________________
१२
पादलिप्तसूरि-कथानक जीवाजीवुप्पत्ती तत्थ य दव्वाण जोगओ पढमे । . वन्निज्जइ तक्कुसलो सूरी जह रुद्ददेव पहू
॥११५॥ तं. जहा - पंसुपुरे नयरम्मी आसी सिरि [19.B] रुद्ददेव आयरिओ । गीयत्थाणं साहूण कहइ सो जोणिपाहुडयं
॥११६ ॥ तत्थ य मच्छुप्पत्ती एगते संठिओ तओ सा' य । एगेण धीवरेणं अंतरिएणं सुयं सो य ।
॥११७॥ निय-गेहे गंतूणं विनासइ जाव गरुयरा मच्छा । जाया तेण वणिज्जेण पउर-दविणो लहुं जाओ ॥११८ ॥ तो सूरि-वंदणत्थं पत्तो सो सूरिणो वि अन्नत्थ । विहरेउं संपत्ता चलण-विभागेण तत्थेव
॥११९ ॥ नमिउं तो बहुमाणो जंपइ तुम्भं पसायओ' विउला । जाया मज्झ समिद्धी तो आएसं नियं देह
॥१२० ॥ जेणं करेमि तत्तो भणियं सूरीहिं कह तओ तेण ।। कहिओ निय-वुत्तंतो तो सूरीहिं उल्लविओ
॥१२१ ॥ किं भद्द [20.A] तए कहियं अन्नस्स नेय सो आह । सूरीहिं तओ निय-माणसम्मि चिंतेवि बहु एवं ॥१२२॥ गुरु-पावमहो एवं जम्हा पुत्ताइ-संत-गयं तु । होही बहु दोसयरं ता जुत्तं थोव-दोसं ति
॥१२३॥ हणणं एयस्स तओ भणियं कोमल-गिराए तं भद्द । मह पुत्तो जस्स तुहं ममोवरिं एरिसा भत्ती
॥१२४ ता तह करेमि संपइ जह तं रयणाहिवो लहं होसि । तेणुत्तं सुपसाओ कहिओ से सूरिणा जोगो
॥१२५। १. सो २. . यउ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org