमल्ल-ध्वंसकाय महीयसे । द्वेषद्विप-महाकुम्भ-विपाटन-पटीयसे ॥७२९॥ धन्यास्ते यैर्जिनाधीश ददृशे त्वत्मुखाम्बुजं । मोक्षमा[91A]र्गं दिशत्साक्षात्द्रव्यानां स्फार-दृष्टिभिः ॥७३०॥ न मया माया-विनिर्मुक्तः शंके दृष्टः पुरा भवान् । विनाऽऽपदां पदं जातो भूयो भूयो भवार्णवे ॥७३१॥ दृष्टोऽथवा तथा भक्तिों वा जाता कदाचन । तवोपरि ममात्यर्थं दुर्भाग्यस्य दुरात्मनः ॥७३२॥ सांप्रतं दैव-योगान्मे त्वया सार्धं गुणावहः । योगोऽजनि जनानंत-दुर्लभो भव-सागरे ॥७३३॥ दयां कुरु तथा नाथ भवानि न भवे यथा । नोपेक्षते क्षमा क्षीणं यतो मोक्षश्रयाश्रितं ॥७३४॥ निर्बन्धुर्धष्टभाग्योऽयं निःसरन् योगतः प्रभुः । त्वां विनेति प्रभो प्रीत प्रसीद प्राणिवत्सल' ॥७३५ ॥ [91B]तावदेव निमज्जंति जंतवोऽस्मिन् भवाम्बुधौ । यावत्त्व दंहितकासि [न] श्रयंति जिनोत्तम ॥७३६ ॥ एकोऽपि यैनमस्कारश्वक्रे नाथ तवांजसा । संसार -पारावारस्य ते पि पारं परं गताः ॥७३७॥ इत्येवं श्रीक्रमालीढं जन्तु-त्राण-परायण । देहि मह्यं शिवे वासं देहि सूरिनतक्रम ॥७३८ ॥ १. ० वत्सलः । २. यावत्त्वदंहि० ३. ० तमः । ४. ० सारापा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001463
Book TitlePrabandh Chatushtay
Original Sutra AuthorN/A
AuthorRamniklal M Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1994
Total Pages114
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy