Book Title: Palipathavali
Author(s): Jinvijay
Publisher: Gujarat Puratattva Mandir Ahmedabad
Catalog link: https://jainqq.org/explore/003407/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जरात पुरातत्त्वमन्दिर प्रन्थावली पालिपाठावली संपादक -मुनि जिनविजय Page #2 -------------------------------------------------------------------------- ________________ ए रात पुरातत्त्व मन्दिर ग्रन्थावली फ्र नम्र सूचन इस ग्रन्थ के अभ्यास का कार्य पूर्ण होते ही नियत समयावधि में शीघ्र वापस करने की कृपा करें. जिससे अन्य वाचकगण इसका उपयोग कर सकें. granthAGa 1 Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ gujarAta पुरातत्त्वमन्दिर प्रन्थावली पालिपाठावली (प्रथम भाग-मूळ पाठ) संपाद क मुनि जिनविजय ( आचार्य, गुजरात पुरातत्त्व मन्दिर) गुजरात पुरातत्त्व मन्दिर अमदाबाद विक्रम संवत् 1978 Page #5 -------------------------------------------------------------------------- ________________ - - प्रकाशकरसिकलाल छोटालाल परीख मंत्री, gu0 पुरातत्त्व मन्दिर, अमदाबाद. केशव रावजी गोंधळेकर, 'जगद्धितेच्छु' प्रेस, 507, शनवार पेठ, पुणे. - - - - - Page #6 -------------------------------------------------------------------------- ________________ प्रास्ताविक नोंध .. पालीभाषा ए बौद्धसाहित्यनी प्रधान भाषा छे. सम्यक्संबुद्ध अर्हत् भगवान् सिद्धार्थ गौतमना जगत्कल्याणकर उपदेशो अने आदेशो मुळ पालीभाषामां ग्रथित थएला छे. बौद्ध धर्म भारतवर्षमाथी घणा सैकाओ पूर्व लगभग सर्वथा अदृश्य थई गरलो होवाथी, तेनां साहित्य अने भाषाथी जोके भारतवासियो तो आजे प्रायः bilakula aparicita che, to पण सिलोन, सियाम अने बर्मा जेवा भारतना उपनिवेशोमां ए धर्मनां साहित्य अने भाषानो अद्यापि घणो सारो प्रचार रहेलो छे. थोडां वर्ष थयां मुंबई अने कलकत्ता युनिवर्सिटिए पोताना अभ्यासक्रममां पालीसाहित्यने पण ऐच्छिक विषयमा स्थान आप्यु छे, तेथी आपणा देशमा पण दर वर्षे 5-25 विद्यार्थी ए साहित्यना अभ्यासी निकळवा लाग्या छे. ___आर्य विद्या अने धर्मना अभ्यासीने जेम संस्कृत भाषाना अध्ययननी परमावश्यकता छे, तेम प्राकृत अने पाली भाषाना अध्ययननी पण परमा वश्यकता छे. जेम संस्कृतना अध्ययन विना पुरातन आर्यधर्मनी एक शाखा के जेने आपणे ब्राह्मणधर्मना नामथी संबोधिए छीए, तेना स्वरूपय् यथार्थ ज्ञान थई शकतुं नथी, तेम प्राकृत अने पाली भाषाना अध्ययन विना ए ज चिरंतन आर्य धर्मनी बीजी बे शाखाओ, जेने आपणे जैन अने बौद्धना नामे संबोधिए छएइ, तेना स्वरूपर्नु पण यथार्थ ज्ञान थई शकतुं नथी; अने ए त्रणे धर्मना Page #7 -------------------------------------------------------------------------- ________________ 6 पालिपाठावली स्वरूपनुं ज्ञान प्राप्त थया सिवाय आर्यधर्मनुं समग्र अने संपूर्ण दर्शन थई शके तेम नथी; तेथी गुजरातना राष्ट्रीय विद्यापीठे पोताना आर्यविद्यामन्दिरना विद्यार्थिओ माटे संस्कृत साथै प्राकृत अने पाली भाषाना अध्ययनने पण आवश्यकीय स्थान आप्युं छे. तदनुसार ए विद्यामन्दिरना विद्यार्थिओना प्रथम वर्षना पालीभाषाना अभ्यास माटे प्रस्तुत 'पालि पाठावली ' नी योजना करवामां आवी छे. आ ' पाठावली 'नी योजना खास करीने कोपनहेगन यूनिवर्सिटिना pro0 डिनेस एन्डर्सन, पीएच्. DI. ए पालीभाषाना अभ्यास माटे ज तैयार करेला Pali Reader नामना पुस्तकना आधारे करवामां आवी छे. तेथी आ ठेकाणे मजकुर प्रोफेसर महाशयनो खास आभार मानवामां आवे छे. तेमज प्रेसकओण्पि अने प्रुफपत्र तपासवा विगेरेना काममां मददगार तरीके पुरातत्त्वमन्दिरना - राजचंद्र- ज्ञानभण्डार नामना - पुस्तकालयना व्यवस्थापक भाई श्री नानालाल नाथाभाई शाहे जे भाग भजन्यो छे, ते बद्दल तेमनो पण मारे अहिं आभार मानवो जोईए. -- --मुनि जिनविजय Page #8 -------------------------------------------------------------------------- ________________ अनुक्रमणिका * * * * * * . . 1. सुंसुमारजातक 2. वानरिन्दजातक 3. बकजातक 4. सीहचम्मजातक 5. राधजातक 6. नच्चजातक 7. उलूकजातक 8. कुरुङ्गमिगजातक 9. जवसकुणजातक 10. ससजातक 11. मतकभत्तजातक 12. बावेरुजातक 13. बलाहस्सजातक 14. सुप्पारकजातक 15. सीलानिसंसजातक .... 16. चम्मसाटकजातक .... 17. उच्छङ्गजातक 18. वेदब्भजातक 19. राजोवादजातक 20. मखादेवजातक 21. महोसधस्स आवाहो.... 22. महोसधस्स विनिच्छयो 23. सकासुरयुद्धं 24. महामायाय सुपिनं .... 25. बुद्धस्स उप्पत्ति 26. चत्तारि पुब्बनिमित्तानि 27. महाभिनिक्खमनं .... * * * * * * * * * * * * * * * Page #9 -------------------------------------------------------------------------- ________________ Mw .. पालिपाठावली 28. पटिच्चसमुप्पादो .... 29. धम्मचकपवत्तनसुत्त ..... 30. यसपब्बज्जा 31. आदित्तपरिया 32. मारकस्सक 33. सुंदरिमारणं 34. देवदत्तस्ल बुद्धोपरि द्वेसो 35. बुद्धस्स चुन्दगिहे गमनं 36. बुद्धनिब्बाणं 37. दससीलानि .... 38. सरीरस्स 32 विभागा 39. सामणेरप हानि 40. सेक्खधम्मा 41. सूकरपेतकथा .... 42. पेसकारधीताकथा .... 43. उत्तियपहा .... 44. मालुक्यापुत्तस्स बुद्धोदेसो 45. बुद्धस्स वच्छगोत्तेन संवादो 46. सम्मादिहि 47. पधानसुत्त 48. धानयसुत्त 49.धम्मपद 50. मालुक्यापुत्तगाथा .... 51. महापजापतीगोतमीगाथा 52. कपिराजचरियं 53. महाकस्सपस्स संगीति 54. सिंहलविजय 55. बुद्धघोस ... . . . . Page #10 -------------------------------------------------------------------------- ________________ // नमो तस्स भगवतो अरहतो सम्मासंबुद्धस्स ॥ पा लि पाठा व ली 1. सुंसुमार-जातक अतीते बाराणसियं ब्रह्मदत्ते रज्ज कारेन्ते हिमवन्तपदेसे बोधिसत्तो कपियोनियं निब्बत्तित्वा नागबलो थामसम्पन्नो महासरीरो सोभग्गप्पत्तो हुत्वा गङ्गानिवत्तने अरञायतने वासं कप्पोस । तदा गङ्गाय एको सुंसुमारो वसि । अत्थस्स भरिया बोधिसत्तस्स सरीरं 5 दिस्वा तस्स हदयमंसे दोहळं उप्पादत्वा सुंसुमारं आह 'अहं सामि, एतम्स कपिराजम्स हदयमंसं खादितुकामा' ति । 'भद्दे, मयं जलगोचरा, एस थलगोचरो, ति किं तं गाहितुं सक्खिस्सामा' ति । 'येन तेन उपायेन गण्ह, सचे न लभिस्सामि marissAmI'ti । तेन हि मा भायि, अत्थेको उपायो ति खादापेस्सामि तं तस्स हदयमंसं ति 10 सुसुमारि समस्सासेत्वा बोधिसत्तस्स गङ्गाय पानीयं पिवित्वा गङ्गातीरे निसिन्नकाले सन्तिकं गत्वा एवमाह-वानारन्द, इमस्मि पदेसे कसटफलानि खादन्तो किं त्वं चिण्णट्ठाने येव चरसि, पारगगाय अम्बलबुनादीनं मधुरफलानं अन्तो नत्थि, किं ते तत्थ गन्त्वा फलाफलं खादितुं न वट्टतीति । कुम्भीलराज,गङ्गा महोदिका 15 वित्तिण्णा, कथं तत्थ gmissaamii'ti। 'सचे गच्छसि अहं तं मम पिट्टि आरोपेत्वा नेस्सामी' ति । सो तं सद्दहित्वा 'साधू ' ति सम्पटिच्छित्वा तेन हि एहि, पिठिं मे अभिरूहा' ति च बुत्ते तं अभिरूहि । सुंसुमारो थोकं नेत्वा उदके ओसीदापेसि । बोधिसत्तो सम्म, उदके मं ओसीदापेसि, किं नु खो एतं' ति आह । 'नाहं तं धम्मे सुधम्म तीरमार समस्सासेत्वा पायो ति खादापेसाम मारस्सामीपतिमा ति Page #11 -------------------------------------------------------------------------- ________________ पालिपाठावली ताय गहेत्वा गच्छामि, भरियाय पन मे तव हदयमंसे दोहळो उप्पन्नो, तं अहं तव हदयं खादापेतुकामो' ति । 'सम्म, कथेन्तेन ते सुन्दर कतं, सचे हि अम्हाकं उदरे हदयं भवेय्य साखग्गसु चरन्तानं चुण्णविचुण्णं भवेय्या' ति । 'कहं पन तुम्हे ठपेथा ' 5 ति बोधिसत्तो अविदूरे एकं उदुम्बरं पक्कफलपिण्डिसम्पन्न दस्सेन्तो 'पस्सेतानि अम्हाकं हदयानि एकस्मिं उदुम्बरे ओलम्बन्ती' ति । 'सचे मे हदयं दस्ससि अहं तं न mAressAmI'ti । तेन हि एत्थ नेहि मं, अंह ते रुक्खे ओलम्बन्तं dassAmI'ti । सो तं आदाय तत्थ अगमासि । बोधिसत्तो तस्स पिट्टितो उप्पतित्वा 10 उदुम्बररुक्खे निसीदित्वा 'सम्म बालसुंसुमार, इमेसं सत्तानं हदयं नाम रुक्खग्गे होतीति सञ्जी अहोसि, बालोसि, अहं तं वश्चेसि, तव फलाफलं तमेव होतु, सरीरमेव पन ते महन्तं, पञ्जा पन natthI'ti वत्वा इममत्थं पकासेन्तो इमा गाथा अवोच--- अलं एतेहि अम्बोहि जम्बूहि पनसहि c॥ 15 यानि पारं समुदस्स वरं मयह उदुम्ब्रो॥ महती बत ते बोन्दि न च पञ तदपिका । सुंसुमार, वाचतो सि गच्छ दानि यथासुखं ति ॥ सुंसुमारो सहस्सं पराजितो विय दुक्खी दुम्मनो पज्झायन्तो अत्तनो निवेसनट्ठानमेव ग्तो। 2. वानरिन्द-जातक 20 अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कपियोनियं निब्वत्तित्वा वुद्धिं अन्वाय अस्सपोतप्पमाणो थामसम्पन्नो एकचरो हुत्वा नदीतीरे विहरति । तस्सा पन नदिया वेमज्झे एको दीपको नानप्पकारेहि अम्बपनसादीहि phalarukkhehi smpnno| Page #12 -------------------------------------------------------------------------- ________________ TY वानरिन्द-जातक बोधिसत्तो नागबलो थामसम्पन्नो नदिया ओरिमतीरतो उप्पतित्वा दीपकस्स ओरतो नदीमज्झे एको पिट्टिपासाणो अत्थि तस्मि निपतति, ततो उप्पतित्वा तस्मि दीपके पतति । तत्थ नानप्पकारानि फलानि खादित्वा सायं तेनेव उपायेन पञ्चागन्त्वा अत्तनो 5 वसनट्टाने वसित्वा पुनदिवसे पि तथैव करोति । इमिना नियामेन तत्थ वासं कप्पेति । तस्मि पन काले एको कुम्भीलो सपनापतिको तस्सा नदिया वसति । तस्स सा भरिया बोधिसत्तं अपरापरं गच्छन्तं दिस्वा बोधिसत्तम्स हदयमंसे दोहळं उप्पादेत्वा कुम्भीलं आह 'भय्हं खो अय्य, इमस्स वानरिन्दम्स हदयमसे दोहळो उप्पन्नो' ति। 10 कुम्भीलो साधु होति, लच्छसीति वत्वा 'अज्ज तं सायं दीपकतो आगच्छन्तमेव gahissAmI'ti गन्त्वा पिद्विपासाणे निपज्जि । बोधिसत्तो दिवसं चरित्वा सायण्हसमये दीपके ठितो व पासाणं ओलोकेत्वा 'अयं पासाणो इदानि उच्चतरो खायति, किन्नु कारणं' ति चिन्तसि । तस्स किर उदकप्पमाणं च पासाणप्पमाणं च सुववत्था15 पितमेव, तेनस्स एतदहोसि---'अज्ज इमिस्सा नदिया उदकं नेव हायति न वड्ढति, अथ च पनायं पासाणो महा हुत्वा पञयति, कच्चि नु खो एत्थ मय्हं गहणत्थाय कुम्भीलो निपन्नो ति, सो वीमंसामि ताव naM'ti तत्थेव ठत्वा पासाणेन सद्धि कथेन्तो विय भो पासाण' ति वत्वा पटिवचनं अलभन्तो यावततियं पासाणा' ति 20 आह । 'पासाणो किं पटिवचनं न दस्सती ति पुन पिनं वानरो किं भो पासाण, अज्ज मय्हं पटिवचनं न देसी' ति आः। कुम्भीलो अद्धा अञ्जसु दिवसेसु अयं पासाणो वानरिन्दस्स पटिवचनं अदासि, दस्सामि दानि स्स पटिवचनं 'ति चिन्तेत्वा किं भो वानरिन्दा 'ति आह । को सि त्वं' ति । अहं कुम्भीलो' ति। किमत्थं एत्थ निपन्नो 25 सीति । तव हदयमसं पत्थयमानो ऽति|वोधिस्त्तो चिन्तेसि 'अञ्जो मे गमनमग्गो नत्थि, अज्ज मया एस कुम्भीलो वञ्चेतब्बोऽति । अथ नं एवमाह---'सम्म कुम्भील, अहं अत्तानं तुम्हं परिच्चनिस्सामि, त्वं मुखं विवरित्वा मं तव सन्तिकं आगतकाले gaNhAhI'ti । कुम्भीलानं Page #13 -------------------------------------------------------------------------- ________________ 4 पालिपाठावली हि मुखविवटे अक्खीनि निमीलन्ति । सो तं कारणं असल्लक्खेत्वा मुखं विवरि । अत्थस्स अक्खीनि पिथीयिसु । सो मुखं विवरित्वा अवनि निमीलेत्वा निप्ज्जि। बोधिसत्तो तथाभावं अत्वा दीपका उप्पतितो गन्ता कुम्भीलस्स मत्थकं अक्कमित्वा ततो उप्पतितो 5 विज्जुल्लता विय विज्जोतमानो परतीरे अट्टासि । कुम्भीलो तं अच्छरियं दिस्वा इमिना वानरिन्देन अतिअच्छेरकं कतं' ति चिन्तेत्वा 'भो वानरिन्द, इमस्मिं लोके चतहि धम्मेहि समन्नागतो पुग्गलो पञ्चामित्ते अभिभाति, ते सब्बे पि तुम्हं अब्भन्तरे अत्थि, मजे ति वत्वा इमं गाथमाह10 यस्सेते चतुरो धम्मा वानरिन्द यथा तव । सच्चं धम्मो धिति चागो दिदं सो अतिवती ति ॥ एवं कुम्भीलो बोधिसत्तं पसंसित्वा अत्तनो वसनट्टानं गतो । 3. बक-जातक अतीते एकस्मि अरआयतेन बोधिसत्तो अञ्जतरं पदुमसरं 15 निस्साय ठिते रुक्खे रुक्खदेवता हुत्वा निब्ब्त्ति। तदा अञ्जत रस्मि नातिमहन्ते सरे निदाघसमये उदकं मन्दं अहोसि, बहू चेत्थ मच्छा होन्ति । अत्थेको बको ते मच्छे दिस्वा एक उपायेन इमे मच्छे वञ्चेत्वा खादिस्सामी' ति गन्त्वा उदकपरियन्ते चिन्तेन्तो निसीदि । अथ तं मच्छा दिस्वा किं अय्य, चिन्तेन्तो निसिन्नो सी' ति पुच्छिम् । 20 'तुम्हाकं चिन्तन्तोनिसिन्नो म्ही ति । अम्हाकं किं चिन्तेसि अय्याऽति । 'इमम्मि सरे उदकं परित्तं गोचरोच मन्दो निदाघोच महत्तो, इदानि मे मच्छा किं नाम करिस्सन्ती,ति तुम्हाकं चिन्तेन्तो निसिन्नो ghI'ti । * अथ किं करोम अय्या ' ति । ' तुम्हे सचे मय्हं वचनं करेय्याथ अहं वो एकेकं मुखतुण्डकेन गहेत्वा एकं पञ्चवप्णपदुमसञ्छन्नं महा Page #14 -------------------------------------------------------------------------- ________________ बक-जातक सरं नेत्वा विस्सज्जेयं ति|अय्य् पठमकप्पिकतो पट्टाय मच्छान चिन्तनकबको नाम नत्थि, त्वं अम्हेसु एकेकं खादितुकामो sI'ti । ' नाहं तुम्हे मय्ह सद्दहन्ते खादिस्सामि, सचे पन सरस्स अस्थिभावं मय्ह न सद्दहथ एकं मच्छं मया सद्धिं सरं परिसतुं पेसेथा 'ति। मच्छा तस्स 5 सद्दहित्वा * अयं जले पि थले पि समत्थो' ति एकं काणमहामच्छं अदंसु-'इमं महेत्वा गच्छथा 'ति । सो तं गहेत्वा नेत्वा सरे विस्सज्जेत्वा सबं सरं दस्सेत्वा पुन आनेत्वा तेसं मच्छान सन्तिके विसज्जसि । सो तेसं मच्छानं सरस्स सम्पत्तिं वण्णेसि । ते तम्स कथं सुत्वा गन्तुकामा हुत्वा 'साधु अय्य, अझे गण्हित्वा गच्छाही ति 10 आहंसु । बको पठमं तं काणमहामच्छमेव गहेत्वा सरतीरं नेत्वा सरं दस्सेत्वा सरतीरे जाते वरणरुक्खे निलायित्वा तं विटपन्तरे पक्खिपित्वा तुण्डेन विज्झन्तो जीवितक्खयं पापेत्वा मंसं खादित्वा कष्टके रुक्खमूले पातेत्वा पुन गन्त्वा विस्सट्टो मे सो मच्छो, अञ्जो आगच्छतू' ति । एतेनुपायेन एकेकं गहेत्वा सब्बमच्छके खादित्वा 15 पुन आगतो एकमच्छम्पि नाहस । एको पनेत्थ कक्कटको अवसिहो । बको तं पि खादितुकामो हुत्वा भो कक्कटक, मया सब्बे ते मच्छा नेत्वा पदुमसञ्छन्ने महासरे विस्सज्जिता, एहितं पि nessAmI'ti । मंगहेत्वा गच्छन्तो कथं गहिस्ससी' ति 'डसित्वा गहिस्सामी' ति। 'त्वं एवं गहेत्वा गच्छन्तो में पातेस्ससि, नाहं तया सद्धिं गमि20 स्सामी' ति । ' मा भायि अहं तं सुगहितं गहेत्वा गमिस्सामी' ति। कक्कटको चिन्तसि-~~-'इमस्स मच्छे नेत्वा सरे विस्सज्जनं नाम नत्थि, सचे पन में सरे विस्सजेस्सति इच्चेतं कुसलं, नो चे विस्सज्जेम्सति गीवं अस्स छिन्दित्वा जीवितं हरिस्सामी ' ति । अथ नं एवं आह-- सम्म बक, न खो त्वं सुगहितं गहेतुं सक्खिम्ससि, अम्हाकं पन 25 गहणं सुगहणं, सचाहं अळेन तव गीवं गहेतुं लनिस्सामि, तव गीवं सुगहित कत्वा तया सद्धिं गमिम्सामी' ति । सो तं वञ्चेतुकामो एस मं' ति अजानन्तो * साधू ' ति सम्पटिच्छि । कक्कटको अत्तनो अळेहि कम्मारसण्डासेन विय तम्स गीवं सुगहितं कत्वा । इदानि Page #15 -------------------------------------------------------------------------- ________________ पालिपाठावली गच्छा 'ति आः। सो तं नेत्वा सरं दस्सेत्वा वरणरुक्खाभिमुखो पायासि। कक्कटको आह-मातुल, अयं सरो एत्तो, त्वं पन इतो nesI'ti । बको : पियमातुलको अतिभागिनिपुत्तो सि मे त्वं' ति वत्वा त्वं एस मं उक्खिपित्वा विचरन्तो मर्यहं दासो' ति सनं करोसि, मझे, 5 पस्सेतं वरणरुक्खमूले कण्टकरासिं, यथा मे ते सब्बमच्छा खादिता तं पि तथेव खादिस्सामी 'ति आह । कक्कटको एते मच्छा अत्तनो बालताय तया खादिता, अहं पन ते मं खादितुं न दम्सामि, तं व पन विनासं पापेस्सामि,त्वं हि बालताय मया वञ्चितभावं न जानासि,मरन्ता उभोपि मरिस्साम,एस ते ससिं छिन्दित्वा भूमियं खिपिम्सामी' तिवत्वा 10 सण्डासेन विय अळेहि तस्स गीवं निप्पीळेसि । सो वत्तकतेन मुखेन अक्खीहि अस्सुना पग्घरन्तेन मरणभयतज्जितो * सामि, अहं तं न खादिस्सामि, जीवितं मे देही 'ति आह । ' यदि एवं ओतरित्वा सरमि में vissajjehI'ti । सो निवत्तित्वा सरमेव ओतरित्वा कक्कटकं सरपरियन्ते पङ्कपिढे उपसि । कक्कटको कत्तरिकाय कुमु15 दनळं कप्पेन्तो विय तस्स गीवं कप्पेत्वा उदकं पाविसि । तं अच्छरियं दिस्वा वरणरुक्खे अधिवत्था देवता साधुकारं ददमाना वनं उन्नादयमाना मधुरस्सरेन इमं गाथमाहनाचन्त निकतिप्पओ निकत्या सुखमेधति । आराधे निकतिप्पओ बको कक्कटकामिया ति ॥ 4. सीहचम्म-जातक ------ ----- 20 अतीते बाराणसियं ब्रह्मदत्ते रज्ज कारेन्ते बोधिसत्तो कस्सक कुले निब्बत्तित्वा वयप्पत्तो कसिकम्मेन जीवितं कप्पे से । तस्मि काले एको वाणिजो गद्रभभारकेन वोहारं करोन्तो विचरति । सो गतगतहाने गद्रभस्स पिडितो भाण्डकं ओतारेत्वा गद्रभं sahicammena Page #16 -------------------------------------------------------------------------- ________________ radhi-जातक पारुपित्वा सालियवखेत्तेसु विस्सज्मेति । खेत्तरक्खका नं दिस्वा * सीहो ' ति सआय उपसंकमितुं न सक्कोन्ति । अथेकदिवसं सो वाणिजो एकस्मिं गामद्वारे निवासं गहेत्वा पातरासं पचापेन्तो ततो गद्रों सहिचम्म पारुपित्वा यवखेत्तं विस्सज्जेसि । खेत्तरक्खका 5 सीहो' ति सञ्जय तं उपगन्तुं असकोन्ता गेहं गन्त्वा आरोचेसुण्। सकलगामवासिनो आवुधानि गहेत्वा संखे धमेन्ता भेरियो वादेन्ता खेत्तसमीपं गन्त्वा उन्नदिसु । गद्रभो मरणभयभीतो गद्रभरवं रवि । atha'msa गद्रभभावं अत्वा बोधिसत्तो पठम गाथमाह नेतं सीहस्स नदितं न व्यग्घस्स न दीपिनो । 10 पारुतो सीहचम्मेन जम्मो नदति गद्रभो ति ॥ गामवासिनो पि तस्स गद्रभभावं अत्वा अट्ठीनि भञ्जन्ता पोथत्वा सहिचम्मं आदाय agmNsu। atha so वाणिजो आगन्त्वा ते व्यसनप्पत्तं ग्भं दिस्वा दुतियं गाथमाह चिरं पि खो न खादेय्य गद्रभो हरितं यवं । 13 पारुतो सीहचम्मेन खमानो च दूसयी ति॥ तस्मिं एवं वदन्ते येव गद्रभो तत्थेव मरि, वाणिजो पितं पहाय प्कामि। 5. राध-जातक अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सुकयोनियं निब्बति, 'राधो' ति स्स नामं, कनिट्ठभाता पनस्स पोट्ठपादो 20 नाम । ते उभो पि तरुणकाले येव एको लुद्दको गाहेत्वा बाराणसिय अनतरस्स ब्राह्मणस्स अदासि । ब्राह्मणो ते पुत्तहाने उपेत्वा पटिजग्गि । ब्राह्मणस्म पन ब्राह्मणी अरक्खिता दुस्सीला । सो वोहार Page #17 -------------------------------------------------------------------------- ________________ पालिपाठावली करणत्थाय गच्छन्तो ते सुकपोतके आमन्तेत्वा 'तात, अहं वोहारत्थाय गच्छामि, काले विकाले वा तुम्हाकं मातु करणकम्म ओलोकेय्याथा ' ति, अञ्जस्स पुरिसस्स गमनभावं वा आगमनभावं वा जानेय्याथा ' ति ब्राह्मणिं सुकपोतके पटिच्छापेत्वा आगमासि । 5 सा तम्स निक्खन्तकालतो पट्ठाय अनाचारं चरि, रत्तिं पि दिवापि। आगच्छन्तानं च गच्छन्तानं च पमाणं नत्थि । तं दिस्वा पोट्टपादो राधं पुच्छि...-'ब्राह्मणो इमं ब्राह्मणिं अम्हाकं निय्यादेत्वा गतो, अयं च पापकम्मं करोति, वदामि नं' ति। राधो मा vAdI'ti आह । सो तस्स वचनं अगहेत्वा 'अम्म, किं कारणा पापकम्मं करो10 sI'ti आह । सा तं मारेतुकामा हुत्वा 'तात, त्वं नाम महं पुत्तो, इतो पट्ठाय न करिस्सामी ति, एहि तात तावा ' ति पियायमाना विय नं पक्कोसित्वा 'आगतं गहेत्वा त्वं मं ओवदसि अत्तनो पमाणं न जानासी' ति गीवं गहेत्वा मारेत्वा उद्धनन्तरेसु पक्खिपि । ब्राह्मणो आगन्त्वा विस्समित्वा बोधिसत्तं किं तात राध, माता वो अनाचारं 15 करोति न karotI'ti पुच्छन्तो पठमं गार्थ आह न खो पनेथ सुभणं गिरं सच्चूपसंहितं । सयेथ पोट्टपादो व मुम्मुरे उपकूलितो ॥ एवं बोधिसत्तो ब्राह्मणस्स धम्म देसेत्वा * मयापि इमस्मि ठाने वसितुं न सक्का' ति ब्राह्मणं आपुच्छित्वा अरज एव पाविसि । 6. नच्च-जातक 20 अतीते पठमकप्पे चतुप्पदा सहिं राजानं अकंसु, मच्छा आन न्दमच्छं, सकुणा सुवण्णहंसं । तस्स पन सुवण्णराजहसस्स धोता हंसपोतिका आमरूपा अहोसी ति सो तस्सा वरं अदासि । - सा अत्तनो चित्तचितं सामिकं वारेसि । हंसराजा तस्सा वरं दत्व Page #18 -------------------------------------------------------------------------- ________________ उलूक-जातक हिमवन्ते सब्बसकुणे सन्निपातापेसि । नानप्पकारा हंसमोरादयो सकुणगणा समागन्त्वा एकस्मिं महन्ते पासाणतले सन्निपतिंसु । हंसराजा 'अत्तनो चित्तरुचितं सामिकं आगन्त्वा गण्हतू' ति धीतरं पकोतापेसि । सा सकुणसंघं ओलोकेन्ती माणवण्णगीव 5 चित्रपक्खुणं मोरं दिस्वा अयं मे सामिको होतू' ति रोचसि । सकुणसंघा मोरं उपसंकमित्वा आहेसु-सम्म मोर, अयं राजाधीता एत्तकानं सकुणान मज्झे सामिक रोचेन्ती तयि रुचिं उप्पादेसीति' / मोरो 'अजापि ताव मे बलं न पस्ससीति' अतितुर्3हियाहिरोत्तप्पं भिन्दित्वा ताव महतो सकुणसंघस्स मज्झे पक्खे पसा10 रेत्वा नच्चितु आरभि, नच्चन्तो अप्पटिच्छन्नो अहोसि । सुवण्णहंसराना लाजतो ऽइमस्स नेव अज्झत्तसमुहाना हिरि अत्थि न बहिद्धासमट्ठानं ओत्तप्पं, नास्स भिन्नहिरोत्तप्पस्स मम धतिरं दस्सामिति' सकुणसंघमज्झे इंम गाथं आहः रुदं मनुन रुचिरा च पिहि वेळुरियवण्णूपनिमा च गीवा । 15 व्याममत्तानि च पेक्खुणानि, नन्चेन ते धीतरं नो द्दामीति॥ हंसराजा तस्मिं येव परिसमज्झे अत्तनो भागिनेय्यहंसपोतकस्स धीतरं अदासि । मोरो हंसपोतिकं अलभित्वा लज्जित्वा ततो व उहित्वा पलायि । हंसरानापि अत्तनो वसनट्ठानं एव गतो । 7. उलूक-जातक अतीते पठमकप्पिका सन्निपतित्वा एक अभिरूपं सोभग्गप्पत्तं आणासम्पन्नं सब्बाकारपरिपुण्णं पुरिसं गहेत्वा राजानं करिस; चतुप्पदापि सन्निपतित्वा एकं सीहं राजानं करिसु; महासमुद्दे मच्छा आनन्दं नाम मच्छं राजानं अकंसु । ततो सकु पा. पा. 2 Page #19 -------------------------------------------------------------------------- ________________ पालिपाठावली णगणा हिमवन्तपदेसे एकस्मि पिडिपासाणे सन्निपतित्वा * मनुस्ससु राजा पञआयति, तथा चतुप्पदेसु चेव मच्छेसु च; अम्हाकं पनन्तरे राजा नाम नत्थि । अप्पतिम्सवासो नाम न वट्टति; अम्हाकम्पि राजानं lar3e वट्टति; एकं राजहाने ठपेतब्बयुत्तकं जानाथा ' 5 ति ते तादिसं सकुणं ओलोकयमाना एकं उलकं रोचेत्वा * अयं नो रुचतीति आहसुं । अथेको सकुणो सब्बेसं अज्झासयगहणत्थं तिक्तत्तुं सावसि । तस्स सावेन्तस्स द्वे सावना अधिवासेत्वा ततियसावनाय एको काको उद्दाय 'तिट्ठ ताव, एतस्स इमस्मिं राजाभिसेककाले एवरूपं मुखं, कुद्धस्स 10 कीदिसं भविस्सतीति; इमिना हि कुद्धेन ओलोकिता मयं तत्तकपाले :पक्खित्ततिला विय तत्थ तत्थेव भिज्जिस्साम । इम राजानं कातुं मव्हं न रुचतीति इमं अत्यं पकासेतुं पठमं गाथमाहः-- सब्बेहि किर आतीहि कोसियो इस्सरो क्तो। 15 सचे आतीहनुम्तो भणेय्याहं एकवाचियं ति । / अथ नं अनुज्ञातत्ता सकुणा दुतियं गाथमाहंसुः--- भण सम्म अनुज्ञातो अत्थं धमञ्च केवलं । सन्ति हि दहरा पक्खी पावन्तो जुतिन्धरा ति ॥ सो एवं अनुजातो ततियं गाथमाहः-- 20 न मे रुच्चति भई वो उलूकस्साभिसेचनं । ___ अकुद्धस्स मुखं पस्सः कथं कुद्धो करिस्सती ति ॥ सो एवं वत्वा * मय्हं न रुचति ' मव्हं न रुचतीति विवरन्तो आकासे उप्पति । उलूको पि नं उट्ठाय अनुबन्धि । सतो पट्ठाय ते अचमनं वरं बन्धिंसु । सकुणा सुवण्णहंसं राजानं कत्वा 25 pkkmiNsu। Page #20 -------------------------------------------------------------------------- ________________ कुरुङ्गामिग-जातक 8. कुरुङ्गमिग-जातक ROMO0000 अतीते बारणसियं ब्रह्मदत्ते रज्ज कारेन्ते बोधिसत्तो कुरुङ्गमिगो हुत्वा अरज्ञ एकस्स सरस्स अविदूरे एकस्मिं गुम्बे वासं क्प्पेसि। तस्सेव सरस्स अविदुरे एकस्मिं रुक्खगे सतपत्तो निसीदि। सरमि पन कच्छपो वासं कप्पसि । एवं ते तयो पि सहाया अञ्जमश्र 5 पियसंवासं व्सिण्सु। अथेको मिगलुद्दको अरओ चरन्तो पानीयतित्थे बोधिसत्तस्स पदवललं दिस्वा लोहनिगळसदिसं वद्धमयं पासं ओढेत्वा अगमासि । बोधिसत्तो पानीयं पातुं आगतो पठमयामे येव पासे बज्झित्वा बद्धरावं र्वि। तस्स तेन सद्देन रुक्खग्गतो सतपत्तो उदकतो च कच्छपो आगन्त्वा । किं नु खो कातब्ब ' ति 10 मन्तयिंसु । अथ सतपत्तो कच्छपं आमन्तेत्वा * सम्म तव दन्ता अस्थि, त्वं इमं पासं छिन्द, अहं गन्त्वा यथा सो नागच्छति तथा करिस्सामि । एवं अम्हेहि द्वीहि पि कतपरक्कमेन सहायो नो जीवितं लमिस्सतीति इममत्थं पकासेन्तो पठमं गाथमाह 'इङ्घ वदमयं पासं छिन्द दन्तेहि कच्छप । 15 अहं तथा करिस्सामि यथा नेहिति लुइको ति ॥ कच्छपो चम्मवरत्तं खादितुं आरभि । सतपत्तो लुद्दकस्स वसनगामं गतो । लुद्दो पच्चूसकाले येव सत्तिं गहेत्वा निक्खमि । सकुणो तस्स निक्खमनभावं अत्वा वस्सित्वा पक्खे पप्पोठेत्वा तं पुरेद्वारेन निक्खमन्त मुखे पहरि । लुद्दको 'कालकण्णिसकुणेनम्हि पहटो' 20 ति निवत्तित्वा थोकं सयित्वा पुन सत्तिं गहेत्वा उहासि। सकुणो ' अयं पठनं पुरेद्वारेन निक्खन्तो, इदानि पाच्छमद्वारेन निक्खन्तो, इदानि पच्छिमद्वारेन निक्खमिस्सतीति नत्वा गन्त्वा पच्छिमगेहे निसीदि । लुद्दो पि 'पुरेद्वारेन मे निक्खमन्तेन कालकण्णिसकुणो दिट्टो, इदानि पच्छिमद्वारेन निक्खमिस्सामीति' पच्छिमद्वारेन 25 निक्खमि । सकुणो पुन वस्सित्वा गन्त्वा मुखे पहरि । लुद्दो पुन Page #21 -------------------------------------------------------------------------- ________________ पालिपाठावली पि कालकण्णिसकुणेन पहटो न मे एस निक्खमितुं देतीति निवत्तित्वा याव अरुणुग्गमना सयित्वा अरुणवेलाय सत्तिं गहेत्वा निक्खमि । सकुणो वेगेन गन्त्वा 'लुद्दो आगच्छतीति' बोधिसत्तस्स क्थेसि। तस्मि खणे कच्छपेन एक एव वद्धं उपत्वा ससवरत्ता खादिता 5 होन्त्। दन्ता पनस्स पतनाकारप्पत्ता जाता, मुखं लोहितमक्खितं । बोधिसत्तो लुद्दपुत्तं सत्तिं गहेत्वा असनिवगेन आगच्छन्तं दिस्वा तं वद्धं छिन्दित्वा वनं पाविसि । सकुणो रुक्खग्गे निसीदि। कच्छपो पन दुबलत्ता तत्थेव निपजि । लुद्दो कच्छपं पसिब्बके पक्खिपित्वा एकामं खानुके लग्गसि । बोधिसत्तो निवत्तित्वा ओलोकेन्तो 10 कच्छपस्स गहितभावं जत्वा : सहायस्स जीवितदानं दस्सामी ' ति दुब्बलो विय हुत्वा लुद्दस्स अत्तानं दस्सेसि । सो ' दुब्बलो एस भविस्सति, मारेस्सामि नं ' ति सत्तिं आदाय अनुबन्धि । बोधिसत्तो नातिदूरे नाच्चासने गच्छन्तो तं आदाय अरनं पाविसि; दूरं गतभावं मत्वा पदं वञ्चत्वा अञ्जन मग्गेन वातवेगेन 15 गन्त्वा सिङ्गेन पसिब्वकं उक्खिपित्वा भूमियं पातेत्वा फालेल्वा कच्छपं नीहरि । सतपत्तो पि रुक्खा ओतरि । बोधिसत्तो द्विन्नं पि ओवादं ददमानो । अहं तुम्हे निस्साय जीवितं लभिं, तुम्हेहि पि सहायस्स कत्तब्बं मय्हं कतं, इदानिलुद्दो आगन्त्वा तुम्हे गण्हेय्य; तस्मा सम्म सतपत्त त्वं अत्तनो पुत्तके गहेत्वा अञ्जत्थ याहि, 20 त्वं हि सम्म कच्छप उदकं पविसा ' ति आह । ते तथा अकंसु । कच्छपो पाविसी वारि, कुरुङ्गो पाविसी वनं । सतपत्तो दुमग्गम्हा दूरे पुत्ते अपानयीति ॥ लद्दो तं ठानं आगन्त्वा कच्चि अपाम्सत्वा छिन्नपसिब्बकं गहेत्या दोमनस्सप्पत्तो अत्तनो गेहं अगमासि । ते पि तयो सहाया याव25 जीवं विस्सासं अछिन्दित्वा यथाकम्मं ग्ता। - Page #22 -------------------------------------------------------------------------- ________________ 20 जवसकुण-जातक 9. जवसकुण- जातक 0:0:0 अतीते वाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो हिमवन्तपदेसे रुक्खको कसकुणो हुत्वा निब्बत्ति । अथेक्स्स सहिस्स मंसं खादन्तस्स अट्टि गले लागि । गलो उद्धमाथि, गोचरं गहितुं न सक्कोति, खरा वेदना वत्तन्ति । अथ नं सो सकुणो गोचरपसुतो 5 दिस्वा साखाय निलीनो ' किं ते सम्म दुक्खं 'ति पुच्छि । सो तं अत्थं आचिक्खि । अहं ते सम्म एतं अठ्ठि अपनेय्यं, भयेन पन ते मुखं पविसितुं न विसहामि, खादेय्यासि पि मं' ति । ' मा भायि सम्म, नाहं तं खादामि जीवितं मे देही 'ति । सो' साधू ' ति तं परसेन निपज्जापेत्वा' को जानाति किं पेस करिस्सती 'ति चिन्तेत्वा, 10 यथा मुखं पिदहितुं न सक्कोति तथा तस्स अधरोट्ठे च उत्तरोट्ठे च दण्डकं उपेत्वा मुखं पविसित्वा, अद्विकोटिं तुण्डेन पहरि । अट्ठि पतित्वा गतं । सो अहिं पातेत्वा सीहस्स मुखतो निक्खमन्तो दण्डकं तुण्डेन पहरित्वा पातेन्तो निक्खमित्वा साखम्गे निलीयि । सीहो नीरोगो हुत्वा एकदिवसं वनमहिसं वधित्वा खादति । सकुणो ऽवीमं15 सिस्सामि नं ' ति तस्स उपरिभागे साखाय निलीयित्वा तेन सद्धि सलपन्तो पठमं गाथमाह अकरम्हसे ते किच्चं यं बलं अहुवम्हसे । मिगराज नमो त्यत्थु अपि किञ्चि लभामसे ॥ तं त्वा सो दुतियं गाथमाह मम लोहितभक्खस्स निच्चं लद्दानि कुब्बतो । दन्तन्तरगत सन्तो तं बहु यं हि जीवसीति ॥ तं सुत्वा सकुणी इतरा द्वे गाथा अभासि अकत अकत्तारं कतस्स अप्पतिकारकं । यस्मि कतज्ञता नत्थि, निरत्था तस्स सेवना ॥ 13 Page #23 -------------------------------------------------------------------------- ________________ पालिपाठावली यस सम्मुखचिणेन मित्तधम्मो न लब्भति । अनुसुय्यं अनकोसं सणिकं तम्हा अपकमे ति ॥ एवं वत्वा सो सकुणो पक्कामि । 10. सस - जातक 14 : अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेते बोधिसत्तो सरायोनियं निब्बत्तित्वा अरज्ञे वसति । तस्स पन अरज्ञस्स एकतो पब्बतपादो, एकतो नदी, एकतो पच्चन्तगामको । अपरे प स्स तयो सहाया अहे मकटो, सिगालो, उद्दो ति । ते 5 चत्तारो पि पण्डिता एकतो वसन्ता अत्तनो अत्तनो गोचरट्ठाने गोचरं गत्वा, सायण्हसमये एकतो सन्निपतन्ति । ससपण्डितो ऽदानं दातब्बं सीलं रक्खितब्बं, उपोसथकम्मं कातब्बं ' ति तिष्णं जनानं ओवादवसेन धम्मं देसेति । ते तस्स ओवादं सम्पटिच्छित्वा अत्तनो अत्तनो निवासगुम्बं पविसित्वा वसन्ति । एवं काले गच्छन्ते 10 एकदिवस बोधिसत्तो आकासं ओलोकेत्वा चन्दं दिवा ' स्वे उपोसथदिवसो ऽति नत्वा इतरे तयो आह 'स्वे उपोसथो । तुम्हे तयोपि जना सीलं समादियित्वा उपोसथिका होथ । सीले पतिट्ठाय दिन्नदानं महम्फलं होति, तस्मा याचके सम्पत्ते तुम्हेहि खादितब्बाहारतो दत्वा खादेय्याथा ' ति । ते ' साधू ' ति सम्पटिच्छित्वा 15 अत्तनो वसनद्वानेसु वसित्वा पुनदिवसे तेसु उद्दो पातो व ' गोचरं परियेसिस्सामी ' ति निक्खमित्वा गङ्गातीरं गतो । अथेको बालिसिको सत्त रोहितमच्छे उद्धरित्वा वल्लिया आवुणित्वा नेत्वा गङ्गातीरे वालिकाय परिच्छादेत्वा मच्छे गण्हन्तो अधो गर्न मस्सि । उद्दो मच्छान्धं घायित्वा वालिकं विहित्वा मच्छे दिस्वा नीहारित्वा 20 'अत्थि नु खो इमेसं सामिको' ति तिक्खत्तुं घोसेत्वा सामिकं अपस्सन्तो Page #24 -------------------------------------------------------------------------- ________________ सस-जातक वल्लियं डसित्वा :अत्तनो वसनगुम्बे ठपेत्वा । वेलायं एव खादिस्सामीति' अत्तनो सीलं आवज्जन्तो निपन्जि । सिगालो पि निक्खमित्वा गोचरं परियेसन्तो एकस्स खेत्तगोपिकस्स कुटियं द्वे मंससूलानि एकं गोधं एकञ्च दधिवारकं दिखा ' अत्थि नु खो एत. 5 स्स सामिको ' ति तिक्तत्तुं घोसेत्वा सामिकं अदिस्वा दधिवारकस्स उग्गहणरज्जुकं गीवाय पवेसेत्वा मंससूले च गोधञ्च मुखेन डसित्वा नेत्वा अत्तनो सयनगुम्बे उपेत्वा वेलोयमेव खादिस्सामीति' अत्तनो सीलं आवजन्तो निपज्जि । मकटो पि वनसण्डं पविसित्वा अम्बपिण्डिं आहरित्वा वसनगुम्बे ठपेत्वा * वेलायमेव खादि10 ssAmI'ti अत्तनो सीलं आवजन्तो निपजि । बोधिसत्तो पन वेलायमेव निक्खमित्वा दब्बतिणानि khAdissAmI'ti अत्तनो गुम्बे येव निपन्नो चिन्तेसि । मम सान्तकं आगतानं याचकानं तिणानि दातुं न सक्का, तिलतण्डुलादयो पि मय्हं नत्थि । सचे मे सन्तिकं याचको आगच्छिस्सति, अत्तनो सरीरमंसं dassAmI'ti । तस्स सील15 तेजेन सकस्स पण्डुकम्बलासलासनं उण्हकारं दस्सेसि । सो आव जमानो इमं कारणं दिस्वा * ससराज vImaMsissAmI'ti पठमं उद्दस्स वसनठानं गन्त्वा ब्राह्मणवेसेन अठ्ठासि । 'ब्राह्मण, किमत्थं ठितोसीति च वुत्ते ' पण्डित, सचे किञ्च आहारं लभेय्यं उपोसथिको हुत्वा समणधम्मं करेय्यं ' ति । सो ' साधु, दस्सामि ते आहारं ' ति 20 तेन सद्धिं सल्लपन्तो पठमं गाथमाह सत्त मे रोहिता मच्छा उदका थलमुभता । इदं ब्राह्मण मे अस्थि, एतं भुत्वा वने वसा ति ॥ ब्राह्मणो ' पातो व ताव होतु, पच्छा jAnissAmI'ti सिगालम्स सन्तिकं गतो । तेनापि किमत्यं ठितो सीति वुत्ते तथेवाह । 25 सिगालो : साधु dassAmI'ti तेन सद्धिं सल्लपन्तो दुतियं गाथमाह दुस्सं मे खेत्तपालस्स रत्तिभत्तं अपाभतं । मंससूला च द्वे गोधा एकं च दधिवारकं । इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा ति ॥ Page #25 -------------------------------------------------------------------------- ________________ पालिपाठावली ब्राह्मणो ' पातो व ताव होतु, पच्छा jAnissAmI'ti मक्कटस्स सन्तिकं गतो । तेनापि - किमत्थं ठितो sI'ti वुत्ते तथवाह । मक्कटो * साधु dammI'ti तेन सद्धिं सल्लपन्तो ततियं गाथमाह ___ अम्बपक्कोदकं सीतं सीतच्छायं मनोरमं । 5 इदं ब्राह्मण मे अत्थि, एतं भुत्वा वने वसा ति ॥ ब्राह्मणो 'पातो व ताव होतु' पच्छा जानिम्सामीति ससपण्डितम्स सन्तिकं गतो । तेनापि किमत्थं ठितो sI'ti वुत्ते तथेवाह । तं सुत्वा बोधिसत्तो सोमनस्सप्पत्तो ' ब्राह्मण, सुट्ट ते कतं आहारत्थाय मम सन्तिकं आगच्छन्तेन, अज्जाहं मया अदिन्नपुब्बं दानं दस्सामि । 10 त्वं पन सीलवा पाणातिपातं न करिस्ससि । गच्छ तात दारूनि संकर्3इत्वा अङ्गारे कत्वा मय्हं आरोचेहि । अहं अत्तानं परिच्चजित्वा अङ्गारगम्भे पतिस्सामि । मम सरीरे पक्के त्वं मंसं खादित्वा समणधम्मं करेय्यासीति तेन सद्धिं सल्लपन्तो चतुत्थं गाथमाह न ससस्स तिला अत्थि न मुग्गा नापि त्न्न्द्दुला। 15 इमिना अग्गिना पकं ममं भुत्वा वने वसा ति ॥ सक्को तस्स कथं सुत्वा अत्तनो आनुभावेन एकं अगररासिं मापेत्वा बोधिसत्तस्स आरोचेसि । सो दब्बतिणसयनतो उट्ठाय तत्थ गन्त्वा 'सचे मे लोकमन्तरेसु पाणका अत्थि ते मा मरिसूति वत्वा तिक्खत्तुं सरीरं विधूनित्वा सकलसरीरंदानमुखे दत्वालचित्वा पदुमपुञ्जे 20 राजहंसो विय पमुदितचित्तो अङ्गररासिम्हि पति । सो पन अग्गि बोधिसत्तस्स सरीरे लोमकूपमत्तंपि उण्हं कातुं नासक्खि,हिमगन्भं पविट्ठो विय अहोसि । अथ सकं आमन्तेत्वा 'ब्राह्मण, तया कतो अग्गि अतिसीतलो, मम सरीरे लोमकूपमत्तंपि उण्हं कातुं न सक्कोति । किं नामेऽति आह । ' पण्डित, नाहं ब्राह्मणो, सक्को अहमस्मि, तव 25 वीमंसनत्थाय आगतोऽति । 'सक्क, त्वं ताव तिट्ठ, सकलो पि चे लोकसन्निवासो मं दानेन वीमसेय्य नेव मे अदातुकामतं पस्सेय्या' ति बोधिसत्तो सहिनादं नदि । अथ नं सक्को ऽससपण्डित, तव गुणो Page #26 -------------------------------------------------------------------------- ________________ matakabhatta-जातक सकलकप्पं पाकटो होतू ' ति पब्बतं पीछेत्वा पब्बतरसं आदाय चन्दमण्डले ससलक्खणं आलिखित्वा बोधिसत्तं आमन्तेत्वा तस्मि वनसण्डे तस्मिं येव वनगुम्बे तरुणदब्बतिणपिढे निपज्जापेत्वा अत्तनो देवट्ठानमेव गतो । ते पि चत्तारो पण्डिता सम्मोदमाना सीलं पूरेत्वा 5 उपोसथकम्म कत्वा यथाकम्मं ग्ता। 11. मतकभत्त-जातक अटीते बाराणसिंयं ब्रह्मदत्ते रजं कारेन्ते एको तिण्णं वेदानं पारगू दिसापामोक्खो आचरियो ब्राह्मणो मतकभत्तं दस्सामी ' ति एकं एळकं गाहापेत्वा अन्तवासिके आह * ताता, इमं एळकं नदि नेत्वा नहापेत्वा कण्ठे मालं परिक्खिपित्वा पञ्चङ्गलिकं दत्वा मण्डेत्वा 5 आनेथा' ति । ते * साधु' ति पटिसुणित्वा तं आदाय नदि गन्त्वा नहापेत्वा मण्डेत्वा नदीतीरे ठपेसु । सो एळको अत्तनो पुब्बकम्मं दिस्वा ' एवरूपा नाम दुक्खा अन्ज मच्चिस्सामी' ति सोमनस्सजातो घटं भिन्दन्तो विय महाहसितं हासत्वा, पुन । अयं ब्राह्मणो मं घातेत्वा मया लद्धं दुक्खं लाभम्सती ' ति ब्राह्मणे 10 कारुन उप्पादेत्वा महन्तेन सद्देन परोदि । अथ नं ते माणवका पुच्छिंसु * सम्म एळक, त्वं महासदेन हसि चेव रोदि च, केन नु कारणेन हसि केन कारणेन रोदी ति' / 'तुम्हे म इमं कारणं अत्तनो आचरिचस्स सन्तिके पुच्छेय्याथा' ति । ते तं आदाय गन्त्वा इदं कारणं आचरियस्स आरोचेसुं । आचरियो तेसं वचनं 15 सुत्वा एळकं पुच्छि । कस्मा त्वं एळक हसि, कस्मा rodI'ti । एळको अत्तना कतकम्मं जातिस्सरजाणेन अनुस्सरित्वा ब्राह्मणस्स कथसि ॥ अहं ब्राह्मण पुब्बे तादिसो व मन्तज्झायकब्राह्मणो पा. पा. 3 Page #27 -------------------------------------------------------------------------- ________________ पालिपाठावली हुत्वा * मतकभत्तं dassAmI'ti एळकं मारेत्वा अदासि । स्वाह एकस्स एळकस्स घातितत्ता एकेनूनेसु पञ्चसु अत्तभावसतेसु सीसच्छेदं पापुणिं । अयं मे कोटियं ठितो पञ्चसतिमो अत्तभावो । स्वाह ' अज एवरूपा दुक्खा मुच्चिस्सामीति सोमनस्सजातो इमिना 5 कारणेन हसिं । रोदन्तो पन * अहं ताव एकं एळकं मारेत्वापञ्चजातिसतानि सीसच्छेददुक्खं पत्वा अज्ज तस्मा दुक्खा मुच्चिस्समि, अयं पन ब्राह्मणो में मारेत्वा अहं विय पञ्चजातिसतानि सीसच्छेददुक्खं लभिस्सतीति तयि कारुझेन रोदिं" ति । एळक, मा भायि, नाहं तं मारेस्सामीति' / 'ब्राह्मण,किं वदसि, तयि मारेन्ते 10 पि अमारेन्ते पि न सक्का अज्ज मया मरणा मुचितुं 'ति । 'एळक, मा मायि,अहं ते आरक्खं गहेत्वा तया सद्धिं येव vicarissAmI'ti । 'ब्राह्मण, अप्पमत्तको तव आरक्खो, मया कतपापं पन महन्तं balavaM'ti । ब्राह्मणो एळक मुञ्चित्वा 'इमं एळकं कस्सचि पि मारेतुं न दस्सामा ति अन्तेवासिके आदाय एळकेनेव सद्धिं विच्रि। एळको 15 विसट्मत्तो व एकं पासाणपिटं निस्साय जातगुम्बे गीवं उक्खिपित्वा पण्णानि खादितुं आरद्धो । तं खणं येव तस्मिं पासाणपिट्टे असनि पतिता । एका पासाणसकलिका छिज्जित्वा एळकस्स पसारितगीवाय पतित्वा सीसं छिन्दि । महाजनो सन्निपति । तदा बोधिसत्तो तस्मि ठाने रुक्खदेवता हुत्वा निब्बत्तो । सो पस्सन्तस्सेव तस्स महा20 जनस्स देवतानुभावेन आकासे पल्लंकेन निसीदित्वा । इमे सत्ता एवं पापस्स फलं जानमाना अप्पेव नाम पाणातिपातं न करेग्यु' ति मधुरेन सरेन धम्मं देसेन्तो इमं गाथमाह एवं चे सत्ता जानेय्यु 'दुक्खायं जातिस्म्भ्वो'| न पाणो पाणिनं हजे, पाणघाती हि सोचती ति॥ 25 एवं महासत्तो निरयभयेन तेजत्वा धम्म देसेसि । मनुस्सा तं धम्म देसनं सुत्वा निरयभयभीता पाणातिपाता विरामिंसु । बोधिसत्तो पि धम्मं देसेत्वा महाननं सीले पतिट्रापेत्वा यथाकम्मं गतो । महा Page #28 -------------------------------------------------------------------------- ________________ बावेरु-जातक मनो पि बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुजानि कत्वा देवनगरं पूरेसि । - 12. बावेरु-जातक अतीते बाराणसियं ब्रह्मदत्ते रजं कारेन्ते बोधिसत्तो मोरयोनियं निब्बत्तित्वा बुद्धिं अन्वाय सोमग्गप्पत्तो अरञ्जे विचरि । तदा एकच्चे वाणिजा दिसाकाकं गहेत्वा नावाय बावेरठं अगमंसु । तस्मिं किर काले बावेरुरढे सकुणा नाम नत्थि । आगतागता 5 रहवासिनो तं कूपग्गे निसिन्नं दिखा 'पस्सथ्यिमस्स छविवणं, गल परियोसानं मुखतुण्डकं मणिगुळसदिसानि अक्खीनीति काकमेव पसंसित्वा ते वाणिजके आहंसु 'इमं अय्यो सकुणं अम्हाकं देथ । अम्हाकं हि इमिना अत्थो, तुम्हे अत्तनो रहे अनं लभिस्सथा' ति । - तेन हि मूलेन गण्हया ' ति । ' कहापणेन नो देथा ' ति। 10 'न देमा 'ति । अनुपुब्बेन bar3एत्वा सतेन देथा ' ति वुत्ते । अम्हाकं एस बहूपकारो, तुम्हेहि पन सद्धिं मेत्ती होतू ' ति कहापणसतं गहेत्वा अदंसु । ते तं गहेत्वा सुवण्णपञ्जरे पक्खिपित्वा नानप्पकारेन मच्छमसेन चेव फलाफलेन च पटिनग्गिसु । असं सकुणानं अविज्जमानहाने दसहि असद्धम्मेहि समन्नागतो काको 15 लाभग्गयसग्गप्पत्तो अहोसि । पुनवारे ते वाणिजा एकं मयूरराजानं गहेत्वा यथा अच्छरासद्देन वस्सति पाणिप्पहारसद्देन नच्चति एवं सिक्खापेत्वा, बावेरुरळं अगमंसु । सो महानने सन्निपतिते नावाय धुरे ठत्वा पक्खे विधूनित्वा मधुरस्सरं निच्छारेत्वा नच्चि । मनुस्सा तं दिस्वा सोमनस्स-जाता 'एतं अय्या सोमग्गप्पत्तं सुसिक्खित20 सकुणराजानं अम्हाकं देथा ' ति आहंसु । 'अम्हेहि पठमं काको Page #29 -------------------------------------------------------------------------- ________________ 20 पालिपाठावली आनीतो, तं गण्हित्य, इदानि एतं मोरराजानं आनायिम्ह, एतं पि याचथ, तुम्हाकं रढे सकुणं नाम गहेत्वा आगन्तुं न सक्का 'ति। 'होतु अय्यो, अत्तनो रहे अझं लमिस्सथ, इमं नो देथो' ति मूलं वडेत्वा सहस्सेन गहिसु । अथ नं सत्त रतनविचित्ते पञ्जरे 5 उपेत्वा मच्छमंसफलाफलेहि चेव मधुलाजसक्खरापानकादीहि चा पटिजग्गिंसु । मयूररामा लाभग्गयसग्गप्पत्तो जातो । तस्सागतकालतेपट्ठाय काकस्स लाभसक्कारो परियाहि, कोचि नं ओलोकेतुं पि न इच्छि । काको खादनिय-भोजनियं अलभमानो काका' ति वस्सन्तो गन्त्वा उक्कारभूमियं ओतरि । 10 अदस्सनेन मोरस्स सिखिनो म्न्य्ज्मान्निनो। काकं तत्य अपूजेसु मंसेन च फलेन च ॥ यदा च सरसम्पन्नो मारो बावेरुमाग्मा। अथ लाभो च सकारो वायसस्स अहाय य याव नुप्पज्जति बुद्धो धम्मराजा प्भ्न्ग्क्रो। ताव अम्ने अपूजेसुं पुथू समणब्राह्मणे ॥ यदा च सरसम्पन्नो बुद्धो धम्म अदेसाय । अथ लाभो च सकारो तित्थियानं अहायथा ' ति॥ 15 13. वलाहस्स-जातक अतीते तम्बपण्णिदीपे सिरीसवत्युन्नाम यक्खनगरं अहोसि । तत्य यक्खिनियो वसिंसु । ता भिन्ननावानं आगतकाले अलंकतपटियत्ता खादनियं भोजानिय गाहापेत्वा दासिगणपरिवुता दारके अंकेनादाय वाणिजे उपसंकमान्त । तेसं ' मनुस्सवासं आगत म्हा' ति सञ्जा Page #30 -------------------------------------------------------------------------- ________________ वलाहस्स-जातक 21 ननत्थं तत्थ तत्थ कसिगोरक्खादीनि करोन्ते मनुस्से गोगणे सुनखे ति एवमादीनि दस्सेन्ति । वाणिजानं सन्तिकं गन्त्वा ' इमं यागुं पिथ, भत्तं भुञ्ज, खादनियं खादथा ' ति वदन्ति । वाणिजा अजानन्ता ताहि दिन्नं परिभुञ्जन्ति । अथ तेसं खादित्वा भुञ्जित्वा 5 विस्सामितकाले पटिसन्थारं करोन्ति । ' तुम्हे कत्थवासिका, कुतो आगता, कहं गच्छस्सथ, केन कम्मेन इधागतत्था ' ति पुच्छन्ति । ' भिन्ननावा हुत्वा इधागतम्हा ' ति वृत्ते च 66 साधु अय्या, अम्हाकं मि सामिकानं नावं अभिरूहित्वा गतानं तीणि संवच्छरानि अतिक्कन्तानि ते मता भविस्सति, तुम्हे मि वाणिजा येव, मयं 10 तुम्हाकं पादपरिचारिका भविस्सामा ' ति वत्वा ते वाणिजे इत्थि - कुत्तहावभावविलासेहि पलोभेत्वा यक्खनगरं नेत्वा, सचे पठमगहिता मनुस्सा अस्थि ते देवसंखलिकाय बन्धित्वा कारणघरे पक्खिपन्ति । अतो वसनट्ठाने भिन्ननावमनुस्से अलभन्तियो पन, परतो कल्याणि ओरतो नागदीपन्ति एवं समुद्दतीरं अनुविचरन्ति । अयं तासं धम्मता । 15 अथेकदिवस पञ्चसता भिन्ननावा वाणिजा तासं नगरसमीपे उत्तरिंसु । ता ते सन्तिकं गन्त्वा प्रलोभेत्वा यक्खनगरं आनेत्वा पठमगहितमनुस्से देवसंखलिकाय बन्धित्वा कारणघरे पक्खिपित्वा, जेट्ठयक्खिनी वाणिजं सेसा सेसेति ता पञ्चसता यक्खिनियो ते पञ्चसते वाणिजे अत सामिके अकं । अथ सा जेट्टयक्खिनी रत्तिभागे वाणिजे 20 अत्तनो सामिके अकं । अथ सा जेठ्ठयक्खिनी रत्तिभागे वाणिजे 1 निहं गते उट्ठाय गत्वा कारणघरे मनुस्से मारेत्वा मंसं खादित्वा आगच्छति । सेआपि तथेव करोन्ति । जेठ्ठयाक्खिनिया मनुस्समंसं खादित्वा आगतकाले सरीरं सीतलं होति । जेठ्ठवाणिजो परिगण्हन्तो तस्सा यक्खिनिभावं त्वा 'इमा पञ्चसतापि यक्खिनियो भवि - 25 संसन्ति, अम्हेहि पलायितुं वट्टतीति' पुनदिवसे पातो व मुखधोवनत्थाय गन्त्वा सेसवाणिजानं आरोचेसि' इमा यक्खिनियो न मानुसियो । असं भिन्ननावानं आगतकाले ते सामिके कत्वा Page #31 -------------------------------------------------------------------------- ________________ 22 पालिपाठाबली I अम्हे खादिस्सन्ति; एथ, अम्हे पलायामा ' ति । तेसु अड्ढतेय्यसता * मयं एता विजहितुं न सक्खिस्साम, तुम्हे गच्छथ, मयं न पलायिस्सामा ' ति आहंसु । जेट्ठवाणिजो अत्तनो वचनकरे अडतेय्यसते गहेत्वा तासं भीतो पलायि । तस्मिं पन काले बोधिसत्तो वलाहस्स 5 योनियं निब्बत्ति, सब्बेसतो काकसीसो मुञ्जकेसो इद्धिमा वेहासगमो अहोस । सो हिमवन्ततो आकासे उप्पतित्वा तम्बपरिणदीपं गन्त्वा तत्थ तम्बपाण्णिसरे पल्लले सयंजातसालिं खादित्वा गच्छति । एवं गच्छन्तो व ' जनपदं गन्तुकामा अत्थि, जनपदं गन्तुकामा अत्थीति ' तिक्खत्तुं करुणाय परिभावितं मानुसिवाचं भासति । ते 10 तस्स वचनं सुत्वा उपसङ्कमित्वा अञ्जलिं पम्गय्ह 'सामि, मयं जनपदं गमिस्सामा ' ति आहंसु । ' तेन ति : मय्हं पिट्ठि अभिरूथा ति । अथेकच्चे अभिरूहिंसु, एकच्चे वालधिं गाहिसु, एकच्चे अञ्जलिं पग्गहेत्वा adva'su येव । बोधिसत्तो अन्तमसो अञ्जलिं पाहेत्वा ठिते सब्वेपि ते अडतेय्यसते वाणिजे अत्तनो आनुभावेन जनपदं नेत्व15 सकसकट्ठानेस पतिट्ठापेत्वा अत्तनों वसनट्ठानं अगमासि । तापि खो यक्खिनियो अञ्ञेसं आगतकाले ते तत्थ ओहीनके अडतेय्यसते मनुस्से वधित्वा खादिंसु । I 1 14. सुप्पारक - जातक अतीते मरुरट्ठे भरुराजा नाम रज्जं कारेसि । भरुकच्छं नाम पट्टनगामो अहोसि । तदा बोधिसत्तो भरुकच्छे निय्यामकजेट्ठस्स पुत्तो हुत्वा निब्बत्ति, पासादिको सुवण्णवण्णो । सुप्पारक कुमारो ति स्स नामं करिंसु । सो महन्तेन परिवारेन डून्तो सोळसवस्स 1 Page #32 -------------------------------------------------------------------------- ________________ सुप्पारक- जातक 23 " काले येव निय्यामकसिप्पे निप्पत्तिं पत्त्वा अपरभागे पितु अच्चयेन निय्यामकजेको हुत्वा निय्यामककम्मं अकासि, पण्डितो आणसम्पन्नो अहोसि, तेन आरूळहनावाय व्यापत्ति नाम नत्थि । तस्स अपरभागे लोणजलपहटानि द्वे पि चक्खनि नसिसु । सो ततो पट्ठाय 5 निय्यामकजेको हुत्वापि निय्यामककम्मं अकत्वा ' राजानं निस्साय जीविस्तामिति ' राजानं उपसंकमि । अथ नं राजा अग्वापनियकम्मे उपेसि । ततो पट्ठाय रज्ञो हत्थिरतनं अस्सरतनं मुत्तसार - मणिसारादीनि अग्घापेति । अथेकदिवस 'रज्ञो मङ्गलहत्थी भविई स्सतीति ' काळपासाणकूटवण्णं एकं वारणं आनेसुं । तं दिवा राजा 10 पण्डितस्स दस्सेथा ' ति आह । अथ नं तस्स सन्तिकं नयिंसु । सो हत्थेन तस्स सरीरं परिमद्दित्वा ' नायं मङ्गलहत्थी भवितुं अनुच्छविको, पच्छावामनकधातुको एस, एतं हि माता विजाय - माना अंसेन पटिच्छितुं नासक्खि, तस्मा भूमियं पतित्वा पच्छिमपादेहि वामनकधातुको जातो' ति आह । इत्थि गहेत्वा आगते 15 पुच्छि । ते ' सच्चं पण्डितो कथेतीति ' वर्दिसु । तं कारणं राजा सुत्वा तुट्ठो तस्स अट्ठ कहापणे दापेसि । पुनेकदिवस 'रज्ञो मङ्गलस्सो भविसतीति ' एकं अस्सं आनयिंसु । तम्पि राजा पण्डि - तस्स तन्तिकं पेसेसि । सो हत्थेन परामसित्वा ' अयं मङ्गलस्सो भवितुं न युत्तो, एतस्स हि जातदिवसे येव माता मरि, तस्मा मातु20 खीरं अलभन्तो न सम्मा वाढतो' ति आह । सापि स्स कथा । / ' सच्चा व अहोसि तम्पि सुत्वा राजा तुस्सित्वा अट्ठेव कहापणे दापेसि । अथेकदिवस मङ्गलरथो भविस्सतीति ' रथं आहरिंसु, तम्पि राजा तस्स सन्तिकं पेसेसि। सो तं हत्थेन परामसित्वा अयं रथो सुसिररुक्खेन कतो, तस्मा रज्ञो नानुच्छ25 विको ' ति आह । सापि स्स कथा सच्चा व अहोसि । राजा तम्पि सुत्वा अट्ठेव कहापणे दापेसि । अथ स कम्बलरतनं महग्घं आनयिंसु । तम्पि तस्सेव पेसेसि । सो हत्थेन परामसित्वा ' इमस्स 1 Page #33 -------------------------------------------------------------------------- ________________ 24 पालिपाठावली मूसिकच्छिन्नं एकं ठानं अत्थीति' आह । सोधेन्ता तं दिस्वा रो आरोसें। राजा तुस्सित्वा अद्वैव कहापणे दापेसि । सो चिन्तसि ' अयं राजा एवरूपानि पि अच्छरियानि दिस्वा अढेव कहापणे दापेसि, इमस्स दायो नहापितदायो, नहापितस्स जातको भवि5 स्सति, किं मे एवरूपेन राजुपट्टानेन, अत्तनो वसनट्ठानमेव गमिस्सामीति' सो भरुकच्छपट्टनमेव पञ्चागमि तस्मिं तत्थ वसन्ते वाणिजा नाव सजेत्वा * कं निय्यामकं करिस्सामा ' ति मन्तेन्ता ' सुप्पारकपण्डितेन आरूव्हनावा न व्यापज्जति, एस पण्डितो उपायकुसलो अन्धो समानो पि सुप्पारकपण्डितो व उत्तमो' ति तं उपसंकमित्वा 10 * निय्यामको नो होहीति ' वत्वा * ताता, अहं अन्धो, कथं निय्यामककम्मं करिस्सामीति' वुत्ते ऽसामि, अन्धापि तुम्हे येव अम्हाकं उत्तमो ' ति पुनप्पुन याचियमामो ' साधु ताता' तुम्हेहि आरोचितसाय निय्यामको भविस्सामीति । तेसं नाव अभिरूहि । ते नावाय महासमुदं पक्खन्दिसु । नावा सत्त दिव15 सानि निरुपद्दवा अगमासि, ततो अकालवातं उप्पजि, नावा चत्तारो मासे पकतिसमुद्दपिढे विचरित्वा खुरमालसमुदं नाम पत्ता, तत्थ मच्छा मनुस्सममानसरीरा खुरनासा उदके उम्मुज्जनिमुजं करोन्ति । वाणिजा ते दिस्वा महासत्तं तस्स समुदस्स नामं पुच्छन्ता पठमं गाथमाइंसु 20 उम्मुज्जन्ति निमुज्जन्ति मनुस्सा खुर्नासिका। सुप्पारकन्तं पुच्छाम, समुद्दो कतमो अयं ति । एवं तेहि पुट्ठो महासत्तो अत्तनो निय्यामकसुत्तेन संसन्देत्वा दुर्तिय गाथमाहः भरकच्छा पयातानं वाणिजानं धनेसिनं । / 25 नावाय विप्पनहाय खुरमालीति वुच्चतीति ॥ तस्मिं पन समुद्दे वजिरं उप्पज्जति । महासत्तो " सचाहं 'अयं वनिरसमुद्दो' ति एवं एतेसं कथेस्सामि लोभेन बहुं वजिरं गण्हित्वा Page #34 -------------------------------------------------------------------------- ________________ सुप्पारक-जातक नावं ओसीदापेस्सन्तीति " तेसं अनाचिक्खित्वा व नावं लग्गापेत्वा उपायेनेकं योत्तं गहेत्वा मच्छगहणनियामेन जालं खिपापेत्वा वाजरसारं उद्धरित्वा नावाय पक्खिपित्वा अनं अप्पग्घभण्डं छ्द्द्द्दापेसि। नावा तं समुदं अतिक्कमित्वा परतो अग्गिमालं नाम गता । सो 5 पज्जलिताग्गिक्खन्धो विय, मज्झन्तिकसुरियो विय च ओभासं मुञ्चन्तो अट्टासि । वाणिजा यथा अग्गीव सुरियो व समुद्दो पतिदिस्सति । सुप्पाकरन्तं पुच्छाम, समुद्दो कतमो अयं ति ॥ गाथाय तं पुच्छिम् । महासत्तो पि तेसं अनन्तरगाथाय कथेसि 10 'भरुकच्छा पयातानं ....पे....अग्गिमालीति वुच्चतीति' तस्मिं पन समुद्दे सुवण्णं उस्सन्नं अहोसि । महासत्तो पुरिमनयेनेव ततो पि सुवण्णं गाहापेत्वा नावाय पक्खिपि । नावा तम्पि समुदं अति. क्वमित्वा खीरं विय दधिं विय च ओभासन्तं दधिमालं नाम समुदं पापणि । वाणिजा 15 'यथा दधिं व खीरं वसमुद्दो पतिदिस्सा..............' गाथाय तस्स नामं पुच्छिसु । महासत्तो अनन्तरगाथाय आचिक्सि 'भरुकच्छा पयातानं....पे....दधिमालीति बुच्चतीति' तस्मिं पन समुद्दे रजतं उस्सन्नं सो तम्पि उपायेन गहा पेत्वा नावाय पंक्खिपापसि । नावा तम्पि समुदं अतिक्क मित्वा नीलकुसतिणं 20 विय सम्पन्नसस्समिव च ओभासमानं नीलवणं कुसमालं नाम समुदं पापुणि । वाणिजा 'यथा कुस्सोव सस्सो व समुद्दो पतिदिस्सति पे....गाथाय तस्स पि नामं पुच्छिसु । सो अनन्तरगाथाय आचिक्खि 'भरुकच्छा पयातानं....पे.... कुसमालीति वुच्च्तीति|' तस्मिं पन समुद्दे नीलमणिरतनं उस्सन्नं अहोसि । सो तम्पि 25 उपायेन गाहापेत्वा नावाय पक्विपापेसि । नावा तम्पि समुई पा. पा. 4 Page #35 -------------------------------------------------------------------------- ________________ पालिपाठावली अतिक्कमित्वा नलवनं विय च वेळुवनं विय च खायमानं नलमालं नीम समुदं पाणि । वाणिजा 'यथा नलो व वेळु व समुद्दो पतिदिस्सति....पे....' गाथाय तस्स पि नामं पुच्छिसु । महासत्तो अनन्तरगाथाय कथेसि3 ' भरुकच्छा पयातानं....पे.... नलमालीति बुच्चतीति' तस्मिं पन समुद्दे वंसरागवेळुरियं उस्सन्नं । सो तम्पि गाहापेत्वा नावाय पक्खिपापसि । वाणिजा नलमालिं अतिक्रमन्ता वळभामुखसमुदं नाम पस्सिसु, तत्थ. उदकं kar3इत्वा kar3इत्वा सब्बतोभागेन उग्गच्छति ' तस्मिं सब्बतोभागेन 10 उग्गतोदकं, सब्बतोमागेन छिन्नतटमहासोब्भो विय पञ्चायति. ऊमिया उग्गताय एकतो पपातसदिसं होति, भयजननो सद्दो उप्पज्जति । सोतानि भिन्दन्तो विय हदयं फालेन्तो विय, तं दिस्वा वाणिजा भीततासता 'महाभयो भिंसनको सद्दो सुय्यतमानुसो । 15 यथा सोभो पपातो च समुद्दो पतिदिस्सति....पे....' ॥ गाथाय तस्स नामं पुच्छिम् । * भरुकच्छा पयातानं....पे....पळभामुखीति वुच्च्तीति। बोधिसत्तोः अनन्तरगाथाय तस्स नामं आचिक्खित्वा * ताता, इमं वळभामुखं समुदं पत्ता निवत्तितुं समत्या 20 नावा नाम नत्थि, अयं सम्पत्तनावं निमुज्जोपत्वा विनासं पापेतीति ' . आह । तञ्च नावं सत्त मनुस्ससतानि अभि. रूहिंसु, ते सब्बे मरणभयभीता एकप्पहारेनेव अवीचिम्हि पञ्चमाना सत्ता विय अतिकरुणसरं मुलिंचसु । महासत्तो ऽठपेत्वा मं अफओ एतेसं सोत्थिभावं कातुं समत्थो नाम नत्थि, सच्चकिरियाय 25 तेसं सोत्थिं करिस्सामीति' चिन्तेत्वा * ताता, मं खिप्पं गन्धोद केन नहापेत्वा अहतवत्थानि निवासापेत्वा पुण्णपातिं सन्जेत्वा Page #36 -------------------------------------------------------------------------- ________________ 27 सीलानिसंस-जातक नावाय धुरे ठपेथा ' ति । ते वेगेन तथा करिंसु । महासत्तो उभोहि हत्थोहि पुण्णपातिं गहेत्वा नावाय धुरे ठितो सञ्चकिरियं करोन्तो ओसानगाथमाह---- 'यतो सरामि अत्तानं यतो पत्तो स्मि वितं । 5 नाभिजानाति संचिच्च एकपाणम्पि हिसितं । एतेन सच्चवज्जेन सोत्थिं नावा nivattatU'ti ॥ चत्तारो मासे विदेसं पक्खन्ता नावा निवत्तित्वा इद्धिमाविय इद्धानुभावेन एकदिवसेनेव भरुकच्छपट्टनं अगमासि, गन्त्वा च पन थले पि अट्ठसभमत्तं ठानं पक्खन्दित्वा नाविकस्स घरद्वारे 10 अट्ठासि । महासत्तो तेसं वाणिनानं सुवण्णरजतमाणिप्पवाळवजिरानि भाजेत्वा अदासि, एत्त केहि वो रतनेहि अलं, मा पुन समुई पविसित्था ' ति च तेसं ओवादं दत्वा यावनीवं दानादीनि पुजानि कत्वा देवपुरं पूरेसि। 15. सीलानिसंस-जातक अतीते कस्सपसम्मासम्बुद्धकाले सोतापन्नो अरियसावको एकेन नहापितकुटुम्बिकेन सद्धिं नावं अभिरूहि । तस्स नहापितस्स भरिया ' अय्य, इमस्स सुखदुक्खं तव भारो ऽति नहापितं तस्स उपासकस्स हत्थे निक्खिपि। अथ सा नावा सत्तमे दिवसे समुद्दमझे भिन्ना। 5 ते पि द्वे जना एकस्मिं फलके निपन्ना एक दीपकं पापुणिंसु । तत्थ सो नहापितो सकुणे मारेत्वा पचित्वा खादन्तो उपासकस्सापि देति। ऊपासको * अलं मय्हं ' ति न खादति । सो चिन्तसि । इमस्मि ठाने अम्हाकं, उपत्वा तीणि सरणानि, अञा पतिद्वा नत्थी' ति सो तिण्णं रतनानं गुणे अनुस्सरि । अथ स्स अनुस्सरन्तस्स अनु Page #37 -------------------------------------------------------------------------- ________________ 28 पालिपाठावली म्सरन्तस्स, तस्मि दीपके निब्बत्तो नागराजा अत्तनो सरीरं महानावं कत्वा मापेसि । समुद्ददेवता निय्यामको अहोसि । नावा सत्ताहि रतनेहि पूरयित्थ । तयो कूपका इन्दनीलमणिमया अहेसुं, सोवण्णमयो लङ्कारो, रजतमयानि योत्तानि, सुवण्णमयानि पदरानि । समु5 हृदेवता नावाय ठत्वा * अत्थि जम्बुदीपगामिका ' ति घोसोसि । उपासको * मयं गमिस्सामा ' ति आह । ' तेन हि एहि, नावं अभिरूहा' ति । सो नावं अभिरूहित्वा नहापितं पक्कोसि । समुद्ददेवता * तुम्हं येव लब्भति न एतस्सा' ति आह । 'किं कारणा' ति । एतस्स सीलगुणाचारो नत्थि, तं कारणं, अहं हि तुम्हं 10 नावं आहरिं न एतस्सा ' ति । ' होतु, अहं अत्तना दिन्नदाने रक्खितसीले भावितभावनाय एतस्स पत्तिं दम्मीति ' / नहापितो ' अनुमोदामि सामीति ' आह । देवता ' इदानि गहिस्सामीति' तम्पि आरोपेत्वा उभो पि जने समुद्दा निक्खमेत्वा नदिया वारा णसिं गन्त्वा अत्तनो आनुभावेन द्विन्नं पि तेसं गेहे धनं पतिद्वापेत्वा 15 पण्डितेनेव नाम सद्धिं संसम्गो नाम कातब्बो ति, सचे हि इमस्स नहापितस्म इमिना उपासकेन सद्धिं संसग्गो न भविस्स समुहमज्झे येव नस्सिस्सा ' ति पण्डितसंसग्गस्स गुणं कथयमाना इमा गाथा अवोचः पस्स सद्धाय सीलस्स चागस्स च अयं फलं । 20 नागो नावाय वण्णेन सद्धं वहति उपासकं ॥ सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं । सतं हि सनिवासेन सोत्थि गच्छति नहापितो' ति ॥ एवं समुद्ददेवता आकासे ठत्वा धम्म देसेत्वा ओवदित्वा नागराजानं गहित्वा अत्तनो विमानमेव अगमासि । Page #38 -------------------------------------------------------------------------- ________________ चम्मसाटक-जातक 29 16. चम्मसाटक-जातक अतीते वाराणमित्या वाणिजं करोति तो एलकानं यासआय अतीते वाराणमियं ब्रह्मदत्ते रजं कारेन्ते बोधिसत्तो एकस्मिं वाणिजकुले निब्बत्तित्वा वाणजं करोति । तदा एको चम्मसाटको परिब्बाजको वाराणसियं भिक्खाय चरन्तो एळकानं युज्झनट्ठानं पत्वा एळकं ओसक्कन्तं दिवा * अपचितिं मे करोतीति' सञ्जय 5 अपटिक्कमित्वा -- इमेसं एत्तकानं मनुस्सानं अन्तरे अयं एको एळको अम्हाकं गुणं जानतीति तस्स अञ्जलिं पग्गाहित्वा ठितो पठम गाथमाह 'कल्याणरूपो वत यं चतुप्पदो सुभद्दको चेव सुपेसलो च । यो ब्राह्मणं जातिमन्तूपपन्नं अपचायती मेण्डवरो यसस्सीति । तस्मि खणे आपणे निसिन्नो पण्डितवाणिजो तं परिब्बाजकं निसेधेन्तो दुर्तियं गाथमाह 'मा ब्राह्मणा इत्तरदस्सनेन विस्सासमापज्जि च्तुप्प्द्स्स्। दळहप्पहारं अभिकंखमानो अवसकती दस्सति सुप्पहारं' ति ॥ तस्स पन पण्डितवाणिजस्स कथेन्तस्सेव मेण्डको वेगेनागन्त्वा उरुम्हि पहरित्वा तत्थेव वेदनामत्तं कत्वा पातेसि । सोः परिदेव. 20 मानो निपाजे । सत्था तं कारणं पकासेन्तो ततियं गाथमाह 'सत्थि भग्गा, वहितो खारिभारो' सब्बं भण्डं ब्राह्मणस्सीध भिन्नं । वाहा पग्गय्ह कन्दति आभिधावथ, हन्बते ब्रह्मचारीति । / 15 Page #39 -------------------------------------------------------------------------- ________________ पालिपागवली चतुत्थं गाथं परिब्बाजको Aha'evaM सो निहतो सेति यो अपुजं नमस्सति । यथाहमज्ज पहतो हतो मेण्डेन दुम्मतीति' ॥ इति सो. परिदेवन्तो तत्थेव जीवितक्खयं पत्तो ति 17. उच्छड्ग-जातक अतीते वाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तयो जना अटविमुखे कसन्तीति सब्बं पुरिमसदिसमेव । तदा पन रजा ' तीसु जनेसु के इच्छसीति ' वुत्ते सा आह । तयो पि दातुं न सकोथ देवा' ति । ' आम न सक्कोमीति' / सचे तयो दातुं न 5 सक्कोथ मातरम्मे देवा । ति । ' पुत्तकं वा सामिकं वा गण्ह, किन्ते भातरा' ति च वुत्ता । एते नाम देव सुलभा, भाता पन दुल्लभो ' ति वत्वा इमं गाथमाह- . 'उच्छङ्गे देव मे पुत्तो, पथे धावन्तिया प्ति। तञ्ज देयं न पस्सामि यतो सोदरियमानये' ति॥ 10 राजा 'सच्चं एसा वदतीति ' तुट्ठचित्तो तयो पि जने बन्धनागरतो आनेत्वा अदासि । सा तयो पि ते गहेत्वा ग्ता। 18. वेदब्म-जातक अतीते बाराणसियं ब्रह्मदत्ते रजंकारेन्ते एकस्मिं गामके अञ्जतरो ब्राह्मणो वेदब्मं नाम मन्तं जानाति । सो किर मन्तो अनन्तो महारहो । नक्खत्तयोगे लद्धे तं मन्तं परिवत्तेत्वा आकासे उल्लोकिधे Page #40 -------------------------------------------------------------------------- ________________ वेदव्भ-जातक आकासतो सत्तरतनवस्सं वस्सति । तदा बोधिसत्तो तस्स ब्राह्मणस्स सन्तिके सिप्पं उग्गहाति । अथेकदिवस ब्राह्मणो बोधिसत्तं आदाय केनचिदेव करणीयेन अत्तनो गामा निक्खमित्वा चेतियरठ्ठे अगमासि । अन्तरामग्गे एकस्मि अरज्ञाने पञ्चसता पेसनकचोरा नाम पन्थ5 घातं करोन्ति । ते बोधिसत्तञ्च वेदम्भब्राह्मणञ्च गहिंस । कस्मा पनेते पेसनकचोरा ति वुच्चन्ति ते किर द्वे जने गहेत्वा एकं धनाहरणत्थाय पेसेन्ति, तस्मा पेसनकचोरा तेव वुच्चन्ति, तेपिच पितापुत्ते गत्वा पितरं त्वं अम्हाकं धनं आहरित्वा पुत्तं गहेत्वा याहीति' वदन्ति, एतेनुपायेन मातुधीतरो गहेत्वा मातरं विस्स10 जेन्ति' जेटुककनिट्ठे गहेत्वा जेकभातिकं विस्सज्जेन्ति आचरियन्ते वासिके गहेत्वा अन्तेवासिकं विस्सन्ति । तस्मिपि काले वेद ब्राह्मणं गत्वा बोधिसत्तं विस्सजेसुं । बोधिसत्तो आचरियं वन्दित्वा 'अहं एकाहवहिच्चयेन आगमिस्सामि, तुम्हे मा भात्थि, अपि च खो पन मम वचनं करोथ, अज्ज धन15 वस्सापनकनक्खत्तयोगो भविस्सति, मा खो तुम्हे दुक्खं असहन्तो मन्तं परिवत्तेत्वा धनं वस्सापयित्थ, सचे वस्सा पेस्सथ तुम्हे विनासं पापुणिस्तथ इमे च पञ्चसता चोरा ' ति । एवं आचरियं ओवदित्वा धनत्थाय आगमासि । चोरापि सरिये अत्थं गते ब्राह्मणं बन्धित्वा निपज्जापेसुं । तं खणं येव पाचीन लोकधातुतो परिपुण्णं 20 चन्दमण्डलं उट्ठहि । ब्राह्मणो नक्खत्तं ओलोकेन्तो " धनवस्साप - कनक्त्त योगो द्धो, किम्मे दुक्खेन अनुभूतेन मन्तं परिवत्तेत्वा रतनवस्सं वस्सापेत्वा चोरानं धनं दत्वा यथासुखं गमिस्सामीति चिन्तेत्वा चोरे आमन्तेसि 'भो चोरा, तुम्हे मं किमत्थाय गण्हित्था ' ति । ' धनत्थाय अय्या ' ति । सचे वो धनेन अत्थो खिप्पं मं 25 बन्धना मोचेत्वा सीसं नहापेत्वा अहतवत्थानि अच्छादेत्वा गन्धेहि विलिम्पापेत्वा पुप्फानि पिलन्धापेत्वा ठपेथा ' ति । चोरा तस्स कथं सुत्वा तथा अकंसु । ब्राह्मणो नक्खत्तयोगं नत्वा मन्तं परिवतेत्वा आकासं उल्लोकेसि । तावदेव आकासा रतनानि पतिंसु । / Page #41 -------------------------------------------------------------------------- ________________ पालिपागवली चोरा तं धनं संकर्3इत्वा उत्तरासङ्गेसु भण्डिकं कत्वा पायिंसु । ब्राह्मणो पि तेसं पच्छतो व अगमासि । अथ ते चोरे अझे पञ्चसता चोरा गहिसु । किमत्थं अम्हे गण्हथा 'ति च वुत्ता 'धनत्थाया ' ति आहंसु । ' यदि वो धनेन अत्यो एतं ब्राह्मणं गण्हथ, 5 एसो आकासं उल्लोकेत्वा धनं वस्सापेसि, अम्हाकं पेतं एतेनेव दिन्न' ति । चोरा चोरे विस्सज्जेत्वा * अम्हाकम्पि धनं देहीति' ब्राह्मणं गहिसु । ब्राह्मणो ऽअहं तुम्हाकं धनं ददेय्यं, धनवस्सापनकनक्खत्तयोगो पन इतो संवच्छरमत्थके भविस्सति, यदि वो धनेन अत्थो अधिवासेथ, तदा धनवस्सं वस्सापेस्सामीति' आह । चोरा कुज्झि10 त्वा * अम्भो दुहब्राह्मण, असं इदानेव धनं वस्सापेत्वा अम्हे अनं संवच्छरं अधिवासापेसीति ' तिण्हेण असिना ब्राह्मणं द्विधा छिन्दित्वा मग्गे छड्डत्वा वेगेन अनुबन्धित्वा तेहि चोरेहि सद्धिं युज्झित्वा ते सब्बे पि मारेत्वा धनं आदाय पुन द्वे कोहासा हुत्वा अचमनं युज्झित्वा अडतियानी पुरिससतानि घातेत्वा एतेन 15 उपायेन याव द्वे जना आवसिहा अहेसुं ताव अचमनं घात्यिण्सु। एवं तं पुरिससहस्सं विनासं पत्तं । ते पन द्वे जना उपायेन तं धनं आहरित्वा एकस्मि गामसमीपे गहनट्ठाने धनं पटिच्छादेत्वा एको खग्गं गहेत्वा रक्खन्तो निसीदि, एको तण्डुले गहेत्वा भत्तं पचापेतुं गाम पाविसि । - लोभो च नामेस विनासमूलमेवा ' ति सो 20 धनसन्तिके निसिन्नो चिन्तेसि । तस्मिं आगते इमं धनं द्वे कोट्ठासा भविस्सन्ति, यन्नूनाहं तं आगतगत्तमेव खग्गेन पहरित्वा घातेय्यं ' ति सो खग्गं सन्नहित्वा तस्स आगमनं ओलोकेन्तो निसीदि । इतरो पि चिन्तेसि । तं धनं द्वे कोडासा भविस्सन्ति, यन्नुनाह भत्ते विसं पक्खिपित्वा तं पुरिसं भोजेत्वा जीवितक्खयं पापेत्वा 25 एकको व धनं गण्हेय्यं' ति सो निहिते भत्ते सयं भुजित्वा सेसके विसं पक्खिपित्वा तं आदाय तत्थ अगमासि । तं भत्तं ओतारेत्वा ठितमत्तमेव इतरो खग्गेन द्विधा छेत्वा तं पटिच्छन्ने ठाने छड्डत्वा Page #42 -------------------------------------------------------------------------- ________________ वेदब्भ-जातक तञ्च भत्तं भुजित्वा सयम्पि तत्थेव जीवितक्खयं पापुणि । एवं तं धनं निस्साय सब्बे पि विनासं पापुणिंसु । बोधिसत्तो पि खो एकाहद्वीहच्चयेन धनं आदाय आगतो । तस्मिं ठाने आचरियं अदिस्वा विप्पकिण्णं पन धनं दिस्वा 'आचरियेन मम वचनं अकत्वा 5 धनं वस्सापितं भविस्सति, सब्बेहि विनासं पत्तेहि भवितब्बं ' ति महामग्गेन पायासि । गच्छन्तो आचरियं महामग्गे द्विधा छिन्नं दिस्वा * मम वचनं अकत्वा मतो' ति दारूनि उद्धरित्वा चितकं कत्वा आचरियं झापेत्वा वनपुप्फेहि पूजेत्वा परतो गच्छन्तो जीवि तक्खयं पत्ते पञ्चसते परतो अडतियसते ति अनुक्कमेन अवसाने 10 द्वे जने जीवितक्खयं पत्ते दिस्वा चिन्तेसि । इमं द्वीहि ऊनं पुरिससहस्सं विनासं पत्तं, अ हि द्वीहि चोरेहि भवितब्बं, ते पि सन्थम्भितुं न सक्खिस्सन्ति, कहन्नु खो ते गता' ति गच्छन्तो तेसं धनं आदाय गहनट्ठानपाविट्ठमग्गं दिस्वा गच्छन्तो भण्डिकब द्धस्स धनस्स रासिं दिस्वा एकं भत्तपातिं अवत्थरित्वा मतं अह्स्स्। 15 ततो ' इदं नाम तेहि कतं भविस्सतीति ' सम्बं अत्वा ' कहन्नु खो सो पुरिसो' ति विचिनन्तो तम्पि पटिच्छन्ने ठाने अपविद्धं दिस्वा * अम्हाकं आचरियो मम वचनं अकत्वा अत्तनो दुम्बचभावेन अत्तनापि विनासं पत्तो, अपरम्प तेन पुरिससहस्सं विनासितं, अनुपायेन बत अकारणेन अत्तनो वडिं पत्थयमाना अम्हाकं Aca20 रियो विय महानासमेव पापुणिस्सन्तीति' चिन्तेत्वा इमं गाथमाह - अनुपायेन यो अत्थं इच्छति सो विहाति । चेता हनिंसु वेदब्भ, सेब्ब व्यसनमज्झगू' ति॥ ___ एवं बोधिसत्तो ' यथा अम्हाकं आचरियो अनुपायेन अट्ठाने परक्कमं करोन्तो धनं वस्सापेत्वा अत्तना जीवितक्खयं पत्तो अन् - 25 सञ्च विनासप्पञ्चयो जातो एवमेव यो अञ्जो पि अनुपायेन अत्तनो अत्थं इच्छित्वा वायाम करिस्सति सब्बसो अत्तना च विनसिस्सति परेसच्च विनासप्पच्चयो भविस्सतीति' वनं उन्नादेत्वा देवतासु पा. पा. 5 Page #43 -------------------------------------------------------------------------- ________________ पालिपाठावली साधुकारं ददमानासु इमाय गाथाय धम्मं देसेत्वा तं धनं उपायेन अत्तनो गेहं आहरित्वा दानादीनि पुञानि करोन्तो यावतायुकं ठत्वा जीवितपरियोसाने सग्गपथं पूरयमानो अगमासि । 19. राजोवाद-जातक अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहिसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा लद्धगब्मपरिहारो सोत्थिना मातुकुच्छिम्हा निक्खमि । नामगहणदिवसे पन स्स ब्रह्मदत्तकुमारो त्वेव नामं अकंसु । सो अनुपुब्बेन वयप्पत्तो सोळ5 सवस्सकाले तक्कसिलं गन्त्वा सब्बसिप्पेसु निप्फत्तिं पत्वा पितु अच्चयेन रजे पतिट्ठाय धम्मेन समेन रजं कारेसि । छन्दादिवसेन अगन्त्वा विनच्छयं अनुसासि । तस्मिं एवं धम्मेन रजं कारेन्ते अमच्चापि धम्मेनेव वोहारं विनिच्छिनिंसु । वोहारेसु धम्मेन विनिच्छि यमानेसु कूटट्टकारका नाम नाहेसुं । तेसं अभावा अट्टत्थाय राजङ्गणे 10 उपरवो पच्छिज्जि । अमचा दिवसम्पि विनिच्छयट्ठाने निसीदित्वा कञ्चि विनिच्छयत्थाय आगच्छन्तं अदिस्वा पक्कमान्त । विनिच्छयट्टानं छड्डेतब्बभावं पापणि । बोधिसत्तो चिन्तेसि " मयि धम्मेन रज्ज कोरेन्ते विनिच्छयत्थाय आगच्छन्ता नाम नत्थि, उपरवो पच्छिन्जि, विनिच्छयट्ठानं छड्डेतब्बभावं पत्तं । इदानि मया अत्तनो अगुणं 15 परियोसितुं वद्दति । * अयं नाम मे अगुणो' ति अत्वा तं पहाय गुणेसु येव वत्तिसामीति " / ततो पट्टाय * अत्थि नु खो मे कोचि अगुणवादीति ' परिगण्हन्तो अन्तोवलञ्जकानं अन्तरे कञ्चि अगुणवादिं अदिस्वा, अत्तनो गुणकथमेव सुत्वा, ' एते मय्हं भयेनापि अगुणं अवत्वा गुणमेव वेदव्यु' ति बहिवलञ्जनके परिगण्हन्तो Page #44 -------------------------------------------------------------------------- ________________ राजोवाद-जातक 35 तत्रापि अदिस्वा अन्तोनगरं परिगण्हि, बहिनगरे चतूसु द्वारेसु द्वारगामके परिगण्हि । तत्रापि कच्चि अगुणवादि अदिस्वा अत्तनो गुणकथमेव सुत्वा * जनपदं परिगहिस्सामीति ' अमच्चे रज्जं पटि च्छापेत्वा रथं आरुय्ह सारथिमेव गहेत्वा अन्नातकवेसेन नगरा 5 निक्खमित्वा जनपदं परिगण्हमानो याव पञ्चन्तभूमि गन्त्वा कश्चि अगुणवादिं अदिस्वा अत्तनो गुणकथमेव सुत्वा पञ्चन्तसीमतो महामम्गेन नगराभिमुखो येव निवत्ति । तस्मि पन काले माल्लिको नाम कोसलराजापि धम्मेन रज्जं कारेन्तो अगुणगवेसको हुत्वा अन्तोवलञ्जकादिसु अगुणबादि अदिस्वा अत्तनो गुणकथमेव सुत्वा जनपदं परिग10 ण्हन्तो तं पदेसं अगमासि । ते उभो पि एकस्मि निन्ने सकटमग्गे अभिमुखा अहेसुं । रथस्स उक्कमनट्ठानं न्त्थि॥ ___ अथ मल्लिकरझो सारथि बाराणसिरञ्जो सारथिं तव रथं उक्कमापेहीति ' आह । सोपि * अम्भो सारथि, तव रथं उक्कमापेहि, इममिं रथे बाराणसिरज्जसामिको ब्रह्मदत्तमहाराजा निसिन्नो' ति 15 आह । इतरो पि * अम्भो सारथि, इमस्मिं रथे कोसलरजसामिको मल्लिकमहाराजा निसिन्नो, तव रथं उक्कमापेत्वा अम्हाकं रजो रथस्स ओकासं देहीति ' आह । बाराणसिरञ्जो सारथि 'अयाम्पि किर राजा येव, किन्नु खो कातळ ' ति चिन्तेन्तो * अत्थेस उपायो । वयं पुच्छित्वा दहरतरस्स रथं उक्कमापेत्वा महल्लकस्स 20 ओकासं दापेस्सामीति' सनिट्ठानं कत्वा तं सारथि कोसलरो वयं पुच्छित्वा परिगण्हन्तो उभिन्नम्पि समानवयभावं ञत्वा, रज्जपरिमाणं बलं धनं यसं जातिगोत्तकुलपदेसन्ति सब्बं पुच्छित्वा, 'उभो पि तियोजनसतिकस्स रजस्स सामिनो समानबलधनयसजाति गोत्तकुलपदेसा' ति अत्वा, ' सीलवन्ततरस्स ओकास दस्सामी' 25 सो सारथि * तुम्हाकं रो सीलाचारो कीदिसो ' ति पुच्छिति। सो * अयञ्च अयञ्च अम्हाकं रओ सीलाचारो' ति अत्तनो रओ अगुणमेव गुणतो पकासेन्तो पठमं गाथमाह Page #45 -------------------------------------------------------------------------- ________________ पालिपागवली दळ्हं दळ्हस्स खिपति मल्लिको, मुदुना मुहू~ / साधुम्पि साधुना जति, असाधुम्पि असाधुना । एतादिसो अयं राजा, मग्गा उय्याहि सारथीति' ॥ अथ तं वाराणसिरमो सारथि * अम्भो, किं पन तया अत्तनो 5 रजो गुणा कथिता ' ति वत्वा, ' आमा ' ति वुत्ते, ' यदि एते गुणा अगुणा पन कीदिसा ' ति वत्वा, * एते ताव अगुणा होन्तु, तुम्हाकं पन रजओ कीदसा गुणा' ति वुत्ते, ' तेन हि सुणाहीति' दुतियं गाथमाह अकोधेन जिने कोचं, असाधु साधुना जिने । 10 जिन कदरियं दानेन, सच्चेनालिकवादिनं । एतादिसो अयं राजा, मग्गा उय्याहि सारथीति' ॥ एवं वुत्ते मालकराजा च उभो पि रथा ओतरित्वा अस्से मोचेत्वा रथं अपनेत्वा बाराणसिरञ्जो मम्गं अदंसु बाराणसिराजा मल्लिकरओ नाम । इदंञ्चिदञ्च कातुं वट्टतीति ' ओवाद 15 दत्वा बाराणसिं गन्त्वा दानादीनि पुञानि कत्वा जीवितपरियोसाने सग्गपदं परिग्गहेत्वा अत्तनो अगुणवादिं अदिस्वा व सकनगरं गन्त्वा दानादीनि पुञानि कत्वा जीवितपरियोसाने सग्गपदमेव पूरेसि । 20. मखादेव-जातक अतीते विदेहरढे मिथिलायं मखादेवो नाम राजा अहोसि धम्मिको धम्मराजा । सो चतुरासीतिवस्ससहस्सानि कुमारकीळं तथा ओपरजं तथा महारजं कत्वा दीर्घ अद्धानं खेपेत्वा एकदिवसं कप्पकं आमन्तेसि 'यदा मे सम्म कप्पक सिरस्मि फलितानि passe Page #46 -------------------------------------------------------------------------- ________________ 37 माखदेव-जातक च्यासि अथ मे आरोचेय्यासीति' / कप्पको पि दीघं अद्धानं खेपेत्वा एकदिवसं रचओ अञ्जनवण्णानं केसानं अन्तरे एकमेव फलितं दिस्वा * देव, एकन्ते फलितं दिस्सतीति ' आरो चेसि; ' तेन हि मे सम्म तं फलितं उद्धरित्वा पाणिम्हि ठपेहीति' 5 च वुत्तो सुवण्णसण्डासेन उद्धरित्वा रो पाणिम्हि प्तिहासि। तदा रओ चतुरासीति वस्ससहस्सानि आयु अवसिंह होति । एवं सन्ते पि फलितं दिस्वा व मच्चुराजान आगन्त्वा समीपे ठितं विय, अत्तानं आदित्तपण्णसालं पविढं विय च मञ्जमानो संवेगं आपजित्वा 'बाल मखादेव , याव फलितस्सुप्पादा व इमे किलेसे जहितुं नास10 क्खीति ' चिन्तेसि । तस्सेवं फलितपातुभावं आवजन्तस्स अन्तो डाहो उप्पज्जि, सरीरा सेदा मुच्चिंसु, साटका पीळेत्वा अपनेतब्बाकारपत्ता अहेसुं । सो * अज्जेव मया निक्खमित्वा पब्बजितुं वदृतीति' कप्पकस्स सतसहम्सुट्टान गामवरं दत्वा जेट्टपुत्तं पक्कोसापेत्वा * तात, मम सांसे 15 फलितं पातुभूत, महलको म्हि जातो, भुत्ता खो पन मे मानुसका कामा, इदानि दिब्बकामे परियेसिस्सामि, नेक्वम्मकालो मय्हं, त्वं इम रजं पटिपज्ज, अहं पन पब्बजित्वा मखादेवम्बवनुय्याने वसन्तो समणधम्मं करिस्सामीति' आह । तं एवं पब्बजितुकामं अमच्चा उपसंकमित्वा * देव, किं तुम्हाकं 20 पब्बज्जाकारणं ' ति पुच्छिम् । राजा फलितं हत्थेन गहेत्वा अमच्चानं इमं गाथमाह उत्तमङ्गरुहा मरहं इमे जाता व्योह्रा। पातुभूता देवदूता, पब्बजसमयो ममाऽति । / सो एवं वत्वा तं दिवसमेव रज्जं पहाय इसिपब्बज्ज 25 पबजित्वा तस्मिन् व मखादेवम्बवने विहरन्तो चतुरासीतिवस्सस हस्सानि चत्तारो ब्रह्मविहारे भावेत्वा अपरिहीनज्झाने ठितो कालं कत्वा ब्रह्मलोके निब्बत्तित्वा पुन ततो चुतो मिथिलायं येव निमि Page #47 -------------------------------------------------------------------------- ________________ 38 पालिपाठावली राजा हुत्वा ओसकमानं अत्तनो वंसं घटत्वा तत्थेव अम्बवने पब्बजित्वा ब्रह्मविहारे भावेत्वा पुन ब्रह्मलोकूपगो व अहोसि । 21. महोसधस्स आवाहो ततो पट्ठाय बोधिसत्तस्स यसो महा अहोसि, तं सब्बं उदुम्बरादेवी येव विचारेति, सा तस्स सोळसवस्सकाले चिन्तेसि * मम कनिट्ठो महल्लको जातो, यसो पि स्स महा, आवाहमस्स कातुं वट्टतीति ' सा रो तमत्थं आरोचेसि । राजा तं सुत्वा सोमन5 स्सप्पत्तो हुत्वा * साधु, जानापेहि नं' ति आह । सा तं जानापेत्वा तेन सम्पटिच्छिते 'तेन हि तात कुमारिकं आनेमा' ति आह । महोसधो । कदाचि इमेहि आनीता मम न रुच्चेय्य, सयमेव ताव उपधारेमीति ' चिन्तेत्वा एवमाह 'देवि, कतिपाहं मा किञ्चि रओ वदेथ, अहं एकं दारिकं सयं परियसित्वा मम चित्तरुचितं तुम्हाकं 10 आचिक्खिस्सामीति ' / ' एवं करोहि ताता' ति सो देविं वन्दित्वा अत्तनो घरं गन्त्वा सहायकानं सजे अदत्वा अनतरवेसेन तुन्नवायौपकरणानि गहेत्वा एकको व उत्तरद्वारेन निक्खमित्वा उत्तरद्वारयवमज्झकं पायास । तदा पन तत्थ पुराणसे ढिकुलं परिजिण्णं अहोसि, तस्स कुलस्स धीता अमरादेवी नाम 15 अभिरूपा सब्बलक्खणसम्पन्ना पुजवती, सा तं दिवसं पातो व यागुं पचित्वा आदाय * पितु कसनहानं गमिस्सामीति' निक्खमित्वा तमेव मग्गं पाटपजि । महासत्तो तं आगच्छन्तिं दिस्वा * लक्खणसम्पन्ना इत्थी, सचे अपरिग्गहा इमाय मे पादपरिचारिकाय भवितुं वट्टतीति' चिन्तेसि । सापि तं दिस्वा व 'सचे एवरूपस्स पुरिसस्स 20 गेहे भवेय्यं सका सिया कुटुम्बं सण्ठपेतुं' ति चिन्तेसि । अथ महा Page #48 -------------------------------------------------------------------------- ________________ महोसधस्स आवाहो सत्तो । इमिस्सा सपरिग्गहापरिग्गहभावं न जानामि, हत्थमुद्दाय नं पुच्छिस्सामि, सचे पण्डिता भाविस्सति जानिस्सतीति' चिन्तेत्वा दूरे ठितो व मुहि~ अकासि । सा * अयं मे सस्सामिकभावं पुच्छतीति' अत्वा हत्थं विकासेसि । सो अत्वा समीपं गत्वा * भद्दे, का नाम 5 त्वं ' ति पुच्छि । ' सामि, अहं अतीतानागते वा एतरहि वा यं नत्थि तं नामिकाति'| * भद्दे, लोके अमरन्नाम नत्थि, त्वं अमरा नाम भविस्ससीति । ' एवं सामीति ' / ' भदे, कस्स यागु हरसीति' / ' सामि, पुब्बदेवताया ' ति । ' पुब्बदेवता नाम माता पितरो, तव पितु हरिस्ससि म ' ति । एवं भविस्सति सामीति' / 10 * तव पिता किं करोतीति ' / ' एकं द्वे करोतीति' / 'एकस्स द्विधाकरणं नाम कसनं, कसति भद्दे ' ति । ' एवं सामीति' / ' कस्मिं पन ठाने ते पिता कसतीति' / यत्थ सकिं गता न एन्तीति' / ' सकिं गतानं न पञ्चागमनट्ठानं नाम सुसानं, सुसानसन्तिके कसति भद्दे ' ति । एवं सामीति' / 'भद्दे, अज्जेव एस्स15 सीति ' / ' सचे एस्सति न एस्सामि, नोचे एस्सति एस्सामीति' पिता ते मजे नदीपारे कसति, उदके एन्ते न एस्ससि । अनेन्ते एस्ससीति । / / एवं सामीति' / एत्तकं । भद्दे अल्लापसल्लापं कत्वा अमरादेवी 'यागु पिविस्सासि सामीति ' निमिन्तसि । महासत्तो ' पटिविखपन्नाम अमङ्गलं' ति चिन्तेत्वा । आम 20 पिविस्सामीति ' आह । सा यागुघटं ओतारेसि । महासत्तो । सचे पातिं अधोवित्वा हत्थधोवनं अदत्वा व दस्सति एत्थेव नं पहाय गमिस्सामीति' चिन्तेसि । सा पन पातिया उदकं आहरित्वा हत्थधोवनं दत्वा तुच्छपाति हत्थे अठपेत्वा भूमियं कत्वा घटं आलो लेत्वा यागुया पुरोसि । तत्थ पन सित्थानि मन्दानि । अथ नं महा25 सत्तो आह किं भद्दे, अतिबहला yAgU'ti । ' उदकं न लद्धं सा मीति' / केदारेहि उदकं न लद्धं भविस्सति मझे' ति । सा एवं सामीति ' पितु यागु उपेत्वा बोधिसत्तस्स अदासि । सो पिवित्वा मुखं विक्खालेत्वा * भद्दे, मयं तुम्हाकं गेहं गमिस्साम, मग्गं नो Page #49 -------------------------------------------------------------------------- ________________ पालिपाठावली आचिक्खा ' ति आह । सा * साधु ' ति वत्वा तस्स मग्गं आचिक्खित्वा पितु यागु गहेत्वा अगमासि । सो ताय कथितमग्गेन तं गेहं ग्तो। अथ नं अमरादेविया माता दिस्वा व आसनं दत्वा * यागु वडेमि सामीति' आह । 'अम्म, 5 कनिद्वभगिनिया मे अमरादेविया थोका यागु दिन्ना ' ति । साधीतु मे अत्थाय आगतेन भवितब्ब' ति अझासि । महासत्तो तेसं दुग्गतभावं जानन्तो पि * अम्म, अहं तुन्नवायो, अत्थि किञ्चि सिब्बितब्बति । ' सामि अत्थि, मूलं पन नत्थीति' * अम्म, मूलेन कम्म नत्थि, आनेथ सिब्बिस्सामीति' / सा ji10 ण्णकानि पिलोतिकानि आहरित्वा अदासि । बोधिसत्तो आहटाहटं निट्ठपेसि येव, पञ्जवन्तानं किरिया नाम इज्झति, अथ नं ' अम्म, वीथिसभागानं आरोचेहीति' आह । सा सकलगामे आरोचेसि । महासत्तो तुन्नकम्मं कत्वा एकाहेनेव सहस्सं उप्पा देसि । महल्लिकापि स्स पातरासभत्तं पचित्वा दत्वा सायं । तात 15 कित्तकं पचामीति ' आह । * अम्म, यत्तका इमस्मिं गेहे भुञ्जन्ति तेसं पमाणेना ' ति । सा अनेकसूपव्यञ्जनं बहुभत्तं पचि । अमरादेवी पि सायं सीसेन दारुकलापं उच्छङ्गेन पण्णं आदाय अरजतो आगन्त्वा पुरे द्वारे दारूनि निक्खिपित्वा पच्छिमद्वारेन गेहं पाविसि। पिता पनस्सा सायतरं आगमि । महासत्तो नानग्गरसे पि भुञ्जि, 20 इतरा मातापितरो भोजत्वा पच्छा भुञ्जित्वा मातापितुन्नं पादे धोवित्वा महासत्तस्स पादे धोवि । सो तं परिगण्हन्तो कतिपाहं तत्थेव वसि । अथ नं वमिंसन्तो एकदिवसं आह * भद्दे अमरादेवि, अङनाळिकमत्तं तण्डुलं गहेत्वा ततो मय्यं यागुं च पूर्व च भत्तं च पचाहीति' / सा ' साधू' ति सम्पटिच्छित्वा ते तुण्डले कोठूत्वा 25 मूलतण्डुलेहि यागु मज्झिमतण्डुलेहि भत्तं कणिकाहि पूर्व पचित्वा तदनुरूपं व्यञ्जनं सम्पादेत्वा महासत्तस्स सव्यञ्जनं यागुं अदासि । यागु मुखे ठपितमत्ता व रसहरणियो फरित्वा अट्टासि । सो तस्सा Page #50 -------------------------------------------------------------------------- ________________ महोसधस्स आवाहो वीमंसनत्थमेव * भद्दे, पचितुं अनानन्ती किमत्थं मम तण्डुले नासेसीति ' यागु सह खेळेन निद्वामित्वा भूमियं पातेसि । सा अकुज्झित्वा व * सचे यागु न सुन्दरा पूर्व खाद सामीति ' पूर्व अदासि । तम्पि तथैव अकासि । भत्ते पिं तथैव पटिपज्जित्वा । त्वं 5 पचितं अनानन्ती मम सन्तकं किमत्थं नासेसीति ' कुद्धो विय तीणि पि एकतो महित्वा तम्सा सीसतो पट्ठाय सकलसरीरं विलिम्पित्वा * द्वारे निसीदा ' ति आह । सा अकुज्झित्वा व * साधु सामीति ' तथा अकासि । सो तस्सा निहतमानभावं अत्वा * मद्दे एहीति ' आह । सा एगवचनेनेव आग्ता। 10 महासत्तो पन आगच्छन्तो कहापणसहस्सेन सद्धिं एकं साटकं तम्बूलपसिब्बके ठपेत्वा आगतो । अथ सो तं साटकं नीहरीत्वा तस्सा हत्थे ठपेत्वा 'भद्दे, तव सहायिकाहि साद्धं नहायित्वा इमं साटकं नीवासेत्वा एहीति ' आह । सा तथा अकासि । पण्डितो उप्पादितधनं च आहटधनं च सब्बं तस्सा मातापितुनं दत्वा 15 ते समस्सासेत्वा तं आदाय नगरमेव गन्त्वा वीमंसनत्थाय तं दोवारिकस्स गेहे निसीदापेत्वा दोवारिकभरियाय आचिक्खित्वा अत्तनो निवेसनं गन्त्वा पुरिसे आमन्तेत्वा * असुकगेहे इत्थि ठपेत्वा आगतो म्हि, इमं सहस्सं आदाय गन्त्वा तं वीमंसथाऽति सहस्सं दत्वा पेसेसि । ते तथा करिंसु । सा ' इमं मम सामिकस्स पादरजं 40 न अग्घतीति ' न इच्छि। ते गन्त्वा पण्डितस्स आरोचेसुं । पुन पि यावततियं पेसेत्वा चतुत्थे वारे । तेन हि सं हत्थे गहेत्या kar3अन्ता आनेत्था 'ति आह । ते तथा क्रिसु। सा महासत्तं महासम्पत्तिय ठितं न सजानि, ओलोकेत्वा च पन हसि चेव रोदि च । सो उमि नम्पि कारणं पुच्छि । अथ न सा एवमाह ' सामि, अहं हसमाना 25 तव सम्पत्तिं ओलोकेत्वा । अयं सम्पत्ति न अकारणेन लद्धा, पुरिमभवे. पन कुसल कत्वा लद्धा भविस्सति, अहो पम्मान फलं नामा ' ति हसि, रोदमाना पन * इवामि परस्स रक्सितमोपितकपा. पा. Page #51 -------------------------------------------------------------------------- ________________ 42 पालिपागवली त्थुम्हि अपरज्झित्वा निरयं गमिस्सतीति ' तयि कारुआन रोदिं' ति । सो तं वीमंसित्वा सुद्धभावं अत्वा -- गच्छथ, नं तत्थेव नेथा' ति वत्वा पेसेत्वा पुन (न्नवायवेसं गहेत्वा गन्त्वा ताय सद्धिं तं रत्तिं सयित्वा पुन दिवसे पातो व राजकुलं पविसित्वा उदुम्बरादेविया 5 आरोचेसि । सा रो आरोचेत्वा अमरादेविं सब्बालंकारेहि अलंकरित्वा महायोग्गे निसीदापेत्वा महन्तेन सक्कारेन महासत्तस्स गेहं आनेत्वा मङ्गलं कासि । राजा बोधिसत्तस्स सहस्समूलं पण्णाकारं पेसेसि । दोवारिके आदि कत्वा सकलनगरवासिनो पण्णा कारे पहिणिसु । अमरादेवि रञा पहितं पप्णाकारं द्विधा 10 मिन्दित्वा एक कोटासं रो पेसेसि । एतेनुपायेन सकलनगर वासीनम्पि पण्णाकार पेसेत्वा नगरं संगहि । ततो पट्ठाय महासत्तो ताय सद्धिं समग्गवासं वसन्तो रो अत्थं च धम्मं च अनुसासि । 22. महोसधस्स विनिच्छयो -REekA इत्थी पुत्तं आदाय मुखधोवनत्थाय पण्डितस्स पोक्खरणिं गन्त्वा पुत्तं नहापेत्वा अत्तनो साटके निसीदापेत्वा मुख धोपित्वा 15 नहायितुं ओतरि । तस्मिं खणे एका यक्खिनी नं दारकं दिस्वा खादितुकामा हुत्वा इत्थिवेसं गहेत्वा । सहायिके सोभति वतायं दारको, तवेसो पुत्तो' ति पुच्छित्वा । आम अम्मा ति वुत्ते । पायेमि नं ' ति वत्वा पायेहीति ' वुत्ता तं गहेत्वा __ थोकं कीळापेत्वा तं आदाय पलायितुं आरभि । इतरा' तं दिस्वा 20 धावित्वा * कुहिं मे पुत्तं नेसीति ' गाण्ह । यक्खिनी * कुतो तया पुत्तो लद्धो, ममेसो पुत्तो' ति आह । ता कलहं करोन्तियो सालद्वारेन गच्छन्ति । पडितो कलहसबै मुत्वा ता पक्कोसिस्वा किमेतं' Page #52 -------------------------------------------------------------------------- ________________ महोसधस्स विनिच्छयो ति पुच्छित्वा अह~ सुत्वा अक्खीनं अनिमिसताय चेव रत्तताय च यक्खिनि यक्खिनीति ञत्वापि मम विनिच्छये ठस्सथा' ति वत्वा 'आमठस्सामा ति वुत्ते लेख kar3इत्वा,लेखामझे दारकं निपज्जापेत्वा,यक्खिईन या हत्थेसु मातरा पादेसु गाहापत्वा द्वे पि आकर्3इत्वा गण्हथ, kar3इतुं 5 सक्कोन्तिया एव पुत्तो ' ति आह । ता उभो पि kar3इसु । दारको kar3इयमानो दुक्खप्पत्तो हुत्वा विरवि । माता हदयेन फलितेन विय पुत्तं मोचेत्वा रोदमाना अहासि । पण्डितो महाननं पुच्छि : दारके मातुहदयं मुदुकं होति उदाहु अमातुहदयं ' ति । मातुह दयं पण्डिता ' ति । / इदानि किमेतं दारकं गहेत्वा ठिता 10 माता होति विस्सज्जेत्वा ठिता । ति । / विस्सज्जेत्वा ठिता पण्डिता' ति । / इमं पन दारकचोरिं तुम्मे जानाथा ति । न जानाम पण्डिता 'ति । ' यक्खिनी एसा दारकं खादितु गण्हीति' / 'कथं जाना सि पण्डिता ' ति । अक्खीनं अनिमिसताय चेव रत्तताय च छायाय अभावेन च निरासंकताय 15 च निकरुणत य चा' ति । अथ नं पुच्छि 'कासि त्वं' ति * यखि नि म्हि सामीति' | ' कस्मा इमं दारकं गण्हीति' / ' खादितुं सामीति ' / 'अन्धबाले, पुव्वे पि पापकं कत्वा यक्खिनी जातासि; इदानि पुन पि पापं करोसि, अहो अन्धबालासीति । ओवदित्वा पञ्चसु सासु पतिठापेत्वा उय्योजेसि। दारकमाता : चिरं जीव 20 सामीति' पण्डितं थोमेत्वा पुत्त आदाय पक्कामि । 23. सकासुरयुद्धं .. तस्मि काले तावतिसभवने असुरा पटिवसन्ति । सक्को देवराना - किं नो साधारणेन रजेना' ति असुरे दिब्बपानं पायेत्वा मत्ते Page #53 -------------------------------------------------------------------------- ________________ पालिपाठावली समाने पादेसु गहेत्वा सिनेरुपपाते खिपापेसि । ते असुरभवनमेव सम्पापुणिंसु । असुरभवनं नाम सिनेरुस्स हेछिमतले तावतिंसदेवलोकप्पमाणमेव, तत्थ देवानं पारिच्छत्तको विय चित्तपाटली नाम कपट्टियरुक्खो होति । ते चित्तपाटलिया पुफिताय जानन्ति । नायं 5 अम्हाकं देवलोको, देवलोकस्मि हि पारिच्छत्तको पुप्फीति' / अथ ते * नरसको अम्हे मत्ते कावा महासमुद्दपिढे खिपित्वा अम्हाकं देवनगरं गण्हि, मयं तेन सद्धिं युज्झित्वा अम्हाक देवनगरमेव गहिस्सामा' नि किपिल्लिका विय थम्भं सिनेरुं अनुसञ्चरमाना उद्यहिंसु । सक्को : असुरा किर उद्विता ' ति सुत्वा समुद्दपिढे येव 10 अब्भुग्गन्त्वा युज्झमानो तेहि पराजितो दियर्3अयोजनसतिकेन वेजय न्तरथेन दक्खिणसमुदस्स मत्थकमत्थकेन पलायितुं आर्द्धो। अथस्स रथो समुद्दपिढेन वेगेन गच्छन्तो सिम्बलिवनं पक्खन्तो । तस्स गमनमग्गे सिम्बलिवनं तालवनं विय छिजित्वा छिजित्वा समुद्दपिढे पतति । सुपण्णपोतका समुद्दपिढे परिवत्तेन्ता महारवं रविंसु । सक्को 15 मातलिं पुच्छि ' सम्म मातलि, किं सद्दो नामेस, अतिकरुणो रखो वत्ततीति' / ' देव, तुम्हानं रथवेगविचुणित्ते सिम्बलिवने पतन्ते सुपण्णपोतका मरणभयतज्जिता एकविरवं विरवन्तीति ' / महासत्तो ऽसम्म मातलि, मा अम्हे निस्साय एते किलमन्तु, न मयं इस्सरियं निस्साय पाणवधकम्मं करोम, एतेसं पन अत्थाय मयं जीवितं 20 परिच्चनित्वा असुरानं दस्साम, निवत्तये तं रथं ' ति वत्वा इमं गाथमाह 'कुलावका मातलि सिम्बलिस्मि, ईसामुखेन प्रिव्ज्ज्य्स्सु। कामं चजाम असुरेसु पाणं, मा यिमे दिजा विकुलावा अहेसुं' ति । / मातलि संगाहको तस्स वचनं सुत्वा रथं निवत्तेत्वा अञ्जन मंग्गेन देवलोकाभिमुखं अकासि । असुरा पन तं निवत्तयमानमेव Page #54 -------------------------------------------------------------------------- Page #55 -------------------------------------------------------------------------- ________________ 46 पालिपाठावली , बोधिसत्तो सेतवरवारण हुत्वा ततो अविदूरे एको सुवण्णपब्बतो तत्थ चरित्वा ततो ओरुय्य रजतपब्बतं अभिरूहित्वा उत्तरदिसतो आगम्म रजतदामवण्णाय सोण्डाय सेतपद्मं गत्वा कोञ्चनादं नदित्वा कनकविमानं पविसित्वा मातु सयनं तिक्खत्तुं पदक्खिणं 5 कत्वा दक्खिणपक्खं ताळेत्वा कुच्छि पविट्ठसदिसो अहोमि । एवं उत्तरासाळ्हनक्खत्तेन पटिसन्धि गहि । पुनदिवसे बुद्धा देवी तं सुपिनं रज्ञो आरोचेसि । राजा चतुसट्ठिमत्ते ब्राह्मणपामोक्खे पक्कोसात्वा हरितुपत्थाय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञ्ञात्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पि10 मधुक्कराभिसंखतस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीहि येव पटिकुज्जेत्वा अदासि, अमेहि च अहतवत्थकपिलगाविदानादीहि ते सन्तप्पेसि । अथ तेस सब्बकामेहि सन्तप्पितानं सुपिनं आरोचेत्वा किं भविस्सतीति' पुच्छि । ब्राह्मणा आहंसु ' मा चिन्तयि महाराज, देविया ते कुच्छिम्ह 15 गब्भो पतिट्टितो, सो च खो पुरिसगब्भो न इत्थिगब्मो, पुत्तो ते भविस्सति, सो सचे अगारं अज्झावसिस्सति राजा भविस्सति चक्क - वत्ती, सचे अगारा निक्खम्म पब्बजिस्सति बुद्धो भविस्सति लोके विवत्तच्छद्दो ऽति । ( 25. बुद्धस्स उपत्ति पारसक महामाया देवी, पत्तेन तेलं विय, दसमासे कुच्छिया बोधिसत्तं 20 परिहरित्वा परिपुण्णगव्भा जातिघरं गन्तुकामा सुद्धोदनमहराजस्स आरोचेसि । 'इच्छाम हं देव कुलसन्तकं देवदहनगरं गन्तुं' ति । राजा 'साधू' ति सम्पटिच्छित्वा कपिलवत्युतो याव देवदहनगरा मगं समं कारे Page #56 -------------------------------------------------------------------------- ________________ 47 बुद्धस्स उप्पत्ति त्वा कदलिपुण्णघटधजपताकादीहि अलंकारापेत्वा देविं सोवण्णसिविकाय निसीदापेत्वा अमच्चसहस्सेन उक्खिपापेत्वा महन्तेन परिवारेन पेसेसि । द्विन्नं पन नगरानं अन्तरेउभयनगरवासीनं पि लुम्बिनिवनं नाम मङ्गलसालवनं अत्थि । 5 तस्मिं समये मूलतो पट्ठाय याव अग्गसाखा सब्बं एक फालिफुल्लं अहोसि, साखन्तरेहि चेव पुप्फन्तरेहि च पञ्चवण्णभमरगणा नानप्पकारा च सकुणसंघा मधुरस्सरेन विकूजन्ता विचरन्ति । सकलं लुम्बिनिवनं चित्तलतावनसदिसं महानुभावस्स रो सुसजितआपानमण्डलं विय अहोसि । देविया तं दिस्वा सालवनकीळं 10 कीळितुकामता उदणादि । अमच्चा देविं गहेत्वा सालवनं पविसिंसु । सा मङ्गलसालमूलं गन्त्वा सालसाखायं गण्हितुकामा अहोसि । सालसाखा सुसेदितवेत्तग्गं विय ओणमित्वा देविया हत्थपथं उपगंच्छि । सा हत्थं पसारेत्वा साखं अग्गहेसि । तावदेव चस्सा कम्मजवाता चलिंसु । अथस्सा साणि परिक्खिपित्वा महाजनो पटिक्कमि । साल15 साखं गहेत्वा तिद्वमानाय एव चस्सा गम्भवुढानं अहोसि । तं खणं येव चत्तारो पि सुद्धचित्ता महाब्रह्मानो सुवण्णजालं आदाय सम्पत्ता तेन सुवण्णजालेन बोधिसत्तं सम्पटिच्छित्वा मातु पुरतो ठपेत्वा * अत्तमना देवि होहि, महेसक्खो ते पुत्तो उप्पन्नो' ति आहेसु । यथा पन अने सत्ता मातुकुच्छितो निक्खमन्ता पटिक्कलेन 20 असुचिना मक्खिता निक्खमन्ति, न एवं बोधिस्त्तो। बोधिसत्तो पन धम्मासनतो ओतरन्तो धम्मकथिको विय निस्सेणितो ओतरन्तो पुरिसो विय च द्वे च हत्थे द्वे च पादे पसारेत्वा ठितको मातुकच्छिसम्भवेन केनचि असुचिना अमाक्खितो सुद्धो विसदो कासिकवत्थे निक्खित्तमणिरतनं विय जोतन्तो मातुकुच्छितो निक्खमि । एवं 25 सन्ते पि बोधिसत्तस्स च बोधिसत्तमातुया च सकारत्थं आकासतो द्वे उदकधारा निक्खमित्वा बोधिसत्तस्स च मातु चस्स सरीरे उतुं गाहापेमुण्। Page #57 -------------------------------------------------------------------------- ________________ पालिपाठावली 26. चत्तारि पुब्बनिमित्तानि अयेक दिवसं बोधिसत्तो उय्यानभूमिं गन्तुकामो सारथिं आमन्तेत्वा * रथं योजेहीति ' आह । सो * साधू' ति पटिसुणित्वा महारहं उत्तमरथं सब्बालंकारेन अलंकरित्वा कुमुदपत्तवण्णे चत्तारो मंगलसिन्धवे योजत्वा बोधिसत्तस्स पटिवेदसि बोधिसत्ता देवविमान5 सदिस रथं अभिरूहित्वा उय्यानाभिमुखो अगमासि । देवता 'सिद्धत्यकुमारस्स अभिसम्बु-ज्झनकाले आसन्ने, पुब्बनिमित्तं दस्सेस्सामा' ति एकं देवपुत्तं जराजज्जरं खण्डदन्तं पलितकेस वकं ओभग्गसरीरं दण्डहत्थं पवेधमानं कत्वा दस्सेसुं । तं बोधिसत्तो चेव सारथि च पस्सन्ति । ततो बोधिसत्तो सारथिं 'सम्म, को नामेस पुरिसो, केसापि 10 स्स न यथा असं' ति महापदाने आगतनयेन पुच्छित्वा तस्स वचनं सवा * धिरत्थु वत भो जातिया यत्र हि नाम जातस्स जरा पायिस्सतीति' संविग्गह्दयो ततो व पटिनिवत्तित्वा पासादमेव अभिरूहि । गजा ' किं कारणा मम पुत्तो खिप्पं पटिनिवत्तीति ' पुच्छि । 15 : जिण्णं पुरिसं दिस्वा देवा ति । जिणं पुरिसं दिस्वा पब्बजिस्सतीति ' आहंसु । ' कम्मा में नासेथ सीघं पुत्तस्स नाटकानि सज्जेथ, सम्पत्तिं अनुभवन्तो पब्बज्जाय सति न करिस्सतीति ' वत्वा आरक्खं var3एत्वा सब्बदिसासु जद्धयोजने अद्धयोजने उपसि । पुनेकदिवसं बोधिसत्तो 20 तथैव उय्यानं गच्छन्तो देवताहि निम्मितं व्याधितं पुरिसं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासाद अभिरूहि । राजापि पुच्छित्वा हेडावुत्तनयेनेव संविदहित्वा पुन bar3एत्वा समन्ततो तिगावुतप्पमाणे पदेसे आरक्खं उपसि । अपरं पन एकदिषसं बोधिसत्तो तथैव उय्यानं गच्छन्तो देवताहि निम्मितं काल Page #58 -------------------------------------------------------------------------- ________________ चत्तारि पुब्बनिमित्तानि कतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो पुन निवत्तित्वा पासादं अभिरूहि । राजापि पुच्छित्वा हेट्ठावुत्तनयेनेव संविदहित्वा पुन var3एत्वा समन्ततो योजनप्पमाणे पदेसे आरक्ख त्थ्पेसि। अपरं पन एकदिवस उय्यानं गच्छन्तो तथैव देवताहि निम्मितं 5 सुनिवत्थं सुपारुतं पब्बनितं दिस्वा ' को नामेसो सम्मा' ति सारथिं पुच्छि । सारथि किञ्चापि बुद्धप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे . न जानाति, देवानुभावेन पन ' पब्बजितो नामेस देवा' ति क्त्वा पब्बजाय गुणे वण्णेसि । बोधिसत्तो पब्बजाय रुचिं उप्पादेल्वा तं दिवसं उय्यानं अगमासि । दीवभाणका पनाहु 10 * चत्तारि निमित्तानि एकदिवसेनेव दिस्वा अगमासीति' 27. महाभिनिक्खमनं तस्मि समये : राहुलमाता पुत्तं विजाता ' ति सुत्वा सुद्धोदनमहाराजा -- पुतस्स मे तुहि~ निवेदेथा ' ति सासनं पहिणि । बोधिसत्तो तं मुत्वा * राहुलो जातो, बन्धनं जातं ' ति आह । राजा ' किं मे पुत्तो अवचा ' ति पुच्छित्वा तं वचनं सुत्वा * इतो पट्ठाय 15 मे नत्तु राहुलकुमारो त्वेव नामं होतू ' ति। बोधिसत्तो पि खो रथवरं आरुय्ह महन्तेन यसेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि । तस्मिं समये किसागोतमी नाम खत्तियकमा उपरिपासादवरतलगता नगरं पदक्खिणं कुरुमानस्स बोधिसत्तस्स रूपसिरिं दिस्वा पतिसोमनस्स जाता इमं उदानं उदा. 20 नेसि--- निबुता नून सा माता, निब्बुता नून सो पिता । निबुता नून सा नारी, यस्सायं इंदिसो पती ति॥ पा.पा. 7 Page #59 -------------------------------------------------------------------------- ________________ पालिपाठावळी बोधिसत्तो तं सत्वा चिन्तसि । अयमेवं आह, एवरूपं अत्तभावं पस्सन्तिया मातुहदयं निब्बायति, पितुहदयं निब्बायति पजापतीहदयं निब्बायति, कस्मिं नु खो निब्बते हदयं निब्बुतं नाम होतीति । अथस्स किलेसेसु विरत्तमानस्स एतदहोसि * रागग्गिम्हि निब्बुते निब्बुतं 5 नाम होति, दोसग्गिम्हि मोहग्गिम्हि निब्बुते निब्बुतं नाम होति, मानदिट्ठिआदिसु सब्बकिलेसदरथेसु निब्बुतेसु निब्बुतं नाम होति, अयं मे सुस्सवनं सावेसि, अहं हि निब्बानं गवेसन्तो चरामि, अजेव मया घरावासं छड्डत्वा निक्खम्म पब्बजित्वा निब्बानं गवे. सितु वदृति, अयं इमिस्सा आचरियभागो होतू ' ति कण्ठतो o10 मुञ्चित्वा किसागोतमिया सतसहस्सग्धनकं मुत्ताहारं पेसेसि । सा 'सिद्धत्थकुमारो मयि पटिबद्धचित्तो हुत्वा पण्णाकारं पेसेतीति' सोमनस्सनाता अहोसि । बोधिसत्तो पि महन्तेन सिरिसोभग्गेन अत्तनो पासादं अमि. रूहित्वा सिरिसयने निपज्जि । तावदेव नं सब्वालंकारपटिमण्डिता 15 नच्चगीतादिसु सुसिक्खिता देवकआ विय रूपप्पत्ता इत्थियो नाना तुरियानि गहेत्वा सम्परिवारयित्वा अभिरमापेन्तियो नश्चगीतवादितानि पयोजयिंसु । बोधिसत्तो किलसेसु विरत्तचित्तताय नचादिसु अनाभिरतो मुहुत्तं निदं ओकमि । तापि इथियो । यस्सत्थाय मयं नच्चादीनि पयोजयाम सो निदं उपगतो idA20 नि किमत्थं किलमामा ' ति गहितगहितानि तुरियानि अज्झो त्थरित्वा निपजिंसु । गन्धतेलप्पदीपा झायन्ति । बोधिसत्तो पबुज्झित्वा सयनपिढे पल्लंकेन निसिन्नो अहस ता इत्थियो तुरियमण्डानि अवत्थरित्वा निदायन्तियो, एकच्चा पग्धरितखेळा लालाकिलिन्नगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकचा 25 विप्पलपन्तियो, एकच्चा विवटमुखा, एकच्चा अपगतवत्या पाकटवीमच्छ. सम्बाघहाना । सो तासंतं विप्पकारं दिस्वा मिय्यो सोमत्ताय कामेसु विरत्तो अहोसि । तस्स अलंकतपटियत्तं सक्कभवनसदिसम्पि तं महातलं विप्पविद्धनानाकुणपभरितं आमकसुसानं विय उपहासि, तयो Page #60 -------------------------------------------------------------------------- ________________ महाभिनिक्खमनं 51 भवा आदित्तगेहसदिसा बिय खार्यिसु, ' उपद्दतं वत भो, उपस्सठ्ठे वत भो' ति उदानं पवत्ति, अतिविय पब्वज्जाय चित्तं नमि । सो * अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टतीति' सयना बुट्ठाय द्वारसमीपं गत्वा ' को एत्था ' ति आह । 5 " उम्मारे सीसं कत्वा निपन्नो छन्नो ' अहं अय्यपुत्त छन्नो ' ति आह । ' अहं अज्ज महाभिनिक्खमनं निक्खमितुकामो, एकं मे अस्सं कप्पेहीति ' / सो साधु देवा' ति अस्सभण्डकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलप्पदीपसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा रमणीये भूमिभागे ठितं कन्धकं अस्सराजानं दिखा 'अज्ज 10 मया इममेव कप्पेतुं वट्टतीति' कन्धकं कप्पेसि । सो कप्पिय मानो 1 व अञ्ञासि 'अयं कप्पना अतिगाळ्हा, अञ्ञेसु दिवसेसु उय्यानकीळादिगमने कप्पना विय न होति, मय्हं अय्यपुत्तो अज्ज महाभिनिक्खमनं निक्खमितुकामो भविस्सतीति । ' ततो तुमानसो महाहसितं हसि । सो सहो सकलनगरं पत्थरित्वा गच्छेय्य, देवता 15 पन तं सद्दं निरुम्भित्वा न कस्साच सोतुं अदंस । बोधिसत्तो पि खो छन्नं पेसेत्वा व ' पुत्तं ताव पस्तिस्सामीति ' चिन्तेत्वा निसि - नपलकतो वुट्ठाय राहुलमाताय वसनट्ठानं गन्त्वा गब्भद्वारं विवरि । तरिंम खणे अन्तोग मे गन्धतेलप्पदीपो झायति । राहुलमाता सुमनमल्लिकादीनं पुप्फानं अम्मणमत्तेन अभिप्पकिण्णसयने पुत्तस्स मत्थके 20 हृत्थं ठपेत्वा निद्दायति । बोधिसत्तो उम्मारे पादं उपेत्वा ठितको व ओलोकेत्वा 'सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गहिस्सामि देवी पबुज्झिस्सति, एवं मे गमनन्तरायो भविस्सति, बुद्धो हुत्वा व आगन्त्वा पस्सिस्सामीति पासादतलतो ओतरि ॥ " Page #61 -------------------------------------------------------------------------- ________________ पालिपागवली 28. पटिच्चसमुप्पादो तेन समयेन बुद्धो भगवा उरुवेलायं विहरति नेरञ्जरायतीरे बोधिरुक्खमूले : पठमाभिसम्बुद्धो । अथ खो भगवा बोधिरुक्खमूले सत्ताहं एकपल्लंकेन निसीदि विमुत्तिसुखपटिसंवेदी । अथ खो भगवा रतिया पठमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासि 5 : अविज्जापच्चया संखारा, संखारपञ्चया विजाणं, विभाणप चया नामरूपं, नामरूपपञ्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपञ्चया वेदना, वेदनापञ्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोक परिदेवदुक्खदोमनर पायासा भवन्ति । एवमेतस्स केवलस्स दुक्ख10 क्खन्धस्स समुदयो होति । अविज्जाय त्वेव असेसविरागनिरोधा संखारनिरोधो, संखारनिरोधा विणनिरोधो, विज्ञआणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हा निरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनि15 रोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति । एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती ' ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-- यदा हवे पातुभवन्ति धम्मा 20 ___आतापिनो झायतो ब्राह्मणस्स । अयस्स कला वपयन्ति सब्बा यतो पजानाति सहेतु धम्म ति ॥ Page #62 -------------------------------------------------------------------------- ________________ धम्मचक्कपवत्तनसुच 29. धम्मचक्कपवत्तन सुत्त एवं मे सुतं । एकं समयं भगवा बाराणासयं विहरति इसि - पतने मिगदाये । तत्र खो भगवा पञ्चवग्गिये भिक्खु आमन्तसि ' द्वे मे भिक्खवे अन्ता पब्बजितेन न सेवितब्बा । कतमे द्वे । यो चाय कामे कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जानिको अनरियो 5 अनत्थसंहितो, यो चायं अत्तकिलमथानुयागो दुक्खो अनरियो अनत्यसंहितो, एते खो भिक्खवे उभो अन्ते अनुपगम्म माज्झमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खकरणी नाणकरणी उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवत्तति । कतमा च सा भिक्खवे मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्खकरणी 10 जाणकरणी उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवत्तत्ति । अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथईदं - - सम्मादिट्ठि, सम्मासंकप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि । अयं खो सा भिक्खवे मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा चक्करणी जाणकरणी उपसमाय अभिन्नाय सम्बो15 धाय निब्बानाय संवत्तति । इदं खो पन भिक्खवे दुक्खं अरियसच्चं - जाति पि दुक्खा, जरा पि दुक्खा, व्याधिपि दुक्खा, मरणं पि दुवखं । अप्पियेहि सम्पयोगो दुक्खो । पियेहि विप्पयोगो दुक्खो, यं पिच्छं न लभति तं पि दुक्खं संखित्तेन पञ्चपादानक्खन्धापि दुक्खा । इदं खो पन भिक्खवे दुक्खसमुदयं अरिय20 सच्च -- यायं तव्हा पोनोब्भविका नन्दिरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथ ईद -- कामतण्हा, भवतण्हा, विभवतण्हा । इदं खो पन भिक्खवे दुक्खनिरोधं अरियसच्चं - - यो तस्सा येव तव्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो । इदं खो पन भिक्खवे दुक्खनिरोधगामिनी पटिपदा अरियसचं, अयमेव अरियो , 53 Page #63 -------------------------------------------------------------------------- ________________ पारिपाठावली अहामको मग्गो, सेय्यथ ईद-सम्मादिहि सम्मासंकप्पो सम्भावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि । 30. यसपब्बज्जा तेन खो पन समयेन बाराणसियं यसो नाम कुलपुत्तो सेद्विपुत्तो सुखुमालो होति, तस्स तयो पासादा होन्ति । एको हेमन्तिको, 5 एको गिन्हिको, एको वस्सिको । सो वस्सिके पासादे चत्तरो मासे निप्पुरिसेहि तुरियेहि परिचारियमानो न हेट्ठा पासादा ओरोहति । अथ खो यसस्स कुलपुत्तस्स पञ्चहि कामगुणेहि समाप्पितस्स समनिभूतस्स परिचारियमानस्स पटिगच्चेव द्दीन ओकमि, परिजन स्सापि पच्छा निद्दा ओक्कमि, सब्बरतियो च तेलप्पदीपो झायति । 10 अथ खो यसो कुलपुत्तो पटिगच्चेव पटिबुज्झित्वा अद्दस सकं परि जनं सुपन्तं अञिस्सा कच्छे वणिं अञिस्सा कण्ठे मुतिङ्गं अनिस्सा कच्छे आलम्बरं अनं विकेसिकं अनं विक्खेळिकं विप्पलपन्तियो, हत्थप्पत्तं सुसानं मर्छ । दिवानस्स आदीनवो पातु रहोसि, निब्बिदायचित्तं सण्ठासि । अथ खो यसो कुलपुत्तो उदानं 15 उदानसि * उपदुतं वत भो: उपस्सह्र वत भो' ति । अथ खो यसो कुलपत्तो सुवण्णपादुकायो आरोहित्वा येन निवेसनद्वारं तेनुपसंकमि, अमनुस्सा द्वारं विवरिंसु ' मा यसस्स कुलपुत्तस्स कोचि भन्तराय अकासि अगारस्मा अनगारियं पब्बजाया ' ति । अथ खो यसो कुलपुत्तो येन नगरद्वारं तेनुपसंकमि, अमनुस्सा द्वारं 20 विवरिसु ' मा यसस्स कुलपुत्तस्स कोचि अन्तरायं अकासि अगा रस्मा अनगारियं पब्बजाया ' ति । अथ खो यसो कुलपुत्तो येन इसिपतनं मिगदायो तेनुपसंकमि । तेन खो पन समयेन भगवा रत्तियों पच्यूससमयं पच्चुट्ठाय अझोकासे चङ्कमति । अद्दस खो Page #64 -------------------------------------------------------------------------- ________________ यस पब्बज्जा " भगवा यसं कुलपुत्तं दूरतो व आगच्छन्तं दिवान चङ्कमा ओरोहित्वा पञ्ञत्ते आसने निसीदि । अथ खो यसो कुलपुत्तो भगवतो अविदूरे उदानं उदानेसि 'उपैतं वत भो, उपस्सङ्कं वत भो' ति । अथ खो भगवा यसं कुलपुत्तं एतदवोच ' इदं खो यस अनुपहत, 5 इदं अनुपस्सद्वं, एहि यस निसीद, धम्मं ते देसेस्सामी ' ति । अथ खो यसो कुलपुत्तो ' इदं किर अनुपहतं इदं अनुपस्सद्वं ' ति हट्ठो उदग्गो सुवण्णपादुकाहि ओरोहित्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसि नस खो यसस्स कुलपुत्तस्स भगवा अनुपुब्बिकथं कथेसि, सेवाभ 10 ईद -- दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकार संकिलेसं नेक्खम्मे आनिसंसं प्कासेसि। यदा भगवा अन्नासि यस कुलपुत्तं कल्लाचत्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं प्रसन्नचित्तं अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासइसि दुक्ख समुदयं निरोधं मग्गं । सेय्यथा पि नाम सुद्धं वत्थं अपगतकाळकं 15 सम्मदेवरजनं पटिगण्हेय्य एवमेव यसस्स कुलपुत्तस्स तस्मि येव आसने विरजं वीतमलं धम्मचक्खं उदपादि यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मं 'ति । अर्थ खो यसस्स कुलपुत्तस्स माता पासादं अभिरूहित्वा यसं कुलपुत्तं अपस्सन्ती येन सेट्ठि गहपति तेनुपसंकमि, उपसंकमित्वा सेहिं 20 गहपतिं एतदवोच ' पुत्तो ते गहपति यसो न दिसती ' ति । अथ खो सेट्ठि गहपति चतुद्दिसा अस्सदूते उय्योजेत्वा सामं येव येन इसिपतनं मिगदायो तेनुपसंकमि । अदस खो * पणिपादुका निक्खेपं, दिखान तं यैव अनुममासि । अदस खो भगवा सेहिं गहपतिं दूरतो व आगच्छन्तं दिखान भग25 वतो एतदहोसि ' यं नूनाहं तथारूपं इद्धाभिसखारं अभिसारेग्वं यथा सेट्ठि गृहपति इध निसिनो इध निसिन्नं यमं पस्सेय्या ' ति । अथ खो भगवा तथारूपं इद्धाभिखंखारं तं म अभिसं Page #65 -------------------------------------------------------------------------- ________________ 56 पालिपाठावली 6 6 खारेसि । अथ खो सेट्ठि गहपति येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच अपि भन्ते भगवा यसं कुलपुत्त पस्सेय्या ' ति । तेन हि गहपति निसीद, अप्पेव नाम इध निसिन्नं यस कुलपुत्तं परसेय्यासीति । अथ खो सेट्ठि गहपति 'इधे5. व किराहं निसिनो इध निसिन्नं यसं कुलपुत्तं परिसस्सामीति ' हट्ठो उदग्गो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नस्स खो सेट्ठिस्स गहपतिस्स भगवा अनुपुब्बिकथं कथेसि, सेय्यथ ईद -- दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं सङ्किलेस नेक्खम्मे आनिसंसं अकासेसि । अथ खो सेट्ठि गहपति दिट्ठ10 धम्मो पत्तधम्मो विदितधम्मो पारियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथङ्कथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थु सासने भगवन्तं एतदवोच ' अभिकन्तं भन्ते, अभिक्कन्तं भन्ते, सेय्यथा पि भन्ते निक्कुज्जितं वा उक्कुजेय्य, पटिच्छन्नं वा मग्गं आचिक्खेय, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खिन्तीति' eva15 मेव भगवता अनेकपरियायेन धम्मो पकासितो, 'एसाहं भन्ते भगवन्तं सरणं गच्छामि, धम्मं च भिक्खुसंघं च । उपासकं मं भगवा धारेतु अज्जतम्गे पाणुपेतं सरणं गतं ' ति । सो व लोक पठमं उपासको अहोसि तेवाचिको । अथ खो यसस्स कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादि यधाविदितं भूमिं पञ्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुच्चि । अथ खो भगवतो एतदहोस : यसस्स कुलपुत्तस्स पितुनो धम्मे देसियमाने यथादिहं यथाविदितं भूमिं पञ्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुक्तं, अभब्बो खो यसो कुलपुत्त हीनायावत्तित्वा कामे परिभुजितुं सेय्यथा पि पुब्बे अगारिकभूतो, यं नूनाहं तं इद्धाभिसङ्कारं पटिप्परसम्भेयं' ति । खो भगवा इद्धाभिसङ्कारं पटिप्परसम्भे सि । अहस खो सेट्ठि गहपति यस कुलपुत्तं निसिन्नं, दिवान यसं कुलपुत्तं एतदवोच माता ते तात यस परिदेवसोकसम्पन्ना, देहि मातु जीवितं ' ति । अथ खो यसो कुलपुत्तो भगवन्तं उल्लोकेसि । अथ खो भगवा सेट्ठि " Page #66 -------------------------------------------------------------------------- ________________ 57 आदित्त परियायं गहपतिं एतदवोच । तं किं मसि गहपति, यसस्स सेखेन आणेन सेखेन दस्सनेन धम्मो दिट्ठो सेय्यथा पि तया तस्स यथादिद्वं यथाविदितं भूमि पञ्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, भब्बो नु खो यसो गहपति हीनायावत्तित्वा 5 कामे परिभुञ्जितुं सेय्यथा पि पुब्बे अगारिकभूतो' ति । 'नो ह एतं भन्ते' / ' यसस्स खो गहपति कुलपुत्तस्स सेखेन आणेन सेखेन दस्सनेन धम्मो दिवो सेय्यथा पि तया, तस्स यथादिद्वं यथाविदितं भूमि पच्चवेक्खन्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं, अभब्बो खो गहपति यसो कुलपुत्तो हीनायावत्तित्वा कामे परिभुञ्जितुं सेय्यथा 10 पि पुब्बे अगारिकभूतो ' ति । ' लामा भन्ते यसस्स कुलपुत्तस्स, सुलद्धं भन्ते यसस्स कुलपुत्तस्स, यथा यसस्स कुलपुत्तस्स अनुपादाय आसवेहि चित्तं विमुत्तं; अधिवासेतु मे भन्ते भगवा अज्जतनाय भत्तं यसेन कुलपुत्तेन पच्छासमणेना ' ति । अधिवासेसि भगवा तुण्हीभावेन । अथ खो सेट्टि गहपति भगवतो अधिवासन 15 विदित्वा उडायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अथ खो यसो कलपुत्तो अचिरप्पकन्ते सेडिम्हि गहपतिम्हि भगवन्तं एतदवोच । लभेय्याहं भन्ते, भगवतो सन्तिके पब्बजं, लभेय्यं उपसंपदं ' ति । ' एहि भिक्खू ' ति भगवा अवोच : स्वाक्खातो धम्मो, चर ब्रह्मचरियं, सम्मा दुक्खस्स अन्त20 किरियाया' ति । सा व तस्स आयस्मतो उपसम्पदा अहोसि । तेन खो पन समयेन सत्तलोके अरहन्तो होन्ति । 31. आदित्त परियायं अथ खो भगवा उरुवेलायं यथाभिरन्तं विहरित्वा येन गयासीसं तेन चारिकं पक्कामि महता भिक्खुसङ्घन साद्धिं भिक्खुसहस्सेन सब्बेहेव पुराणजटिलेहि । तत्र सुदं भगवा गयायं विहरति 25 गयासीसे सद्धिं भिक्खुसहस्सेन । तत्र खो भगवा भिक्खू आमन्तेसि पा. पा.. Page #67 -------------------------------------------------------------------------- ________________ 18 पालिपाठावली सब्ब भिक्खवे आदित्तं । किं च भिक्खवे सब्बं आदित्तं । चक्खं भिक्खवे आदित्तं, रूपा आदित्ता, चक्खुविज्ञाणं आदित्तं चक्खसम्फस्सो आदित्तो यदिदं चक्खसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तं पि आदित्तं । केन 5 आदित्तं रागग्गिना दोसग्गिना मोहम्मिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खहि दोमनस्सेहि उपायासेहि आदित्तं ति वदामि । सोतं आदित्तं सदा आदित्ता, प... घाणं आदित्तं गन्धा आदित्ता, जिव्हा आदित्ता, रसा आदित्ता, कायो आदित्तो, फोटुब्बा आदित्ता, मनो आदित्तो, धम्मा आदित्ता, मनो विज्ञाणं आदित्तं, मनो10 सम्फस्सो आदित्तो यदिदं मनो सम्फस्सपच्चया उप्पज्जति वेदयिसं .... सुखं वा दुक्खं वा अदुक्खमसुखं वा तं पि आदित्तं । केन आदित् रागग्गिना दोसग्गिना मोहग्गिना आदित्तं, जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तं ति वदामि । एवं परसं भिक्खवे सुतवा अरियसावको चक्खुरिमं पि निब्बिन्दति, 15 रूपेसु पि निब्बिन्दति, चक्खुविज्ञाणे पि निव्विन्दति, यदिदं चक्वसम्फस्सपच्चया उपज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिपि निब्बिन्दति । सोतस्मिं पि निब्बिन्दति, सत्तेसु पि निब्बिन्दति, घानस्मिं पि निब्बिन्दति, गन्धे पि निब्बिन्दति, जिव्हायपि निब्बिन्दति, रसेस पि निब्बिन्दति, कायस्मिं पि निम्बि20 न्दति, फोट्टब्बे पि निब्बिन्दति मनस्मि पि निब्बिन्दति, " धम्मेसु पि निब्बिन्दति, मनोविज्ञाणे पि निब्बिन्दन्ति, मनोसम्फस्से पि निब्बिन्दति यदिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिं पि निब्बि न्दति निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तास्मं विमुत्तम्हीति 25 जाणं होति, खीणा जाति, बुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानातीति । इमस्मिं च पन वैय्याकरणस्मि म त भिक्खुसहस्सस्स अनुपादाय आसवेहि चित्तानि विमुच्चिसु । आदित्तपरियायं निट्ठितं । Page #68 -------------------------------------------------------------------------- ________________ मारकस्सक 32, मारकस्सक एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन भगवा भिक्खु निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति । ते भिक्खु अट्टिकत्वा मनसिकत्वा सब्बचेतसो समन्नाहरित्वा ओहि - 5 तसोता धम्मं सुणन्ति । अथ खो मारस्स पापिमतो एतदहोस 'अयं खो समणो गोतमो भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय ..... प...., यन्तूनाहं येन समणो गोतमो तेनुपसंकमेय्यं विचक्खुकमाया ' ति । अथ खो मारो पापिमा कस्सकवण्णं अभिनिम्मिनित्वा महन्तं नङ्गलं खन्धे करित्वा दीर्घ पाचनयहिं गहेत्वा 10 हटहटको साणसाटीनिवत्यो कदममक्खितेहि पादेहि येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच : अपि समण बलिवदे असा ' ति । ' किं पन पापिम ते बलिवदेहीति ? ' ममेव समण चक्खं मम रूपा मम चक्खसम्फस्स विञ्ञाणायतनं, कुहिं मे समण गन्त्वा मोक्खसि । ममेव समण सोतं मम सद्दा....प...,ममेव 15 समण घाणं मम गन्धा, ममेव समण जिव्हा मम रसा, ममेव कायो मम फोट्टब्बा, ममेव समण मनो मम धम्मा मम मनोसम्फस्सविञ्ञाणायतनं, कुहिं मे समण गन्त्वा मोक्खसीति ' / ' तवेव पापिम चक्खं तव रूपा तव चक्खसम्फस्स विज्ञाणायतनं, यत्थ च खो पापिम नत्थि चक्खुं नत्थि रूपा नत्थि चक्खुसम्फस्स विज्ञाणा20 यतनं अगति तव तत्थ पापिम । तवेव पापिम सोतं तव सदा तव सोतसम्फस्स विञ्ञणायतनं, यत्थ च खो पापिम नत्थि सोतं नत्थि सद्दा नत्थि सोतसम्फस्साविज्ञाणायतनं अगति तव तत्थ पापिम । तवेव पापम घानं तव गन्धा तव धानसम्फस्साविज्ञाणायतनं, यत्थ च खो पापिम नत्थि घानं नत्थं गन्धा नत्थि घानसम्फस्स 1 समण 59 Page #69 -------------------------------------------------------------------------- ________________ पालिपाठावली विणायतनं अगति तव तत्य पापिम । तवेव पामिम जिव्हा तव रसा तव जिव्हासम्फस्सविज्ञाणायतनं....प...., तवेव पापिम कायो तव फोट्ठब्बा तव कायसम्फस्सविआणायतनं........., तवेव पापिम मनो तव धम्मा तव मनोसम्फस्सविआणायतनं, 5 यत्थ च खो पापिम नत्थि मनो नत्थि धम्मा नत्थि मनोसम्फस्सविज्ञाणायतनं अगति तव तत्थ पापिमा ' ति । 'यं वदन्ति मम-यिदं ति ये वदन्ति ममं ति च । एत्थ चे ते मनो अस्थि न मे समण मोक्खसीति । यं वदन्ति न तं महं ये वदन्ति न ते अहं । 10 एवं पापिम जानाहि, न मे मग्गं पि दक्खसीति' ॥ अथ खो मारो पापिमा * जानाति मं भगवा, जानाति में सुगतो ' ति दुक्खी दुम्मनो तत्थेवन्तरधायीति । 33. सुन्दरि-मारणं भगवतो किर भिक्खुसंघस्स पञ्चन्नं महानदीनं महोघसदिसे लाभसक्कारे उप्पन्ने हतलाभसक्कारा अञतित्थिया सुरियुग्गमन15 काले खज्जोपनकसदिसा निप्पभा हुत्वा एकतो सन्निपतित्वा मन्तयिंसु -- मयं समणस्स गोतमस्स: उप्पन्नकालतो पट्ठाय हतलाभसकारा । न नो कोचि अस्थिभावम्पि जानाति । केन नु खो सद्धिं एकतो हुत्वा समणस्स गोतमस्स अवण्णं उप्पादेत्वा लाभसक्कार मस्स अन्तरधापेय्यामा ' ति । अथ नेसं एतदहोसि -- सुन्दरिया 20 सद्धिं एकतो हुत्वा सक्कुणिस्सामा ' ति । ते एकदिवसं सुन्दरिं तिथिआरामं पविसित्वा वन्दित्वा ठितं नालपिंसु । सा पुनप्पुन सल्लपन्ती पि पटिवचनं अलभित्वा । अपि नु अय्या केनचि विहे Page #70 -------------------------------------------------------------------------- ________________ सुन्दरि-मारणं ठितत्था ' ति पुच्छि । ' भगिनि, समणं गोतमं अम्हे विहेठेत्वा हतलाभसकारे करित्वा विचरन्तं न पस्ससीति ' / सा एवमाह ' मया एत्थ किं कातुं वट्टतीति ' / * त्वं खो सि भगिनि अभिरूपा सोभग्गप्पत्ता, समणस्स गोतमस्स अयसं आरोपेत्वा महाजन 5 तव कथं गाहापेत्वा हतलाभसक्कार करोहीति ' / सा * साधू ' ति सम्पटिच्छित्वा वन्दित्वा पक्कन्ता । ___ ततो पट्ठाय मालागन्धविलेपनकप्पूरकटुकप्फलादीनि गहेत्वा, सायं महाजनस्स सत्थु धम्मदेसनं सुत्वा नगरं पविसनकाले, जेतवनाभिमुखी गच्छति । * कहं गच्छसीति ' च पुट्ठा * समणस्स 10 गोतमस्स सन्तिकं, अहं हि तेन सद्धिं एकगन्धकुटियं वसामीति ' क्त्वा अञ्जतरामं तित्थियारामे वसित्वा पातो व जेतवनमग्गं ओतरित्वा नगराभिमुखी गच्छति । ' किं सुन्दरि, कहं गतासीति' च पुट्ठा * समणेन गोतमेन सद्धिं एकगन्धकुटियं वसित्वा तं किलेसरतिया रमापेत्वा आगतम्हीति ' वदति । अथ नं कति15 पाहच्चयेन धुत्तानं कहापणे दत्वा * गच्छध, सुन्दरिं मारेत्वा सम णस्स गोतमस्स गन्धकुटिसमीपे मालाकचवरन्तरे निक्खिपित्वा एथा ' ति वदिसु । ते तथा अकंसु । ततो तित्थिया * सुन्दरिं न पस्सामा ' ति कोलाहलं कत्वा रञो आरोचेत्वा ' कहं वो आ संका ' ति वुत्ता -- इमे दिवसे जेतवनं गता ति, तबस्स पवत्तिं न 20 जानामा ' ति वत्वा । तेन हि गच्छथ, नं निचिनथा ' ति रञा अनुमाता अत्तनो उपट्ठाके गहेत्वा जेतवनं गन्त्वा विचिनन्ता मालाकचवरन्तरे दिस्वा मञ्चकं आरोपेत्वा नगरं पवेसेत्वा " समणस्स गोतमस्स सावका * सत्थारा कतपापकम्मं पटिच्छादेस्सामा ' ति सुन्दरिं मारेत्वा मालाकचवरन्तरे निक्खिपिंसू " ति रम्जो 25 आरोचयिंसु । राजा - तेन हि गच्छथ, नगरं आहिण्डथा ' ति आह । ते नगरवीथीसु * पस्सथ समणानं सक्यपुत्तियानं कम्म' ति आदीनि विरवित्वा पुन रओ निवेसनद्वारं अगर्मिसु । राजा सुन्दरिया सरीरं आमकसुसाने अट्टकं आरोपेत्वा रक्खापेसि । Page #71 -------------------------------------------------------------------------- ________________ पालिपाठावली सावत्थिवासिनो ठपेत्वा अरियसावके सेसा येभुय्येन * पस्सथ समणानं सक्यपुत्तियानं कम्मं ' ति आदीनि वत्वा अन्तोनगरे बहिनगरे उपवनार सु भिक्खू अकोसन्ता विचरन्ति । भिक्खू तं पवत्तिं तथागतस्स आरोचेसुं । सत्था - तेन हि तुम्हे ते मनुस्से 5 एवं पटिचोदेथा 'ति अभूतवादी निरयं उपेति यो वापि कत्वा न करोमि' चाह । उभो पि ते पेच्च समा भवन्ति निहीनकम्मा मनुजा परत्था ति । / 10 इमं गाथमाह । राजा ' सुन्दरिया अझेहि मारितभावं जानाथा' ति पुरिसे प्योजेसि। ते पि खो धुत्ता तेहि कहापणेहि सुरं पिवन्ता अञ्जमश्र कलहं करोन्ति; तत्थेको एवमाह * त्वं सुन्दरि एकप्पहारेनेव मारेत्वा मालाकचवरन्तरे निक्खिपित्वा, ततो लद्धकहापणेहि सुरं पिवास ' / 15 * होतु होतू ' ति राजपुरिसा ते धुत्ते गहेत्वा रो दस्सेसुं । अथ ने राजा * तुम्हेहि सा मारिता' ति पुच्छि । * आम देवा' ति । केहि मारापिता ' ति । * अतित्थियहि देवा ' ति । राजा तित्थिये पक्कोसापेत्वा * सुन्दरि उक्खिपापेत्वा गच्छथ, तुम्हे एवं वदन्ता नगरं आहिण्डथ-अयं सुन्दरी समणम्स गोतमस्स 20 अवणं आरोपितुकामेहि अम्हेहि मारापिता, नेव गोतमस्स न गोतमसावकानं दोसो अस्थि, अम्हाकं. दोसो ' ति । ते तथा अकंसु । बालमहाजनो तदा सद्दहि , तित्थिया पि पुरिसवधदण्डेन प्लिबुद्धा। ततो पट्ठाय बुद्धानं सकारो महन्ततरो अहोसि । Page #72 -------------------------------------------------------------------------- ________________ 63 देवदत्तस्स बुद्धोपरि देसो 34. देवदत्तस्स बुद्धोपरि देसो .. तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्म देसेन्तो निसिन्नो होति सराजिकाय परिसाय । अथ खो देवदत्तो उट्ठायासना एकंसं उत्तरासंगं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच-जिण्णो दानि भन्ते भगवा वुडो महल्लको 5 अद्धगतो वयो अनुप्पत्तो, अप्पोस्सुको दानि भन्ते भगवा दिट्ठ धम्मसुखविहारं अनुयुत्तो विहरतु, मम भिक्खुसङ्घ निस्सज्जतु, अहं भिक्खुसद्धं परिहरिस्सामीति ' / 'अलं देवदत्त, मा ते रुच्चि भिक्खुसङ्घ परिहरितुं' ति । दुतियं पि खो देवदत्तो........ततियं पि खो देवदत्तो भगवन्तं एतदवोच * जिण्णो दानि........परिहरिस्सा10 मीति ' / ' सारिपुत्तमोग्गल्लानानं पि खो अहं देवदत्त भिक्खुसङ्घ न निस्सजेय्यं, किं पन तुहं चवस्स खेळापकस्सा ' ति । अथ खो देवदत्तो * सराजिकाय में भगवा परिसाय खेळापकवादेन अपसादेति, सारिपुत्तमोग्गल्लानेव उकंसतीति ' कुपितो अनत्तमनो भग वन्तं आभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अयञ्च तरहि देवद15 त्तस्स भगवति पठमो आघातो अहोसि । ___ अथ खो देवदत्तो येन अजातसत्तुकुमारो तेनुपसंकमि, उपसंकमित्वा अजातसत्तुकुमारं एतदवोच * पुरिसे महाराज आणापेहि ये समणं गोतमं जीविता वोरोपेस्सन्तीति ' / अथ खो अजातसत्तुकु मारो मनुस्से आणापेसि -- यथा भणे अय्यो देवदत्तो आह तथा 20 करोथा ' ति । अथ खो देवदत्तो एकं पुरिसं आणापेसि -- गच्छा वुसो, अमुकस्मिं ओकासे समणो गोतमो विहरति, तं जीविता वोरोपेत्वा इमिना मग्गेन आगच्छा' ति, तस्मिं मग्गे द्वे पुरिसे ठपेसि । यो इमिना मग्गेन एको पुरिसो आगच्छथा तं जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा ति । तस्मिं मग्गे चत्तारो पुरिसे Page #73 -------------------------------------------------------------------------- ________________ पालिपाठावली ठपोसि ये इमिना मग्गेन द्वे पुरिसा आगच्छन्ति ते जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा' ति । तस्मिं मग्गे अट्ठ पुरिसे उपेसि । ये इमिना मग्गेन चत्तारो पुरिसा आगच्छन्ति ते जीविता वोरोपेत्वा इमिना मग्गेन आगच्छथा , ति । तस्मिं मग्गे 5 सोळस पुरिसे ठपेसि : ये इमिना मग्गेन अट्ठपुरिसा आग च्छन्ति ते जीविता वोरोपेत्वा आगच्छथा ' ति । अथ खो सो एको पुरिसो असिचम्मं गहेत्वा धनुकलापं सन्नहित्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो अविदूरे भीतो उब्बिग्गो उस्स की उत्रस्तो पत्थद्धेन कायेन अट्ठासि । अद्दसा खो भगवा तं 10 पुरिसं भीतं उब्बिग्गं उस्साङ्क उत्रस्तं पत्थद्धेन कायेन ठितं, दिस्वान तं पुरिसं एतदवोच ' एहि आवुसो, मा भायीति ' / अथ खो सो पुरिसो असिचम्मं एकमन्तं करित्वा धनुकलापं निक्खिपित्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच * अच्चयो मं भन्ते अञ्चगमा यथा 15 बालं यथा मूळ्हं यथा अकुसलं योहं ducitto vdhkcittoidhupsNkmnto| tassa me bhante भगवा अच्चयं अञ्चयतो पटिगण्हातु आयतिं स्ण्व्रायाऽति। अथ खो भगवा तस्स पुरिसस्स अनुपुब्बिकथं कथेसि, सेय्यथ इदं, दानकथं .... पे .... / अथ खो सो एको पुरिसो येन देवदत्तो तेनुपसंकमि, उपसंक20 मित्वा देवदत्तं एतदवोच -- नाहं भन्ते सक्कोमि तं भगवन्तं जीविता वोरोपेतुं, महिद्धिको सो भगवा महानुभावो ' ति । ' अलं आवुसो मा खो त्वं समणं गोतमं जीविता वोरोपेसि, अहमेव समणं गोतमं जीविता वोरोपेस्सामीति ' / तेन खो पन समयेन भगवा गिज्झकूटस्स पब्बतस्स पञ्चायायं चङ्कमति । 25 अथ खो देवदत्तो गिज्झकूटं पब्बतं अभिरूहित्वा महन्तं सिलं पविज्झि -- इमाय समणं गोतमं जीविता वोरोपेस्सामीति ' / द्वे पब्बतकूटा समागन्त्वा तं सिलं सम्पटिच्छिसु, ततो पपटिका उप्पतित्वा तभगवतो पादे रुहिरं उप्पादेसि । अथ खो भगवा उद्धं उल्लोकेवा Page #74 -------------------------------------------------------------------------- ________________ देवदत्तस्स बुद्धोपरि देसो देवदत्तं एतदवोच -- बहुं तया मोघपुरिस अपुम्भं पसूतं यं त्वं दुट्ठचित्तो वधकचित्तो : तथागतस्स रुहिरं उप्पादेसीति' / अथ खो भगवा भिक्खू आमन्तेसि-'इदं भिक्खवे देवदत्तेनं पठमं आनन्तरिककम्म उपचितं यं दुद्दचित्तेन वधकचित्तेन तथागतस्स रुहिरं 5 उप्पादितं ' ति। तेन खो पन समयेन राजगहे नालागिरी नाम हत्थी चण्डो होति मनुस्सघातको । अथ खो देवदत्तो राजगहं पविसित्वा हत्थिसालं गन्त्वा हत्थिभण्डे एतदवोच * मयं खो भणे राजञातका नाम पटिबला नीचठानियं उच्चे ठाने उपेतुं भत्तं पि वेतनं पि var3A10 पेतुं, तेन हि भणे यदा समणो गोतमो इमं रच्छं पटिपन्नो होति तदा इमं नालागिरि हत्यि मुञ्चित्वा इमं रच्छं पटिपादेथा ' ति। 'एवं भन्ते' ति खो ते हत्थिभण्डा देवदत्तस्स पच्चस्सोसुं । अथ खो भगवा पुबण्हसमयं निवासेत्वा पत्तचीवरं आदाय सम्बहुलेहि भिक्खूहि सद्धिं राजगह पिण्डाय पाविसि । अथ खो भगवा तं 15 रच्छं पटिपजि, अहसासु खो ते हथिभण्डा भगवन्तं तं रच्छं पटिपन्नं, दिस्वान नालागिरि हत्थिं मुश्चित्वा तं रच्छं पटिपादेसुं । अहसा खो नालागिरि हत्थी भगवन्तं दूरतो व आगच्छन्तं, दिस्वान सोण्डं उस्सापेत्वा पहहुकण्णवालो येन भगवा तेन अभिधावि । अद्दसासुं खो ते भिक्खू नालागिरि हत्थिं दूरतो व आगच्छन्तं 20 दिस्वान भगवन्तं एतदवोचु * अयं भन्ते नालागिरि हत्थी चण्डो मनुस्सघातको इमं रच्छं पटिपन्नो, पटिक्कमतु भन्ते भगवा, पटिक्कमतु सुगतो' ति । ' आगच्छत भिक्खवे, मा भायित्थ, अट्टानं एतं भिक्खवे अनवकासो यो परूपक्कमेन तथागतं जीविता वोरोपेय्य, अनुपक्कमेन भिक्खवे तथागता प्रिनिब्बाय्न्तीति'| 25. तेन खो पन समयेन मनुस्सा पासादेसु पि हम्मियेसु पि छद नेसु पि आरूळ्हा अच्छन्ति । तत्थ ये ते मनुस्सा अस्सद्धा अप्पसन्ना दुब्बुद्धिनो ते एवमाहंसु : अभिरूपो मत भो महासमणो पा. पा. 9 Page #75 -------------------------------------------------------------------------- ________________ पालिपाठावली नागेन विहेठियिस्सतीति ' / ये पन ते मनुस्सा सद्धा पसन्ना पण्डिता बुद्धिमन्तो ते एवमाहंसु * चिरस्सं वत भो नागो नागेन सङ्गामेस्सतीति ' / अथ खो भगवा नालागिरि हत्थि मेत्तेन चित्तेन फरि । अथ खो नालागिरि हत्थी भगवतो मेत्तेन चित्तेन फुट्ठो 5 सोण्डं ओरोपेत्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो पुरतो अट्ठासि । अथ खो भगवा दक्खिणेन हत्थेन नालागिरिस्स हथिस्स कुम्भं परामसन्तो नालागिरि हत्थिं गाथाहि अझभासि मा कुञ्जर नागमासदो, दुक्ख हि कुञ्जर नागमासदो, 10 न हि नागहतस्स कुञ्जर सुगति होति इतो परं यतो । मा च मदो मा चपामदो न हि पमत्ता सुगति विजन्ति ते, वं बेब तथा करिस्सास येन त्वं सुगतिं गमिस्ससीति । अथ खो नालागिरि हत्थी सोण्डाय भगवतो पादपंसूनि गहेत्वा उपरि मुद्धनि आकिरित्वा पटिकुटितो पटिसाक याव भगवन्तं 15 अद्दक्खि । अथ खो नालागिरि हत्थी हथिसालं गन्त्वा सके ठाने अट्टासि, तथा दन्तो च पन नालागिरि हत्थी अहोसि । तेन खो पन समयेन मनुस्सा इमं गाथं गायन्ति दण्डनके दमयन्ति अङ्कसहि कसाहि च । अदप्डेन असत्येन नागो दन्तो महसिना ति ॥ 35. बुद्धस्स चुन्दगिहे गमनं 20 अथ खो भगवा भोगनगरे यथाभिरन्तं विहरिया आयरमन्तं आनन्दं आमन्तसि * आयामानन्द येन पावा तेनुपकमिरसामा' ति । ' एवं भन्ते ' ति खो आयस्मा Anando bhagavato pnycrsosi| Page #76 -------------------------------------------------------------------------- ________________ 67 buddhassa cundagihe गमनं अथ खो भगवा महता भिक्खुसङ्घन सद्धिं येन पावा तदवसरि । तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने । अस्सोसि खो चुन्दो कम्मारपुत्तो ' भगवा किर पावं अनु प्पत्तो, पावायं विहरति मय्हं अम्बवने ' ति । अथ खो चुन्दो 5 कम्मारपुत्तो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्त अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं मगवा धम्मिया कथाय सन्दरसेसि समादपसि समुत्तेजेसि सम्पहंसेसि । अथ खो चुन्दो कम्मारपुत्तो भगवता धम्मिया काय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसेतो भगवन्तं एतदवोच 10 * अधिवासेतु मे भन्ते भगवा स्वातनाय भत्तं सद्धिं भिवखुसंधेना' ति । अधिवासेसि भगवा तुम्हीभावेन । अथ चुन्दो कम्मारपुत्तो भगवतो अधिवासनं विदित्वा उडायासना भगवन्तं अभिवादेवा पदविरुणं कदा पक्कामि । अथ खो चुन्दो कम्मार तो तरसा रतिया अच्चयेन सके निवसने एणीतं खादनिय भोजनियं पटिया15 दापेत्वा पहृतञ्च सूकरमद्दवं भगवतो कालं आरोचापसि । कालो भन्ते, निहितं भत्तं ' ति । अथ खो भगवा पुब्बाहरूमयं निवासेत्वा पत्तचीवर आदाय सद्धिं भिवखुसंघेन येन चुन्दरस कम्मारपुत्तरस निवेसनं तेनुपसंकमि, उपसंकमित्वा पत्ते आसनेनिसीदि, निसज खो भगवा चुन्दं कम्मारगुत्तं आमन्तेसि । यं ते चुन्द 20 सकरमद्दवं पटियत्तं तेन मं परिविस, यं पननं खादनियं भोजनियं पटियत्तं तेन भिक्खुसंघ परीइविसा' ति । एवं भन्ते' ति खो चुन्दो कम्मारपुत्तो भगवतो पटिरसुत्वा यं अहोसि सूकरमद्दवं पटियत्तं तेन भगवन्तं परिविसि, यं पननं खादनियं भोज नियं पटियत्तं तेन मिक्खुसंघ परिविसि । अथ खो भगवा चुन्दं 25 कम्मारपुत्तं आमन्तोस 'यं ते चुन्द सूकरमद्दवं अवसिहं तं सोब्भे निक्खणाहि, नाहं तं चुन्द परसामि सदेवके लोके समारके सब्रम्हके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यस्स तं परिभुत्तं सम्मापरिणामं गच्छेय्य अत्र तथागतस्सा' ति । एवं भन्ते' ति खो Page #77 -------------------------------------------------------------------------- ________________ पालिपाठावली चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं अवसिह तं सोब्भे निखणित्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेनेत्वा 5 सम्पहंसेत्वा उट्ठायासना पक्कामि । अथ खो भगवतो. चुन्दस्स कम्मारपुत्तस्स भत्तं भुत्ताविस खरो आबाधो उप्पजि लोहितपक्खन्दिका, पबाव्हा वेदना वत्तन्ति मारणन्तिका । ता सुदं भगवा सतो सम्पनानो अधिवासेसि अविहञ्जमानो, अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि * आयामानन्द, येन कुसिनारा तेनु10 पसंकमिस्सामा ' ति । ' एवं भन्ते ' ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि चुन्दस्स भत्तं भुञ्जित्वा कम्मारस्सा ति मे सुतं । आबाधं सम्फुसी धीरो पवाळ्हं मारणन्तिकं ॥ भुत्तस्स च सूकरमहवेन व्याधिप्पबाळहा उदप दिस्त्थुनो। 15 विरिचमानो भगवा अवोच 'गच्छामहं कुसिनारं नगरं ति ॥ 36. बुद्धस्स निब्बाणं अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि 'सिया खो पनानन्द, तुम्हाकं एवमस्स " अतीतसत्थुकं पावचनं, नत्थि नो सत्था ' ति, न खो पनेतं आनन्द एवं दहब्बं । यो वो आनन्द मया धम्मो च विनयो च देसितो पत्तो सो वो ममच्चयेन स्त्था। 20 यथा खो पनानन्द एतरहि भिक्खू अझमजं आवुसोवादेन समु दाचरन्ति न वो ममच्चयेन एवं समुदाचरितब्बं, थेरतरेन आनन्द भिक्षुना नवकतरो भिक्खु नामेन वा गोत्तेन वा आवुसोवादेन वा समुदाचरितब्बो, नवकतरेन भिक्खुना थेरतरो भिक्खु भन्ते ति वा Page #78 -------------------------------------------------------------------------- ________________ बुद्धस्स निब्बाणं आयस्मा ति वा समुदाचरितब्बो । आकंखमानो आनन्द संघो ममचयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहन्तु । छन्नस्स आनन्द भिक्खुनो ममच्चयेन ब्रह्मदण्डो कातब्बो "ति । ' कतमो पन भन्ते ब्रह्मदण्डो' ति । ' छन्नो आनन्द भिक्खु यं इच्छेय्य तं 5 वदेश्य, सो भिक्खूहि नेव वत्तब्बो न ओवदितब्बो न अनुसासितब्बो' ति । अथ खो भगवा भिक्खू आमन्तेसि : सिया खो पन भिक्खवे एक भिक्खुस्स पि कंखा वा विमति वा बुद्धे वा धम्मे वा संघे वा मग्गे वा पटिपदाय वा, पुच्छथ भिक्खवे, मा पच्छाविप्पटि सारिनो अहुवत्थ-सम्मुखीभूतो नो सत्था अहोसि, न मयं सक्खि10 म्ह भगवन्तं सम्मुखा पटिपुच्छितुं' ति । एवं वुत्ते ते भिक्खू तुम्ही अहेसुं । दुतियं पि....ततियं पि खो भगवा भिक्खू आमन्तोस.... ततियं पि खो ते भिक्खू तुण्ही अहेसुं । अथ भो भगवा भिक्खू आमन्तसि । सिया खो पन भिक्खवे सत्युगारवेनापि न पुच्छे___य्याथ, सहायको पि भिवखवे सहायकस्स आरोचतू ' ति । एवं 15 वुत्ते ते भिक्खू तुण्ही अहेमुं । अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच * अच्छरियं भन्ते, अब्भुतं भन्ते, एवं पसन्नो अहं भन्ते, इमस्मि भिक्खुसंघे नत्थि एकभिक्खुम्स पि कंखा वा विमति वा बुद्धे वा धम्मे वा संघे वा मग्गे वा पटिपदाय वा ' ति । 'प सादा खो त्वं आनन्द वदेसि, आणमेव हेत्थ आनन्द तथागतस्स, 20 नत्थि इमस्मिं भिक्खुसंघे एकभिक्खुस्स पि कंखा वा विमति वा बुद्धे वा धम्मे वा संघे वा मग्गे वा पटिपदाय वा, इमेसं हि आनन्द पञ्चन्नं भिक्खुसतानं यो पच्छिमको भिक्खु सो सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो' ति । अथ खो भगवा भिक्खू आमन्टेसि * हन्द दानि मिक्खवे आमन्तयामि वो, वयधम्मा 25 संखारा, अप्पमादेन सम्पादेथा' ति । अयं तथागतस्स पच्छिमा वाचा । अथ खो भगवा पठमझानं समापजि, पठमज्झाना वुट्टहित्वा दुतियज्झानं....ततियज्झानं....चतुत्थज्झानं....समापजि, चतुत्थझाना वुढहित्वा आकासानञ्चायतनं समापाजे, आकासानञ्चाय Page #79 -------------------------------------------------------------------------- ________________ पालिपाटावली तनसमापत्तिया वुदृहित्वा विआणञ्चायतनं समापन्जि, विआणाञ्चाययतनसमापरिया वुट्टहित्वा आविचायतन समापन्जि, आकिञ्च चायतनसमापत्तिया वुट्टहित्वा नेवसञ्जानासचायतनं समापन्जि, नेवसानासायतनसमापत्तिया वुट्टहित्वा सञआवेदयितनिरोधं 5 समापजि । अथ खो आयरमा आनन्दो आयरमन्तं अनुरुद्धं एतदवोच । परिनिबुतो भन्ते अनुरुद्व भगवा ' ति । * न आवुसो आनन्द भगवा परिनिव्वुतो, सावेदयितनिरोधं समापन्नो' ति । अथ खो भगवा रूजावेद येतनिरोधसमापत्तिया वुट्टहित्वा . नेवर.नानासायतनं....आकिंचायतन....विनाण10 ञ्चायतनं....आकासानञ्चायतनं.... चतुत्थज्झानं.... ततियज्झानं.... दुतियज्झानं....पठमझानं समापजि, पठमझाना वुट्टहित्वा दुतियझानं... ततियज्झान....चतुत्थज्झानं समापजि, चतुत्थज्झाना वुदृहित्वा समनन्तरा भगवा परिनिब्वाये । परिनिब्बुते भगवति सह परिनिब्बाना महाभूमिचालो अहोसि, मिसनको लोमहंसो देव- 15 न्दुभियो च फलिंसु । परिनिव्वुते भगवति सह परिनिब्बाना ब्रह्मा सहम्पति इमं गाथं अभासि सम्वे व निकिवापिस्सन्ति भूता लोके समुत्सयं । यथा एतादिसो सत्था लोके अप्पटिएगलो ॥ तथागतो बलप्पत्तो सम्बुद्धा परिनिब्बुतो ति ॥ 20 परिनिब्बुते भगवति सह परिनिब्वाना सक्को देवानं इन्दो इमं गाथं अभासि--- अनिचा वत संखारा उप्पाद्व्य्ध्म्मिनो। उपजित्वा निरुज्झन्ति तेसं वूपसमो सुखो ति ॥ परिनिब्बुते भगवति सह परिनिब्वाना आयमा अनुरुद्धो इमा 25 गाथायो अभासि नाहु अस्सासपस्सासो ठितचित्तस्स तादिनो। अनेजो सन्ति आरम्भ यं कालं अकरी मुनी ॥ Page #80 -------------------------------------------------------------------------- ________________ दस सीलानि 71 असल्लीनेन चित्तेन वेदनं अज्झवासयि । पज्जोतस्सेव निधानं विमोखो चेतसो अहू ति ॥ परिनिब्बुते भगवति सह परिनिब्वाना आयस्मा आनन्दो इमं गाथं अभासि-- / तदासि यं भिग्नकं तदासि लोमहंसनं । सब्बाकारवरूपेते सम्बुद्ध परिनिबुत ति ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स । 37. दससीलानि -DK:अथ खो भगवा कपिलवत्थुरिम यथाभिरन्तं विहरिल्दा येन सावत्थि तेन चारिकं पक्कामि । अनुब्बेन चारिकं चरमा नो येन सावस्थि 10 तदवसरि । तत्र मुदं भगवा सावत्थियं विहरति जेतवने अनाथ पिण्डिकास आरामे । तेन खो पन समयेन आयस्मतो सारिपुत्तस्स उपट्टाककुलं आयरमतो सारिपुत्तस्स सन्तिके दारकं पाहेसि । इमं दारकं थेरो पब्बागेतू ' ति । अथ खो आयस्मतो सारित्तस्स एतदहोसि । भगवता सिवखापदं पञ्चत्तं, न एकेन द्वे सामणेरा 15 उपहापेतब्बा ति, अयं च मे राहुलो सामणेरो, कथं नु खो मया पटिपज्जितब्बं ' ति । भगवतो एतमत्थं आरोसि । ' अनुजाणामि भिक्खवे व्यत्तेन भिक्खुना पटिवलेन एकेनः द्वे सामणेरे उपट्टापेतुं, यावतके वा पन उत्सहति ओवदितुं अनुसासितुं तावतके उपट्ठापेतुं ' ति । अथ खो सामणेरानं एतदहोसि ' कति नु 20 खो अम्हाकं सिक्खापदानि, कत्थ च अम्हेहि सिविखतब्बं ' ति । भगवतो एतमत्थं आरोचेसु । ' अनुजानामि भिवखये सामणेरानं Page #81 -------------------------------------------------------------------------- ________________ 72 पालिपाठावली दस सिक्खापदानि तेसु च सामणेरेहि सिक्खितुं - पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, अब्रह्मचरिया वेरमणी, मुसावादा वेरमणी, सुरामेरयमज्जपमादट्टाना वेरमणी, विकालभोजना वेरमणी, नगीतवादितविकदरसना वेरमणी, मालागन्धविलेपनधारणमण्डन5 विभूसनट्ठाना वेरमणी, उच्चासयनमहासयना वेरमणी, जातरूपरजतपटिग्गहणा वेरमणी, अनुजानामि : भिक्खवे सामणेरानं इमानि दस सिक्खापदानि, इमेसु च सामणेरेहि सिक्खितुं 'ति । 38, सरीरस्स 32 विभागा 6 अत्थि इमस्मि काये केसा लोमा नखा दन्ता तचो मंसं नहारु अट्ठि अट्ठमज्जा वक्कं हृदयं यक्तं किलोमकं पिहकं पप्फासं अन्तं 10 अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो सिङ्घाणिका लसिका मुत्तं मत्थके मत्लु । अस्तु वसा खेळो द्वत्तिसाकारं । 39. सामणेरपञ्हानि -02:00 एकन्नाम किं ? सब्बे सत्ता आहारद्वितिका । द्वे नाम किं ? नामञ्च, रूपञ्च । तीणि नाम किं ? तिस्सो वेदना । चत्तारि नाम 15 किं ? चत्तारि अरियसच्चानि । पञ्च नाम किं ? पञ्चपादानक्खन्धा । छ नाम किं ? छ अज्झत्तिकानि आयतनानि । सत्त नाम कि ? सत्त बोझङ्गा । अट्ठ नाम किं ? अरियो अट्ठाङ्गको मग्गो । नव नाम किं ? नव स्त्तावासा। दस नाम किं ? दसहङ्गेहि समन्नागतो अरहा ति वुच्चति । कुमारहं । Page #82 -------------------------------------------------------------------------- ________________ सेवयमा 40. सेक्खधम्मा सद्धिविहारिकेन भिक्खवे उपज्झायाम्हि सम्मावत्तितब्ब, सत्रायं सम्मावतना-काल सेव उठाय उपाहना ओमुञ्चित्वा एकंसं उत्तरासङ्गं करित्वा दन्तकहू~ दातब्ब, मुखोदकं दातब्बं, आसनं पचापेतब्बं । सचे यागु होति भाननं धोवित्वा यागु उपनामेतब्वा । 5 यागु पीतस्स उदकं दत्वा भाजनं पटिग्गहेत्वा नीचं कत्वा साधुकं अपरिघंसन्तेन धोवित्वा पटिसामेतब्बं । उपज्झायम्हि वुट्टिते आसनं उद्धरितब्बं । सचे सो देसो उक्लापो होति सो देसो सम्मजितब्बो । सचे उपज्झायो गामं पविसितुकामो होति निवासनं दातब्बं, पटि निवासनं पटिगहेतब्वं, कायवन्धनं दातब्ब, सगुणं क वा संघाटियो 10 दातवा, धोवित्वा पत्तो सौदको दातब्बो । सचे उपज्झायो पच्छा समणं आकंखति तिमण्डलं पटिच्छादेन्तेन परिमण्डलं निवासत्दा कायवन्धनं वन्धित्वा सगुणं कत्वा संघाटियो पारुपित्वा गाष्टक पटिमुश्चित्वा धोवित्वा पत्तं गहेत्वा उप झायरस पच्छासमणेन हो तब्बं । नातिदूरे गन्तब्वं, न अच्च सन्ने गन्तब्वं, पत्तपरियापन्नं 15 पटिग,हेतब्बं । न उपज्झायास भणमानस अन्तरन्तरा कथा ओपातेतब्बा, उपज्झायो आपत्तिसामन्ता भणमानो निवारेतब्बो । विवत्तन्तेन पठमन्तरं आगन्त्वा आसनं पापेतब्वं, पादोदकं पादः पीठं पादकालिक उपनिविखपित्तव्यं, पच्चुग्गन्त्वा पत्तचीवरं पटि गहेतब्वं, पटिनिवासनं दातब्वं, निवासनं पटिग्गहेतव्वं । सचे चीवरं 20 सिन्नं होति मुहुत्तं उण्हे ओतापेतब्ब, न च उन्हे चीवरं निदहि तब्बं । चीवरं सहरितब्ब, चीवर संहरेन्तेन चतुरलङ्ग कणं उरसारेत्वा चीवरं संहरितव्वं, मा मध्झे मङ्गो अहोसीति, ओभे गे काथबन्धनं कातब्बं । सचे पिण्डपातो होति उपज्झायो च भुमिकामो होति उदकं दत्वा पिण्डपातो उपनामेतेब्बा । उपझायो पानिधन पा. पा. 10 Page #83 -------------------------------------------------------------------------- ________________ 74 पालिपाठावली पुच्छितब्बो । भुत्ताविस्स उदकं दत्वा पत्तं पटिग्गहत्वा नीचे कत्वा साधुकं अपरिघसन्तेन धोवित्वा वोदकं कत्वा मुहत्तं उफे ओतापेतब्बो, न च उण्हे पत्तो निदहितब्बो । पत्तचीवरं निक्खिपितब्बं, पत्तं निक्खिपन्तेन एकेन हत्थेन पत्तं गहेत्वा एकेन हत्थेन हेट्ठामञ्च 5 वा हेढापीठं वा परामसित्वा पत्तो निक्खिपितब्बो, न च अनन्तरहिताय भूमिया पत्तो निक्खिपितब्बो । चीवरं निक्खिपन्तेन एकेन हत्थेन चीवरं गहेत्वा एकेन हत्थेन चीवरवंसं वा चीवररज्जुवा पमज्जित्वा पारतो अन्तं ओरतो भोग कत्वा चीवरं निविखपितव्वं । उपज्झा यम्हि बुट्टिते आसनं उद्धरितब्ब, पादोदकं पादपीठं पादकथलिकं 10 पटिसामेतब्बं, सचे सो देसो उक्लापो होति सो देसो सम्मज्जि तब्बो । सचे उपज्झायो नहायितुकामो होति नहानं पटियादेतब्बं, सचे सीतेन अत्थो होति सीतं पटियादेतब्ब, सचे उण्हेन अत्यो होति उण्हं पटियादेतवं । सचे उपज्झायो जन्ताघरं पविसितुकामो होति चुण्णं सन्नेतब्ब,मत्तिका तेमेतब्बा, जन्ताघरपीठं आदाय उपज्झायस्स 15 पिद्वितो पिद्वितो गन्त्वा जन्ताघरपीठं दत्वा चीवरं पार्टगहेत्वा एक मन्तं निक्खिपितब्वं, चुण्णं दातब्वं, मत्तिका दातव्वा । सचे उस्सहति जन्ताघरं पविसितब्बं, जन्ताघरं पविसन्तेन मत्तिकाय मुखं मक्खेत्वा पुरतोच पच्छतो च पटिच्छादेत्वा जन्ताघरं पविसितब्बं । न थेरे भिक्खू अनुपखज्ज निसीदितब्ब, न नवा भिक्खू आसनेन पटिवा20 हेतब्बा । जन्ताघरे उपज्झायस्स परिकम्मं कातब्बं, जन्ताघरा निक्खमन्तेन जन्ताघरपीठं आदाय पुरतो च पच्छतो च पटिच्छादेत्वा जन्ताघरा निक्खमितब्बं । उदके पि उपज्झायरस परिकम्म कातब्बं, नहातेन पठमतरं उत्तरित्वा अत्तनो गत्तं वोदकं कत्वा निवासेत्वा उपज्झायस्स गत्ततो उदकं पमजितब्ब, निवासनं 25 दातब्ब, संघाटि दातब्बा, जन्ताघरपीठं आदाय पठमतरं आगन्त्वा आसनं पापेतब्ब, पादोदकं पादपीठं पादकथलिकं उपनिक्खिपितब्ब, उपज्झायो पानियेन पुच्छितब्बो । सचे उदिसापेतुकामो होति Page #84 -------------------------------------------------------------------------- ________________ स्करपेतकथा उद्दिसापेतब्बो, सचे परिपुच्छितुकामो होति परिपुच्छितब्बो । यरिंग विहारे उपज्झायो विहरति सचे सो विहारो उक्लापो होति सचे उस्सहति सोधेतब्बो, विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्ब, निसीदनपञ्चत्थरणं नीहरित्वा एकमन्तं 5 निक्खिपितब्बं । मञ्चो नीचं कत्वा साधुकं अपरिघंसन्तेन असंघट्टन्तेन कवाटपिटुं नहिरित्वा एकमन्तं निक्खिपितब्बो । पीठं नीचं कत्वा साधुकं अपरिघंसन्तेन असंघट्टन्तेन कवाटपिटुं नीहरित्वा एकमन्तं निक्खपितब्बं । मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा, खेळमल्लको नहिरित्वा एकमन्तं निक्खिपितब्बो, 10 अप-सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्ब, भुम्म त्थरणं यथापञत्तं सल्लखेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं । सचे विहारे सन्तानकं होति उल्लोका ठमपं ओहारेतब्ब, आलोकसन्धिकण्णभागा पमजितब्बा । सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा, सचे काळ15 वण्णकता भूमि कण्णकिता होति चोळकं तेमेत्वा पीळेत्वा पमजि तब्बा, सचे अकता होति भूमि उदकेन परिप्फोसित्वा सम्मज्जितब्बा, मा विहारो रजेन उहभाति । संकारं विचिनित्वा एकमन्तं छड्डेतब्बं । 41. सूकरपेतकथा 'कायो ते सब्बसोवण्णो ' ति । इदं सत्थरि राजगहं upa20 निस्साय वेळुवने कलन्दकानेवापे विहरन्ते अञ्जतरं सूकरमुखपेतं आरब्भ वुत्तं । अतीते किर कस्सपस्स भगवतो सासने एको भिक्खु कायेन सनतो अहोसि, वाचाय असञतो भिक्खू अक्कोसति परि Page #85 -------------------------------------------------------------------------- ________________ पालिपागावली भासति । सो कालं कत्वा निस्ये निव्वत्तो । एकं बुद्धन्तरं तत्थ पचित्वा ततो चवित्वा इममि बुद्धप्पादे राजगहसमीपे गिझकूटे पब्बतपादेः तस्सेक कम्मस्स विपाकवसेन खुप्पिपासाभिभूतो पेतो हुत्वा निब्बत्ति । तस्स कायो सुवण्णवप्णो अहोसि, मुखं सूकरमुख5. सदिसं । अथायस्मा नारदो मिज्झकूटपब्बते वसन्तो पातो व सरीरपटिजग्गनं कत्वा पत्तचीवरं चादाय राजगहं दिण्डचारत्थाय गच्छन्तो अन्तरामम्गे तं पेतं दिवा तेन कतकम्मं पुच्छन्तो गाथमाह-- कायो ते सब्बसोवष्णो सम्धा ओभासते दिसा। 10 मुखं ते सुकररसेव कि कम्ममकार पुरे ति ॥ तित्य कायो ते सब्बसोवण्णो' ति तव कायो देहो सव्यो मुवाणवष्णो उत्तत्तकनकसन्निभो, ' सब्बा ओभासते दिसा' ति तत्स प्रभाय सब्वापि दिसा समन्ततो पभासति विज्जोतति, ओभा सते ति वा अतोगधहेतु-अत्थं इदं पदं ति ते कायो सबसवण्णो 15 सब्बा दिसा ओभासेति विज्जोतेतीति अत्थो दट्टब्बो । ' मुखं ते सारस्सेवा' ति मुखं पन ते सूकरस्स विय सूकरमुखसदिसं तव मुखं ति अत्थो, किं कम्ममकरि पुरे' ति त्वं ब्बे अतीतजातिय कीदिसं कम अकासीति पुच्छति । ] एवं सो थेरेन पन पेतो क :कम्म पुट्ठो गाथाय विरुज्ञेन्तो 20 'कायेन म्ञतो आसिं, वाचायासिं अस्म्तो। तेन मे तादिसो वष्णो यथा पल्ससि नारदा' ति ॥ आह । [ तत्थ * कायेन सञतो आसिं ' ति कायिकन सञ्जमेन सनतो कायिकेन संवरेन सेवुतो अहोसि * वाचायासिं असञतो' ति वाचसिकेन असंवरेन समन्नागतो अहोसिं, ' तेना' ति तेन 25. उभयेन सञ्जमेन च, 'मे' ति मां, : तादिसो वण्णो । ति एतादिसो यथा त्वं नारद पचक्खतो परससि एवरूपो कायेन मनुसासण्ठानो सुवण्णवण्णो मुखेन सूकरसदिसो आसिं ति योजना, Page #86 -------------------------------------------------------------------------- ________________ सकरपेतकथा वण्णसोहि इध चपिसाठाने व दुहब्बो । ] एवं पेतो थेरेन पुचिरतो तमत्थं विरसज्जत्वा तमेव कारणं करवा थेरेस ओवाद देन्तो गाथमाह तं ताहं नारद ब्रूमि 'सामं दिमिदं त्या। 5 माकासि मुग्वसा पार्ष, मा खो] सूकररखो अह' ति ॥ [ तत्थ * तं' तितरमा, ' ताहं ' ति ते अहं, 'नारद ' ति थेरं आलपति, 'मीति ' कथेमि, * सामं ' ति सयमेव, * इदं ' ति अत्तनो सरीरं सन्धाय वदति, अयं हेत्य अत्थो, यस्मा भन्ते नारद इदं सम सरीरं गलतो पट्टाय हेट्ठा मनुस्ससप्टानं उपरि सूकर10 सण्ठानं तया पञ्चक्खतो ताव दिटुं तस्मा ते अहं ओवादवसेन वदामि, किं इदं ति चेति आह ' माकासि मुखसा पापं, मा खो सूकरमुखो अह' नि, तत्थ ' मा ' ति पटिसधे निगतो ' मुखसा' ति मुखेन, 'खो' ति अवधारणं, वाचाय पापक.म्नं मा आकासि, मा करोहि मा खो सूकरमुखो अहू' ति, अहं विय सूकरमुखो 15 अहोसि येव, सचे पन त्वं मुखरो हुत्वा वाचाय पापं करेय्यासि एकंसेन सूकरमुखो भवेय्यासि, तस्मा माकासि मुखसा पापं ति फलपटिसेधनमुखेन ति हेतुमेव पदिसेधेति । ] अथायरमा नारदो राजगहे पिण्डाय चरित्वा पन्छाभत्तं पिण्डपानपटिक्वन्तो चतुपरि समझे निसिन्नस्स सत्थुनो तमत्थं आरोसि । सत्या नारद, 20 पुब्बेव मया सो सत्तो दिट्ठो ' ति क्त्वा अनेकाकारोकार वचीदुच्चरितसन्नित्सितं आदीनवं वनीसुचरितपटिसंयुत्तं आनिलंसं पकासेन्तो धम्म देसेसि । सा देसना सम्पत्तपरिसाय सास्थिवा अहोसि । सूकरपेतवत्युवष्णना । me For Private & Persona Page #87 -------------------------------------------------------------------------- ________________ 78 78 पालिपाठावली 42 पेसकारधीताकथा अन्धभूतो' ति इमं धम्मदेसनं सत्था अग्गाळवे चेतिये बिहरन्तो एक पेसकारधीतरं आरब्भ कथेसि । एकदिवसं हि आळविवासिनो सत्थरि आळविं अनुप्पत्ते निमन्तेत्वा दानं अदंसु । सत्था भत्तकिच्चावसाने अनुमोदनं करोन्तो । अदुवं जीवितं, धुवं मरणं, 5 अवस्सं मया मरितब्बं, मरणपरियोसानं मे जीवित, जीवितमेव अनियतं, मरणं नियतं-ति एवं म णसतिं भावेथ, येसं हि मरणसति अभाविता ते पच्छिमे काले आसीविसं दिस्वा भीत रिसो विय सन्तासप्पत्ता भेरवरवं रवन्ता कालं करोन्ति, येसं पन मरणसति भाविता ते दूरतो व आविसं दित्वा दण्डकेन गहेत्वा हड्डत्वा 10 ठितपुरिसो विय पच्छिमे काले न सन्तसन्ति, तरमा मरणसति भावतेब्बा ' ति आह । तं धम्मदेसनं सुत्वा अवसेसा जना सकिचप्पसता व अहेमुं, एका पन सोळसवामुद्देसिका पेसकारधीता ' अहो बुद्धानं कथा नाम अच्छरिया, मया मरणसतिं भावेतुं वट्ट तीति ' रत्तिन्दिवं मरणसतिमेव भावेसि । सत्था पि ततो निक्ख15 मित्वा जेतवनं अगमासि । सा पि कुमारिका तीणि वस्सानि मर णसतिं भावे.से येव । अत्थेकदिवस सत्था पच्चससमये लोकं ओलोकेन्तो तं कुमारिकं अत्तनो आणजालरस अन्तो पविटुं दिवा 'किन्नु खो भविसतीति ' उपधारेन्तो -- इमाय कुमारिकाय मम धम्मदेसनं मुतदिवसतो पट्टाय तीणि वस्सानि मरणसति भाविता, 20 इदानाहं तत्थ गन्त्वा इमं कुमारिकं चत्तारो पन्हे पुच्छित्वा ताय विस्सजेन्तिया व चतूसु ठानेमु साधुकारं दत्वा इमं गाथं भासिस्सामि, सा गाथावसाने सोतापत्तिप.ले पतिहिरसति, तं निस्साय महाजनस्स पि साथिका देसना भविरसतीति ' अरवा पञ्चसतभिखुपरिवारो जेतवना निवखमित्वा अनुपुब्बेन अग्गाळवविहारं अग Page #88 -------------------------------------------------------------------------- ________________ 79. पेसकारधीताकथा मासि । आळविवासिनो * सत्था आगतो' ति सुत्वा विहारं गन्त्वा निमन्तयिंम् । सा पि कुमारिका सत्थु आगमनं सुत्वा * आगतो किर मय्हं पिता सामी आचरियो पुण्णचन्दमुखो महागोतमबुद्धो' ति तुइमानसा * इतो मे तिण्णं संवच्छरानं मत्थके सुवण्णवण्णो 5.सत्था दिट्ठपुब्बो, इदानि रस सुवष्णवणं सरीरं दद्वं मधुरञ्च वर धम्मं सोतुं लभिस्सामीति' चिन्तसि । पिता पनस्सा सालं गच्छन्तो आह अम्म, परसन्तको मे साटको आरोपितो, तस्स विदमित्तं अनिहितं,तं अज्ज निडापेस्सामि,सीघमेव तसरं क्रेत्वा आह्रेय्यासीति'| सा चिन्तेसि 'अहं सत्थु धम्मं सोतुकामा, पिता मं एक्माह, किन्नु 10 खो सत्यु धम्म मुणामि, पितु तसरं var3एत्वा हरामीति ' / अत्थस्सा एतदहोसि * पिता मं तसरे अनाहरियमाने पाथेय्यापि पमारेय्यापि, तस्मा तसरं वल्वा तत्स दत्वा पच्छा धन्मं सोल्सामीति ' पीठके निसीदित्वा तसरं var3एसि । आळविवासिनो पि सत्यारं परिविसित्वा पतं गहेत्वा अनुमोदनत्थाय अटुंसु, सत्था * यमहं कुलधीतर 15 निस्साय तिसयोजनमग्गं आगतो सा अन्ज पि ओकासं न लभति, ताय ओकासे लद्धे अनुमोदनं करिसामीति' तुम्हीभूतो निसीदि। एवं तुम्हीभूतं पन सत्यारं सदवेके लोके कोचि किञ्चि वत्तुं न विसहति । सा पि खो कुमारिका तसरं var3एत्वा पच्छियं ठपेत्वा पितु सन्तिकं गच्छमाना परिसपरियन्तं पत्वा सत्थारं ओलोकयमाना व 20 अगमासि । सन्था पि गोवं उक्खिपित्वा तं ओलोकसि । सा ओलोकिताकारेनेव अम्मासि * सत्था एवरूपायं परिसायं निसीदित्वा मं ओलोवेन्तो ममागमनं पञ्चासिंसति, अत्तो सन्तिकं आगमनमेव पच्चासिंसतीति ' / सा तरूरपच्छि टपेत्वा सत्थु सन्तिकं अगमासि । करमा पन तं सत्था ओलोकेसीति । एवं किररस a. 25 होसि * एसा एत्तो गच्छमाना एथुजनकालकिरियं कत्वा अनियत गतिका भविस्सति, मम सन्तिकं आगन्त्वा गच्छमाना पन सोताप Page #89 -------------------------------------------------------------------------- ________________ पालिआगली तिफलं पत्था नियतगतिका हुस्था सुसिताविमा मिध्य्तिर्स्तीति। तस्मा किर तं दिवसं मरणतो मुत्ति भाम नस्थि । सा ओलोकित सम्माणमेव सत्थारं उपसंकामित्वा छठवण्णानं रंसीनं अन्तरं पविसित्वा पन्दित्वा एकमन्तं अट्ठासि तथारूपाय परिसाथ मज्झे निसी5 दिल्वा तुण्हीभूतं सत्यारं वन्दित्वा ठितषखणे येव तं आह * कुमारिक, कुतो आगच्छसीति' / न जानामि भन्ते ' ति । कत्थ गमिस्ससीति' / न जानामि भन्ते ' ति । न जानाति । 'मानामि भन्ते' ति । 'जानासीति' | 'न जानामि भन्ते ' ति। इति मं सत्या चत्तारो पन्हे पुच्छि, महाजनो उज्झायि " हम्मो 10 परसथ, अयं पेसकारधीता समास-बुद्धेन सद्धिं इचितिष्ठित कयेति, किं नाम न इमाय ' कुतो आगतामीति ' वुत्ते । पेसकारगेहतो' ति वत्तव्ब, ' कहं गच्छसीति' वुत्ते । पेसकारस.लं 'ति वत्तब्वं सिया " ति । सत्था महाजनं निस्सदं करवा " कुमारिके त्वं । कुतो आगच्छसीति ' पुट्ठा कस्मा 'न 15 जानामीति ' वदसीति" पुच्छि । " भन्ते तुम्हे मम पेसकार गहतो आगतभावं जानाय, * कुतो आगतासीति ' पुच्छन्ता पन 'कुतो आगन्त्वा इध निब्बत्तासीति ' पुच्छथ, अहं पन न जा. मामि कुतो आगन्त्वा इध निब्बत्ताघी ति" / अथस्सा सत्था ' साधु साधु कुमारिके मया पुच्छितपञ्हो व तया विन्सजितो' ति 20 साधुकारं दत्वा उत्तरिम्प पुच्छि " कत्थ गमिस्ससीति ' पुट्ठा करमा म मामामीति ' वदेसीति " | " भन्ते, तुम्हे मं तस. रपछि गहेवा पेसकारसालं गच्छसीति ' जानाथ, ' इतो पन गन्स्वा कस्य निब्बत्तिस्ससीति ' पुच्छथ, अहं च इतो चुता न जामामि कत्थ गन्स्वा निव्वसिस्सामीति " / अथस्सा सत्था 'मया 25 पुचितपही येव तया विस्सजितो ' ति दुतियं पि साधुकारं दत्वा उत्तर पुछि " अथ कस्मा ' न मामासीति ' पुट्ठा जानामीति' वदेशीति" | " भन्ते, मम मरणभावं आमामि, तस्मा एवं वदे. मोति' / अथस्सा साया पुच्छितपन्हो येव तया बिस्सज्जितो' Page #90 -------------------------------------------------------------------------- ________________ पेसकारपीता कथा ति साधुकारं दत्वा उत्तरिम्पि पुच्छि " अथ कस्मा ' जानासीति' वुते । न जानामीति ' वदेसीति" / " मरणभावमेव अहं जानामि भन्ते, मम रत्तिन्दिवम्पुब्बण्हादिसु पन 'अमुककाले नाम मरिस्सा मीति ' न जानामि, तस्मा एवं वदेसिं" ति । अथस्सा सत्था 5 * मया पुच्छितपञ्हो येव तया कथितो ' ति चतुत्थं साधुकार दत्वा परिसं आमन्तेसि -- एत्तका नाम तुम्हे इमाय कथितं न जानाथ, केवलं उज्झायथेव; येसं हि पञाचक्खं नत्थि ते अन्धा एव,येसं पञाचक्खं अस्थि ते एव चक्खुमन्तो' ति वत्वा इमं गाथमाह10 अन्धभूतो अयं. लोको तनुकेत्थ विपस्सति । सकुन्तो जालमुत्तो व अप्पो सग्गाय गच्छतीति ॥ [ तत्य * अयं लोको' ति अयं लोकमहाजनो पञाचक्खुनो अभावेन अन्धभूतो । ' तनुकेत्था' ति तनुको एत्थ न बहुजनो अनिच्चादिवसेन विपस्सति, " सकुन्तो जालमुत्तो वा ' ति यथा 15 चेकेन साकुणिकेन जालेन ओत्थरित्वा गव्हमानकेसु वट्टकेसु कोचि देव जालतो मुच्चति सेसा अन्तोजालं एव पविसन्ति तथा मारजालेन ओत्थटेसु सत्तेसु बहू अपायगामिनो होन्ति, ' अप्पो' कोचिदेव सत्तो ' सग्गाय गच्छति ' सुगतिं वा निब्बानं वा पापुणातीति अत्यो । ] देसनावसाने सा कुमारका सोतापत्तिफले पतिद्वहि, 20 महाजनस्सापि सात्थिका देसना अहोसीति । सा पि तसरपच्छि गहेत्वा पितु सन्तिकं अगमासि । सो पि निसिन्नको व निदायि, तस्सा असल्लक्खेत्वा व तसरपछि उपनामन्तिया तसरपच्छि वेमकोटियं पटिहञ्जित्वा सदं कुरुमाना पति । सो पबुज्झित्वा गहितनिमित्तेनेव मं कडि, वेमकोटि गन्त्वा तं कुमारिकं उरे पहरि, सा 25 तत्थेव कालं कत्वा पपता । अथस्सा पिता नं ओलोकेन्तो सकलस रीरेन लोहितमक्खितेन पतित्वा मतं अद्दस । अथस्स महासोको उप्पाने, सो न मे सोकं अओ निब्बापेतुं सक्खिस्सतीति' पा. पा. 11 Page #91 -------------------------------------------------------------------------- ________________ पालिपागवली रोदन्तो सत्थु सन्तिकं गन्त्वा तमत्थं ओरोचेत्वा * भन्ते, सोकं में निब्बापेथा ' ति आह । सत्था तं समस्सासेत्वा 'मा सोचि, अनमतम्गसि हि संसारे तव एवमेव धीतु मरणकाले पग्धरितं अस्सु चतुन्नं समुद्दानं उदकतो अधिकतरं' ति वत्वा अनमतम्गकथं 5 कथेसि । सो तनुभूतसोको सत्थारं पब्बकं याचित्वा लद्धपब्बज्जूप. सम्पदो न चिरस्सेव अरहत्तं पापुणीति । पेसकारधीताय वत्थु । 43. उत्तिय पम्हानि - अथ खो उत्तियो परिब्बाजको येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवता साद्धिं सम्मोदि, सम्मोदनीय कथं साराणीयं वीति सारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो उत्तियो परि10 ब्बाजको भगवन्तं एतदवोच 'किन्नु खो भो गोतम सस्सतो लोको, इदमेव सच्चं, मोघं अजं 'ति । ' अव्याकतं खो एतं उत्तिय मया---सस्सतो लोको, इदमेव सञ्चं, मोघं अनं' ति । 'किं पन भो गोतम असस्सतो लोको, इदमेव सच्चं, मोघं अनं ति। एतं पि खो उत्तिय अव्याकतं मया-असस्सतो लोको, इदमेव सञ्चं, 15 मोघं अज' ति । ' किन्नु खो भो गोतम अन्तवा लोको....अन न्तवालोको....तं जीवं तं सरीरं....आंजीवं अजं सरीरं....होति तथागतो परम्मरणा न होति तथागतो परम्मरणा....होति च न च होति ....नेव होति न न होति तथागतो परम्मरणा,इदमेव सञ्च,मोघ अनं' ति । एतं पि खो उत्तिय अव्याकतं मया -नेव होति न न 20 होति तथायतो परम्मरणा, इदमेव सञ्चं, मोघं अनं' ति । 'किन्नु ख भो गोतम सस्सतो लोको, इदमेव सच्चं, मोघं अच' ति इति पुट) समानो - अव्याकतं खो एतं उत्तिय मया ----सस्सतो लोको, इद Page #92 -------------------------------------------------------------------------- ________________ उत्तिय पहानि 83 मेव सञ्चं, मोघं अर्ज , ति वदसि । / किं पन भो गोतम असस्सतो लोको, इदमेव सच्चं, मोघं अनं' ति इति पुट्ठो समानो ' एतं पि खो उत्तिय अव्याकतं मया---असस्सतो लोको, इदमेव सच्चं, मोघं अनं' ति वदसि । / किन्नु खो भो गोतम अन्तवा 5 लोको....अनन्तवा लोको....तं जीवं तं सरीरं....अनं जीव अझं सरीरं....होति तथागतो परम्मरणा....न होति तथागतो परम्मरणा....होति च न च होति तथागतो परम्मरणा....नेव होति न न होति तथागतो परम्मरणा, इदमेव सच्च, मोघं अनं' ति इति पुट्ठो समानो * एतं पि खो उत्तिय अव्याकतं मया-नेव होति 10 न न होति तथा गतो परम्मरणा, इदमेव सच्चं, मोघं अनं । ति वदसि । अथ किञ्चरति भोता गोतमेन व्याकतं " ति । अभि चाय खो अहं उत्तिय सावकानं धम्म देसेमि सत्तानं विसुद्धिया सोकपरिदेवानं समतिकमाय दुक्खदोमनस्सानं अत्थङ्गमाय आयस्स अधिगमाय निब्बानस्स सञ्चिकिरियाया । ति । 'यं पनेतं भवं 15 गोतमो आभिनाय धम्मं देसेसि सत्तानं विसुद्धिया सोकपरि देवानं समतिकमाय दुक्खदोमनस्सानं अत्थङ्गमाय जायस्स अधिगमाय निब्बानस्स सञ्चिकिरियाय, सब्बो च तेन लोको निय्यिस्सति उपर्3o वा तिभागो वा' ति । एवं वुत्ते भगवा तुण्ही अहोसि । अथ खो आयस्मतो आनन्दस्स एतदहोसि " मा हेवं खो 20 उत्तियो परिब्बाजको पापकं दिद्विगतं पटिलभति : सब्ब सामुकंसिकं वत मे समणो गोतमो पन्हं पुट्ठो संसादेति नो विस्सज्जेति, न नून विसहतीति, ' तदस्स उत्तियस्स परिब्बाजकस्स दीघरत्तं अहिताय दुक्खाया " ति । अथ खो आयस्मा आनन्दो उत्तयं परिब्बाजकं एतदवोच ॥ तेन हावुसो उत्तिय उपमंते करिस्सामिः 25 उपमायं इधेकच्चे विजू पुरिसा भासितस्स अत्थं आजानन्ति । सेय्याथा पि आवुसो उत्तिय रओ पच्चान्तिम नगरं दहुदापं दळ्हपाकारतोरणं एकद्वारं । तत्रम्स दोवारिको पण्डितो व्यत्तो Page #93 -------------------------------------------------------------------------- ________________ पालिपाठावली मेधावी अञातानं निवारता आतानं पवेसेता, सो तस्स नगर स समन्ता अनुपरियायपथं अनुक्कममानो न पस्सेय्य पाकारसन्धि वा पाकारविवरं वा अन्तमसो बिळारनिस्सकनमत्तम्पि, नोच ख्वास्स एवं आणं होति 'एत्तका पाणा इमं नगरं पविसन्ति वा निक्खमन्ति वा' 5 ति, अथ ख्वास्स एवमेत्थ होति, ये खो केचि ओळारिका पाणा इमं नगरं पविसान्त वा निक्खमन्ति वा सब्बे ते इमिना द्वारेन पवितान्त वा निक्खमान्त वा ' ति। एवमेव खो आवुसो उत्तिय न तथागतस्स एवं उम्सुकं होति 'सब्बो वा तेन लोको निय्यित्सति उपर्3o वा तिभागो वा ' ति, अथ खो एवमेत्थ तथागतस्स होति 10 * ये खो केचि लोकम्हा निर्षियसु वा निय्यन्ति वा निय्यिस्सन्ति वा सब्बे ते पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पाय दुब्बलीकरणे चतूसु प्ततिपट्टानेसु सुपतिहितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा एवमेते लोकम्हा निर्षियसु वा निय्यान्त वा निय्यिस्सन्ति ___ वा' ति । यदेव खो त्वं आवुसो उत्तिय भगवन्तं पञ्हं अच्छि 15 तदेव तं पन्हं भगवन्तं अञ्जन परियायेन अपुच्छि । तत्मा ते तं भगवा न व्याकासीति"| [ पञ्चमे * तुण्ही अहोसीति ' सत्थूपलद्धियं ठत्वा अपुच्छं पुच्छतीति तुण्ही अहोसि, ' सब्बसामुकंसिकं वत मया सब्बपु च्छानं उत्तम पुच्छं पुच्छितो समणो गोतमो संसादेति नो विस20 जेति, ननु न सका विस्सज्जेतुं' ति एवं पापिकं दिलुइ मा पटि लभतीति, ' तदस्सा' ति तं एवं उप्पन्नदिट्टिगतं भवेय्य, 'पञ्चन्तिमं ' ति यस्मा मज्झिमदेसे नगरस्स उद्दापादीनि थिरानि वा होन्ति दुब्बलानि वा सब्बसो वा पन तेसं पाकारो न होति तस्मा तं अगहेत्वा पञ्चन्तिमं नगरं ति आह, ' दळ्हुद्दापं ' ति थिरपा25 कारपादं, ' दळ्हपाकारतोरणं ' ति थिरपाकारश्चेव थिरपिट्टसंघाट कञ्च -- एकद्वारं ' ति कस्मा आह, बहुद्वारस्मि हि नगरे बहूहि पण्डितदोवारिकेहि भवितब्बं, एकद्वारे एको व वति, तथागतस्स Page #94 -------------------------------------------------------------------------- ________________ मालुक्यापुत्तस्स बुद्धोपदेसो च पाय अमओ सदिसो नत्थि, तस्मा सुट्ठ पण्डितभावस्स ओपम्मत्थं एकं येव दोवारिक दस्सेतुं एकद्वारं ति आह, 'पण्डितो ' ति पण्डिच्चेन समन्नागतो, * व्यत्तो ' ति वेय्यत्ति येन : समन्नागतो, मेधावीति ' ठानुप्पत्तिया पञ्जासंखाताय 5 मेधाय समन्नागतो, 'अनुपरियायपथं ति अनुपरियायनामकं मग्गं, 'पाकारसन्धि ' ति द्विन्नं इट्टकानं अपगतहानं, 'पाकारविवरं ' ति पाकारस्स छिन्नट्ठानं, ' तदेव तं पन्हं ' ति तं येव सस्सतो लोको ति आदिना नयेन पुढे ठपनीय पम्हं पुन पि पुच्छि, * सब्बो च - तेन लोको' ति सत्तूपलद्धियं येव ठत्वा अओनाकारेन पुच्छतीति 10 दस्सेति । ] .. 44. मालुंक्यापुत्तस्स बुद्धोपदेसो " यो खो मालुक्यापुत्त एवं वदेय्य ' न तावाहं भगवति ब्रह्म चरियं चरिस्सामि याव मे भगवा न व्याकरिस्सति-सस्तो लोको ..ति वा असस्सतो लोको ति वा .... पे .... नेव होति न न होति तथागतो परम्मरणा ति वा ' ति, अव्याक15 तमेव तं मालुक्यापुत्त तथागतेन अस्स, अथ सो पुग्गलो कालं करेय्य । सेय्यथा पि मालुक्यापुत्त पुरिसो सल्लेन विद्धो अस्स सविसेन गाळ्हपलेपनेन, तस्स मित्तामच्चा आतिसालोहिता मिसकं सल्लकत्तं उपट्ठपेय्युं, सो एवं वदेय्य, 'न तावाहं इम सलं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो20 खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा ' ति; सो एवं वदेय्य, .. 'न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो. --एवंनामो एवंगोत्तो. इति : वा. .... दीघो Page #95 -------------------------------------------------------------------------- ________________ - पालिपागवली वा. रस्सो वा मज्झिमो वा....काळो वा सामो वा मङ्गुरच्छवि वा....असुकमि गामे वा निगमे वा नगरे वा....,याव न तं धनुं जानामि येनम्हि विद्धो यदि वा चापो यदि वा कोदण्डो...., याव न तं जियं जानामि यायम्हि विद्धो यदि वा अक्कस्स यदि वा OM सण्ठम्स यदि वा नहारुस्स यदि वा मरुवाय यदि वा खीरपण्णिनो ....,याव न तं कण्डं जानामि येनम्हि विद्धो यदि वा कच्छं यदि वा रोपिमं....यस्स पत्तेहि वाजितं यदि वा गिझस्स यदि वा कङ्कस्स यदि वा कुल्लम्स यदि वा मोरस्स यदि वा सिथिलह नुनो....यस्स नहारुना परिक्खित्तं यदि वा गवस्स यदि वा महि10 सस्स यदि वा रोरुवस्स यदि वा सेम्हारस्स....,यावः न तं सालं जानामि येनम्हि विद्धो यदि वा सल्लं यदि वा खुरप्पं यदि वा वेकण्ड यदि वा नाराचं यदि वा वच्छदन्तं यदि वा करवीरपत्तं' ति, अज्ञातमेव तं मालुक्यापुत्त तेन पुरिसेन अम्स, अथ सो पुरिसो कालं क्रेय्य्"| 15" सस्सतो लोको ति मालुंक्यापुत्त दिहिया सति ब्रह्मचरिय वासो अभावस्सा ति एवं नो, असस्सतो लोको ति मालुक्यापुत्त दिट्ठया सति ब्रह्मचरियवासो अभविस्सा ' ति एवम्पि नो, सम्सतो लोको ति मालुक्यापुत्त दिट्ठिया सति असस्सतो लोको ति वा दिडिया सति अत्येव जाति अस्थि जरा अत्यि मरणं सन्ति सोक20 परिदेवदुक्खदोमनस्सुपायासा येसा हं दिढे वा धम्मे निघातं पञ पेमि । अन्तवा लोको ति....पे..... तं जीवं तं सरीरं ति.........| होति तथागतो परम्मरणा ति....पे.... / होति च न च होति तथागतो परम्मरणा ति .... पे .... / तस्मा ति ह मालुक्यापुत्त अव्याकतं च मे अन्याकततो धारेथ, व्याकतं च मे व्याकततो 25 धारेथ । किं च मालुक्यापुत्त मया अव्याकतं ---सस्सतो लोके ति मालुक्यापुत्त मया अन्याकतं, असस्सतो लोको ति....पे....नेव होति न न होति तथागतो परम्मरणा ति मया अन्याकतं । कम्मा चैत मालुक्यापुत्त मया अव्याकत ---न हेतं मालुक्यापुत्त अत्थसंहितं Page #96 -------------------------------------------------------------------------- ________________ 87 बुद्धस्स वग्छगोतेन संवादो नादिब्रह्मचरियिकं, न निम्बिदाय. न विरागाय न निरोधाय न उपसमाय न अभिन्नाय न सम्बोधाय न निब्बानाय संवत्तत्ति, तस्मा तं मया अव्याकतं । किञ्च मालुक्यापुत्त मया व्याकतं ---इदं दुक्खं ति मालुक्यापुत्त मया व्याकतं, अयं दुक्खसमुदयो ति....अयं 5 दुक्खनिरोधो ति....अयं दुक्खनिरोधगामिनी पटिपदा ति मया व्याकतं । कस्मा चेतं मालुंक्यापुत्त मया व्याकतं--- एतं हि मालुक्यापुत्त अत्थसंहितं एतं आदिब्रह्मचरियिक, एतं निब्बानाय विरागाय निराधाय उपसमाय अभिनाय सम्बो धाय निब्बानाय संवत्तति, तस्मा तं मया व्याकतं । 10 तस्मा ति ह मालुक्यापुत्त अव्याकतञ्च मे अव्याकततो धारेथ, व्याकतञ्च मे व्याकततो धारेथा" ति । इदमवोच भगवा । अत्तमनो आयस्मा मालुक्यापुत्तो भगवतो भासितं अभिनन्दीति । 45. बुद्धस्स वच्छगोत्तेन संवादो एवम्मे सुतं ---एक समयं भगका सावत्थियं विहरति जेतवने 15 अनाथपिण्डिकस्स आरामे । अथ खो वच्छगोसो परिब्बाजको येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं . निसिन्नो खो वच्छगोत्तो परिबाजको भगवन्तं एतदवोच " किन्नु खो भो गोतमो, : सस्सतो - लोको, इदमेव सच्चं, मोवं 20 अनं' ति एवंदिट्टि भवं गोतमो " ति । " न खो Page #97 -------------------------------------------------------------------------- ________________ पालिपागवली अहं वच्छ एवंदिद्वि-सस्सतो लोको, इदमेव सच्चं, मोघं अजं" ति । किं पन....असस्सतो लोको" ....पे .... "किन्नु खो भो गोतमो : सस्सतो लोको....ति एवंदिढि समणो गोतमो ति ' इति पुट्ठो समानो -न खो अहं वच्छ एवंदिहि.... 5 ति वदोसि" / .....पे.... किं पन भवं गोतमो आदीनवं सम्पस्समानो एवं इमानि सब्बसो दिट्ठिगतानि अनुपगतो' ति । 'सस्सतो लोको ति खो वच्छ दिविगतमेतं दिहिगहनं दिडिकन्तारं दिडिविसूकं दिट्ठिवि. प्फदिन्तं दिडिसंयोजनं, सढुक्खं सविघातं सौपायासं सपरिळाहं न निम्बिदाय न विरागाय न निरोधाय न उपसमाय न अमिञाय 10 न सम्बोधाय न निब्बानाय संवत्तति । असस्सतो लोको ति ....पे.... / इमं खो अहं वच्छ आदीनवं सम्पस्समानो एवं इमानि सम्बसो दिद्विगतानि अनुपगतो' ति । ' अस्थि पन भोतो गोतमस्स किश्चि दिद्विगतं ' ति । ' दिहिगतं ति खो वच्छ, अप नीतमेतं त्थाग्त्स्स्। दिदं हेतं वच्छ तथागतेन ---इति रूपं, इति 15 रूपस्स समुदयो, इति रूपस्स अत्थगमो, इति वेदना, इति वेदनाय सदमुयो....अत्थगमो, इति सञ्जा....इति संखारा....इति विझणं ....तस्मा तथागतो सब्बमजितानं सब्बमथितानं सब्ब-अहिंकारममिंकार-मानानुसयानं खया विरागा निरोधा चागा पटिनिस्सग्गा अनुपादा विमुत्तो ति वदामीति' / ' एवं विमुत्तचित्ता पन भो 20 गोतम भिक्खु कुहि उपपज्जतीति' / उपपज्जतीति खो वच्छ न उपेति । तेन हि भो गोतम न उपपज्जतीति ' / 'न उपपज्जतीति खो वच्छ न उपेति। तेन हि भो गोतम उपपज्जति च न च उपपज्जतीति' / उपपज्जति च न च उपपज्जतीति खो वच्छ न उपेति' | तेन हि भो गोतम नेव उपपज्जति नन 25 उपपज्जतीति ' / * नेव उपपज्जति न न उपपज्जतीति खो वच्छ न उपेति' / ' एवं विमुत्तचित्तो पन भो गोतम भिक्खु कुहिं उपपज्जतीति इति पुट्ठो समानो-उपपज्जतीति खो वच्छ न उपेतीति व्द्सि....| एत्याहं भो गोतम अञआणं आपादि, एत्थ सम्मोह Page #98 -------------------------------------------------------------------------- ________________ बुद्धस्स वच्छगोत्तेन संवादो मापादि, या पि मे एसा भोतो गोतमस्स पुरिमेन कथासल्लापेन अहु पसादमत्ता सा पि मे एतरहि अन्तरहिता' ति । * अलं हि ते वच्छ अणाय, अलं सम्मोहाय । गम्भीरो हयं वच्छ धम्मो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेद5 नियो, सो तया दुजानो अदिहिकेन अञ्जखन्तिकेन अरुचिकेन अनत्रयोगेन अथाचरियकेन । तेन हि वच्छ तं येवत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं व्याकरेय्यासि । तं किं मनसि वच्छ, सचे ते पुरतो अग्गि जलेय्य जानेय्यासि त्वं-अयं मे पुरतो अग्गि जलतीति' / 'सचे मे भो गोतम पुरतो अग्गि 10 जलेय्य जानेय्याह-अयं मे पुरतो अग्गि जलतीति' / 'सचे पन तं वच्छ एवं पुच्छेय्य : यो ते अयं पुरतो अग्गि जलति अयं अग्गि किं पटिच्च जलतीति, एवं पुट्ठो त्वं वच्छ कि ति व्याकरेय्यासीति' / 'सचे मं भो गोतम एवं पुच्छेय्य....एवं पुट्ठो अहं भो गोतम एवं व्याकरेय्यं--यो मे अयं पुरतो अग्गि जलति 15 अयं अग्गि तिणकट्टपादानं पटिच्च जलतीति ' / ' सचे ते वच्छ पुरतो सो अग्गि निब्बायेय्य जानेय्यासि त्वं--अयं मे पुरतो अग्गि निब्बुतो' ति । -- सचे मे भो गोतम पुरतो सो अग्गि निब्बायेय्य जानेय्याहं--अयं मे पुरतो अग्गि निब्बुतो' ति । सचे पन तं वच्छ एवं पुच्छेय्य-यो ते अयं पुरतो अग्गि निब्बतो सो अम्गि 20 इतो कतमं दिसं गतो, पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वा ति, एवं पुट्ठो त्वं वच्छ किं ति व्याकरेय्यासीति' / न उपेति भो गोतम, यं हि सो भो गोतम अग्गि तिनकट्टपादानं पटिच्च अजलि, तस्स च परियादाना अझस्स च अनुपहारा अनाहारो निब्बुतो तेव संखं गच्छतीति' / एवं एव खो वच्छ 25 येन रूपेन तथागतं पापयमानो पञआपेय्य तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावकतं आयर्ति अनुप्पादधम्म रूपसंखाविमुत्तो खो वच्छ तथागतो गम्भीरो अप्पमेय्यो दुप्परियो पा. पा. 12 Page #99 -------------------------------------------------------------------------- ________________ 90 पालिपाठावली गाहो सेय्यथा पि महासमुद्दो, उपपज्जतीति न उपेति, न उपपज्ज तीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न न उपपज्जतीति न उपेति । याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य सा वेदना तथागतस्स 5 पहीना .... वेदनासंखाराविमत्तो खो वच्छ तथागतो गम्भीरो.... सेय्यथा पि महासमुद्दो, उपपज्जतीति न उपेति .... / या च सज्ञाय .... / येहि संखारेहि.... / येन विज्ञान....न उपेतीति । एवं वृत्ते वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच ' सेय्यथा पि भो गोतम गामरस वा निगमस्स वा अविदूरे महा सालस्क्खो, तरस ani10 चता साखापलासं पलुजेय्य, तचपपटिका पहुज्जेय्युं, फेन्गु पहुजेय्य, सो अपरेन समयेन अपगतसा पिलासो अपगततचपपटिको अपगतफेम्गुको सुद्धो अस्ससारे पतिट्टितो, एवमेव इदं भोतो गोतमरस पावचनं अपगत साखापलासं .... सुद्धं सारे प्रतिष्टितं । अभिकन्तं भो गोतम, अभिक्कन्तं भो गोतम, सेय्यथा पि भो गोतम निक्कुज्जितं वा 15 उक्कुज्जेय्य, परिच्छन्नं वा विवरेय्य, मूव्हरस वा मगं आचिवखेय्य, अन्धकारे वा तेलपज्जतं धारेय्य 'चवमन्तो रूपानि दक्खिन्तीति' एवमेव भोता गोतमेन अनेक परियायेन धम्मो पका सितो । एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिवखसंघञ्च, उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणगतं " ति । अग्गि-वच्छ20 गोत्त- सुत्तन्तं । Page #100 -------------------------------------------------------------------------- ________________ सम्मा दिहि 46. सम्मा दिहि सावत्थियं विहरति । अथ खो आयस्मा कच्चायनगोत्तो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा कच्चायनगोत्तो भगवन्तं एतदवोच : सम्मादिहि सम्मादिट्टीति भन्ते वुच्चति, कित्तावता नु 5 खो भन्ते समादिहि होतीति । / " द्वयं निस्सितो खो यं कच्चायन लोको येभुय्येन-अत्थितञ्चेव नत्थितञ्च । लोकसमुदयं खो कच्चायन यथाभूतं सम्मप्पञ्जाय पस्सतो य लोके नत्थिता सा न होति, लोकनिरोधं खो कच्चायन यथाभूतं सम्मप्पाय पस्सतो या ले के अत्थिता सा न होति । उपायु10 पादानाभिनिवेसनिबन्धो खो यं कच्चायन लोको येभुय्येनतञ्चायं - उपायुपादानं चेतसो अधिट्टानाभिनिवेसानुसयं न उपेति न उपादियति नाधिट्ठाति 'अत्ता मे' ति, दुक्खमेव उप्पज्जमानं उप्पजति, दुक्खं निरुज्झमानं निरुज्झतीति' न कंखति न विचिकिच्छति, अपरप्पच्चया आणमेवस्स एत्य होति, एत्तावता खो कच्चायन 15 सम्मादिदि होति । -- सब्बं अथीति 'खो कच्चायन अयमेको अन्तो, सब्बं नत्थीति' अयं दुतियो अन्तो, एते ते कच्चायन उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति----अविज्जापच्चया संखारा संखारप्पच्चया विजाणं ....पे.... एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति, अविजाय त्वेव असेसविरागनिशरोधा संखारनिरोधो, संखारनिरोधा विज्ञाण निरोधो....पे... एवमेतस्स केवलस्स दुक्खक्खन्धस्स निगेधो होतीति " / Page #101 -------------------------------------------------------------------------- ________________ पालिपाठावली 47. पधानसुत्त तं [ मं] पधान पहितत्तं नदिं नेरञ्जरं पति । विपरक्कम झायन्तं योगक्खमस्स पत्तिया ॥ 1 ॥ नमुची करुणं वाचं भासमानो उपागम । किसो त्वमसि दुब्वण्णो सन्तिके मरणन्तव ॥ 2 ॥ सहसभागे मरणं एकंसे तव जीवितं । जीव भो जीवितं सेय्यो जीवं पुञ्ञानि काहांसे ॥ 3 ॥ चरतो च ते ब्रह्मचरियं अग्गिहुत्तञ्च जूहतो । पहूतं चीयते पु N किं पधानेन काहसि ॥ 4 ॥ दुग्गो मग्गो पधानाय दुक्करो दुरभिसम्भवो । इमा गाथा भणं मारो अट्ठा बुद्धस्स सन्तिके ॥ 9 ॥ तं तथा वादिनं मारं भगवा एतदवि । पत्तबन्धु पापिम सेनत्थेन इधागतो ॥ 6 ॥ अणुमत्तो पि पुजन अत्थो मय्हं न विज्जति । येसं च अत्यो पुन्नानं ते मारो वत्तुमरहति ॥ 7 ॥ अस्थि सद्धा ततो विरियं पञ्च च मम विज्जति । एवं मं पहितत्ताप कि जीवमनुपुच्छसि ॥ 8 ॥ नदीनमपि सोतानि अयं वातो विसोसये । किञ्च मे पहितत्तस्स लोहितं नूपसुस्सये ॥ 9 ॥ लोहिते सुस्समानम्हि पित्तं सेम्हञ्च सुस्सति । मंसेस खीयमानेसु भिय्योचित्तं पसीदति । भय्यो सति च पञ्ञा च समाधि मम तिठ्ठति ॥ 10 तस्स मेवं विहरतो पत्तस्सुत्तमवेदनं । कामे नापेक्खते चित्तं परस सतत सुद्धतं ॥ 11 ॥ कामा ते पठमा सेना दुतिया अरति वच्चति । तंतिया खुप्पिपासा ते चतुत्थी तहा पचति ॥ 12 ॥ Page #102 -------------------------------------------------------------------------- ________________ पधानसुत्त पञ्चमी थीनमिद्धन्ते छट्ठा भरूइ पवुञ्चति । सत्तमी विचिकिच्छा ते मक्खो थम्भो ते अठमो ॥ 13 ॥ लाभो सिलोको सक्कारो मिच्छालद्धो च यो यसो । यो चत्तानं समुक्कसे परे च अवजानति ॥ 14 ॥ एसा नमुचि ते सेना क्न्न्ह्स्साभिप्फारिन्नी॥ न नं असूरो जिनाति नेत्वा च लभते सुख ॥ 15 ॥ एस मुज परिहरे धिरत्यु इध जीवितं । सङ्गामे मे मतं सेय्यो यच्चे जीवे पराजितो ॥ 16 ॥ पगाळ्हा एत्थ [ न ] दिस्संति एके समणब्राह्मणा । तञ्च मग्गं न जानन्ति येन गच्छन्ति सुब्बता ॥ 17 ॥ समन्ता धजिनं दिस्वा युत्तं मारं सवाहनं । युद्धाय पच्चुग्गच्छामि मा में ठाना अचावयि ॥ 18 ॥ यं ते तं न-प्पसहति सेनं लोको सदेवको । तं ते पञआय भञ्जामि आमं पत्तं व अम्हना ॥ 19 ॥ वसिं करित्वा संकप्पं सतिञ्च सुप्पतिहितं । रहा रहु~ विचरिस्सं सावके विनयं पुथु ॥ 20 ॥ ते अप्पमत्ता पहितत्ता मम सासनकारका । अकामस्स ते गमिस्सन्ति यत्थ गन्त्वा न सोचरे ॥ 21 ॥ सत्त वस्सानि भगवन्तं अनुबन्धि पदा पदं । ओतारं नाधिगच्छिस्सं सम्बुद्धस्स सतीमतो ॥ 22 ॥ मेदवण्णं व पासाणं वायसो अनुप्रिय्गा। अपेत्थ mu9 विन्देम अपि अस्सादना सिया ॥ 23 ॥ अलद्धा तत्थ अस्सादं वायसेत्तो अपक्कमि । काको व सेलं आसज निबिज्जापेम गोतमं ॥ 24 ॥ तस्स सोकपरेतस्स वीणा कच्छा अभस्सथ । ततो सो दुम्मनो यक्खो तत्थेवन्तरधायथा ति ॥ 25 ॥ Page #103 -------------------------------------------------------------------------- ________________ पालिपाठावली 48. धनियसुत्त धनियो गोपो पक्कोदनो दुद्धखीरो हमस्मि, अनुतीरे महिया समानवासो । छन्ना कुटि आहितो गिनि, अथ चे पत्थयसी पवस्स देव ॥ 1 ॥ भगवा अक्कोधनो विगतविलो हमस्मि, अनुतीरे महियेकरत्तिवासो । विवटा कुटि निब्बुतो गिनि, अथ चे पत्थयसी पवस्स देवा॥2॥ धनियो गोपो अन्धकमकसा न विजरे, कच्छे रूळ्हतिणे चरन्ति गावो । वुट्टिम्पि सहे युं आगतं, अथ चे पत्थयसी पवस्स देव ॥ 3 ॥ भगवा वद्धा हि भिसी सुसंखता, तिण्णो पारगतो विनेय्य ओघ । अत्यो भसिया न विज्जति, अथ चे पत्थयसी पवस्स देव ॥ 4 ॥ धनियो गोपो गोपी मम अस्सवा अलोला दीघरत्तं संवासिया मनापा । तस्सा न सुणामि किञ्चि पापं, अथ चे पत्ययसी पवस्स देव्॥5॥ भगवा--- चित्तं मम अस्सवं विमुत्तं, दीघरत्तं परिभावितं सुदन्तं । पापम्पन मे न विजति, अथ चे पत्ययसी पवस्स देव ॥ 6 ॥ धनियो गोपो अत्तवेतनभतो हमस्मि, पुत्त च मे समानिया अरोगा। तेसं मे सुणामि किञ्चि पापं, अथ चे पत्थयसी पवस्स देव ॥ 7 ॥ भगवा--- नाहं भतकोस्मि कस्सचि, निब्बिटेन चरामि सब्बलोके । अत्यो भतिया न विजति, अथ चे पत्थयसी पवस्स देव ॥ 8 ॥ Page #104 -------------------------------------------------------------------------- ________________ धनियो गोपो- भगवा अत्थि वसा अत्थि धेनुपा गोधरणियो पवेनियो पि अस्थि । उभो पिगवम्पती च अत्थि, अथ चे पत्थयसी पवस्स देव ॥ 9 ॥ धनियसुत भगवा नत्थि वसा नत्थि धेनुपा गोधरणियो पवेनियो पि नत्थि । उसभोपि गवम्पती नत्थि, अथ चे पत्थयसी पवस्स देव ॥ 10 ॥ धनियो गोपो खीला निखाता असम्पवेधी, दामा मुजमया नवा सुसण्ठाना । न हि सक्खिन्ति धेनुपापि छेत्तुं अथ चे पत्थयसी पवस्म देव [ ॥ 11 ॥ " 95 उसोरिव छेत्व बन्धनानि, नागो पूतिलतं व दालयित्वा । नाहं पुन उपेस्सं गव्भसेय्यं, अथ चे पत्थयसी पवरस देव ॥ 12 ॥ निन्नञ्च थञ्च परयंतो, महामेघो पावस्सि तावदेव । सुत्वा देवस्स वस्सतो इममत्थं धनियो अभासथ ॥ 13 ॥ ' लाभा वत नो अनप्पका ये मयं भगवन्तं अद्दसाम । सरणं तं उपेम चक्खुम सत्था नो हो हे तुवं महामुनि ॥ 14 ॥ गोपी च अहञ्च अस्सवा ब्रह्मचरियं सुगते चरामसे । जातिमरणस्स पारगा, दुवखस्सन्तकरा भवामसे ' ॥ 15 ॥ मारो पापिमा--- नन्दति पुत्ते हि पुत्तिमा, गोमिको गोहि तत्थेव नन्दति । उपधी हि नरस्स नन्दना, न हि सो नन्दति यो निरूप्धि॥16॥ भगवा सोचति पुत्तेहि पुत्तिमा, गोमिको गोहि तथेव सोचति । उपधी हि नरस्स सोचना, न हि सो सोचति यो निरूपधीति 17 Page #105 -------------------------------------------------------------------------- ________________ पालिपाठावली 49, धम्मपद यथापि भमरो पुप्फ वण्णगन्धं अहेठयं । पलेति रसमादाय एवं गामे मुनी चरे ॥ ( 49 ) न तेन भिक्खु भवति यावता भिक्खते परे । विसं धम्मं समादाय भिक्खु होति न तावता ॥ (266). यो ध पुजञ्च पापञ्च बाहेत्वा ब्रह्मचरियवा । संखाय लोके चरति स वे भिक्खू ति वुच्चति ॥ (267 ) न जटाहि न गोत्तेन न जच्चा होति ब्राह्म्न्नो। यम्हि सञ्चञ्च धम्मो च सो सुची सो च ब्राह्मणो ॥ (393) किन्ते जटाहि दुम्मेध किन्ते अजिनसाटिया । अब्भन्तरन्ते गहनं बाहिरं परिमज्जसि ॥ (394) पंसुकूलधरं जन्तुं किसं धमनिसन्थतं । एकं वनस्मिं झायन्तं तमहं ब्रूमि ब्राह्मणं । / ( 395 ) एकं धम्मं अतीतस्स मुसावादिस्स जन्तुनो । वितिण्णपरलोकस्स नत्यिं पापं अकारियं ॥ (176) सुदस्सं वजम सं अत्तनो पन दुद्दसं । परेसं हि सो वज्जानि ओपुनाति यथा भुसं । अत्तनो पन छादेति कलिं व कितवा सठो ॥ (252) अयसा व मलं समुट्टितं तदुट्ठाय तमेव खादति । एवं अतिधोनचारिनं सककम्मानि नयन्ति दुग्गतिं ॥ (240) न हि पापं कतं कम्मं सज्जु खीरं व मुञ्चति । दहन्तं बालं अन्वेति भस्माछन्नो व पावको ॥ (71) न हि वेरेन वेरानि सम्मन्तिध कुदाचनं । अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो ॥ (5) Page #106 -------------------------------------------------------------------------- ________________ धम्मपद मा पियेहि समागाञ्छ अप्पियेहि कुदाचन । पियानदस्सनं दुक्खं अप्पियानञ्च दस्सनं । / (210) उदकं हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं । दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता । / (80) सेलो यथा एकघनो वातेन न समीरति । एवं निन्दापसंसासु न समिञ्जन्ति पण्डिता ॥ ( 81) यथा अगारं सुच्छन्नं वुट्टि न समतिविज्झति । एवं सुभावितं चित्तं रागो न समतिविज्झति ॥ (14) यो वे उप्पतितं कोधं रथं भन्तं व धार्ये। तमहं सारथिं ब्रूमि रस्मिन्गाहोतरो जनो ॥ (222) सेय्यो अयोगुळो भुत्तो तत्तो अग्गिसिखूपमो । यञ्चे भुञ्जय्य दुस्सीलो रट्टापिण्डं असञ्जतो ॥ ( 308) यो सहस्सं सहस्सेन सङ्गामे मानुसे जिने । एकञ्च जेय्यमत्तानं स वे सङ्गामजुत्तमो ॥ (103) अचिरं वतयं कायो पठविं अधिसेस्सति । छुद्दो अपेतविणो निरत्यं व कलिङ्गरं ॥ (41) परिजिण्णं इदं रूपं रोगनिदं पभङ्गणं । भिज्जति पूतिसन्देहो मरणन्तं हि जीवितं ॥ (148) दीघा जागरतो रत्ती दीर्घ सन्तस्स योजनं । दीघो बालानं संसारो सद्धम्मं अविजानतं ॥ (60) सब्बे संखारा अनिच्चा ति यदा पाय पस्सति । अथ निब्बिन्दती दुक्खे एस मग्गो विसुद्धिया ॥ (277) सब्बे संखारा दुक्खा ति यदा पाय पस्सति । अथ निबिन्दती दुक्खे एस मग्गो विसुद्धिया ॥ (278) सब्बे धम्मा अनत्ता ति यदा पाय पस्सति । अथ निम्बिन्दती दुक्खे एस मम्गो विसुद्धिया ॥ (279) पा. पा. 13 Page #107 -------------------------------------------------------------------------- ________________ पीलिपाठापली यो च बुद्धश्च धम्मञ्च संघञ्च सरणं ग्तो। चत्तारि अरियसच्चानि सम्मप्पाय पस्सति ॥ (12 / दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिकम । आरेयश्चट्ठङ्गिकं मग्गं दुक्खूपसमगामिनं ॥ (191) एतं खो सरणं खेमं एतं सरणमुत्तमं । एतं सरणमागम्म सब्बदुक्खा पगुच्चति ॥ (192) दिवा तपति आदिच्चो रतिं आभाति चन्दिमा । सन्नद्धो खत्तियो तपति झायी तपति ब्राह्मणो । अथ सब्बमहोरत्तिं बुद्धो तपति तेजसा ॥ (387) इध नन्दति पेच्च नन्दति कतो उभयत्थ नन्दति । 'पुनं मे कतं ' ति नन्दति भिय्यो नन्दति मुग्गतिं ग्ते। 50. मालुक्यापुत्त गाथा मनुजस्स पमत्तचारिनो तण्हा वडति मालुवा विय । सो पलवती हुराहुरं फलमिच्छं व वनस्मि वानरो ॥ 1 यं एसा सहति जम्मी तण्हा लोके विसत्तिका । सोका तस्स पवडन्ति अभिवडुं व बीरणं ॥ 2 ॥ यो चेतं सहती जम्मिं तण्ह लोके दुरच्चयं । सोका तण्हा पपतन्ति उदविन्दु व पोक्खरा ॥ 3 ॥ तं वो वदामि भदं वो यावन्तत्थ स्माग्ता। तण्हाय मूलं खणथ उसीरत्यो व बीरणं । मा वो नळं व सोतो व मारो भञ्जि पुनप्नं ॥ 4 ॥ करोथ बुद्धवचनं खणो वे मा उपञ्चगा । खणातीता हि सोचान्त निरयम्हि समाप्पता ॥ 5 ॥ Page #108 -------------------------------------------------------------------------- ________________ महापजापतीगोतमीगाया पमादो रजो सब्बदा पमादानुपतितो र्जो। अप्पमादेन विज्जाय अब्बह सल्लमत्तनो ति ॥ 6 ॥ 51. महापजापतीगोतमांगाथा बुद्धवीर नमोत्यत्थु सब्बसत्तानमुत्तम । यो में दुक्खा पमोचेसि अमञ्च बहुकं जनं ॥ 1 ॥ सब्बदुक्ख परिजातं हेतुतण्हा विसोसिता। अरियट्ठगिको मग्गो निरोधो फुसितो मया ॥ 2 ॥ माता पुत्तो पिता भाता अय्यिका च पुरे अहुं । यथाभुच्चं अनानन्ती संसरी हं अनिब्बिसं ॥ 3 ॥ दिवो हि मे सो भगवा आन्तमोयं समुस्सयो । विक्खीणो जाति संसारो नत्थि दानि पुनब्भवो ॥ 4 ॥ आरद्धविरिये पहितते निञ्च दळहपरक्कमे । समग्गे सावके पस्स एसा बुद्धान वन्दना ॥ 5 ॥ बहूनं वत अत्थाय माया जयि गोतमं । व्याधिमरणतुन्नान दुक्खक्खन्धं व्यपानुदि ॥ 6 ॥ - - - 52. कपिराजचरियं यदा अहं कपि आसिं नदीकूले द्रीस्ये। पीळितो सुंसुमारेन गमनं न लभामि हं ॥ 1 ॥ Page #109 -------------------------------------------------------------------------- ________________ पालिपाठावली यम्होकासे अहं ठत्वा ओरपारं पतामहं । तत्थच्छि सत्युवधको कुम्भीलो रुद्ददस्सनो ॥ 2 ॥ सो मं अससि । एहीति ' अहं । एमीति ' तं वदि । तस्स मत्थकमक्कम्म परकूले पतिहिं ॥ 3 ॥ न तस्स आलकं भाणतं यथा वाचा अकासहं । सच्चन मे समो नात्थ एसा मे सच्चपारमीति ॥ 4 ॥ 53. महाकस्सपस्स संगीति सत्तेव सतसहस्सानि भिक्खुसंघा समागता । अरहा खीणासवा सुद्धा सब्बे गुणग्गतं गता ॥ 1 ॥ ते सब्बे विचिनित्वान उचिआनत्वा वरं वरं । पञ्चसतानं थेरानं अकंसु संघसम्मतं ॥ 2 ॥ धुतवादानं अग्गो सो कस्सपो जिनसासने । बहुस्सुतानं आनन्दो विनये उपालिपण्डितो ॥ 3 ॥ दिब्बचक्खुम्हि अनुरुद्धो वङ्गीसो पटिभानवा । [ पुण्णो च धम्मकथिकानं विचित्रकथी कुमारकस्सपो ] ॥ 4 ॥ विभजनम्हि कच्चानो कोट्टितो पटिसाम्भदा । अछे पत्थि महाथेरा अग्गनिक्खित्तका बहू ॥ 5 ॥ तेहि चोहि थेरेहि कतकिच्चेहि साधुहि । पञ्चसतेहि थेरेहि धम्मविनयसंगहो । थेरेहि कतसंगहो थेरवादो ति वुच्चति ॥ 6 ॥ उपालिं विनयं पुच्छित्वा धम्ममानन्दसव्हयं । अकंसु धम्मसंगहं विनयञ्चापि भिक्खवो ॥ 7 ॥ Page #110 -------------------------------------------------------------------------- ________________ महाकस्सपस्स संगीत महाकस्सपथेरो च अनुरुद्धो महागणी । उपालिथेरो सतिमा. आनन्दो च बहुस्सुतो ॥ 8 ॥ अब्ञ बहु-अभिज्ञाता सावका सत्युवाष्णता । पत्तपटिसम्मिदा धीरा छळामिल महिद्धिका । . समाधिज्झानमनुचिण्णा सद्धम्मे पारमीगता ॥ 9 ॥ सब्बे पञ्चसता थेरा नवङ्गं जिनसासनं । . उम्गहेत्वान धारेसु बुद्धसेट्ठस्स सान्तके ॥ 10 ॥ भगवतो सम्मुखा सुत्वा पटिम्गहेत्वा च सम्मुखा । धम्मश्च विनयञ्चापि केवलं बुद्धदेसितं ॥ 11 ॥ धम्मधरा विनयधरा सब्ने पि आगतागमा । असंहीरा असंकुप्पा सत्युकप्पा सदा गरू ॥ 12 ॥ [ अम्गसन्तिके गहेत्वा-अगधम्मा तथागता--] आगनिक्खित्तका थेरा अम्गं अकंसु संगहं । सब्बो पि सो थेरवादो अम्गवादो ति वुच्चति ॥ 13 ॥ सत्तपण्णगुहे रम्मे थेरा पञ्चसता गणी । निसिन्ना पविभाजिंसु नवमं सत्थुसासनं ॥ 14 ॥ [ सुत्तं गेय्यं वय्याकरणं गाथुदानितिवुत्तकं । जातकब्भुतवेदल्लं नवङ्गं सत्थुसासनं ] ॥ 15 ॥ पविभज्ज इमं थेरा सद्धम्मं अविनासनं । वग्गपचासकन्नाम संयुत्तं च निपातकं । आगमापटकं नाम अकंसु सुत्तसम्मतं ॥ 16 ॥ याव तिट्ठन्ति सद्धम्मा संगहं न विनस्सति । तावता सासनद्धानं चिरं तिट्ठति सत्युनो ॥ 17 ॥ [ कत्वा धम्मश्च विनयं संगहं सासनारहं । संकाम्प अचला भूमि दहा अप्पटिवत्तिया ] ॥ 18 ॥ यो कोचि समणो चापि ब्राह्मणो च भुस्सुतो। .. परप्पवादकुसलो वालवेधी स्माग्तो। न सक्का पटिवत्तेतुं सिनेरु व सुप्पतिद्वितो ॥ 19 ॥ Page #111 -------------------------------------------------------------------------- ________________ पालिपाठावली देवो मारो वा ब्रह्मा च ये केधि प्त्थ्वित्थिता। न पस्सन्ति अणुमत् किञ्चि दुब्भासितं पदं ॥ 20 ॥ एवं सब्बङ्गसम्पन्न धम्मविनयसंगहं । / सुविभत्तं सुपटिच्छन्नं सत्थु सबञ्जताय च ॥ 21 ॥ महाकस्सपपामोक्खा थेरा पञ्चसता च ते । मत्वा जनस्स सन्देहं अकंसु धम्मसंगहं ॥ 22 ॥ 54. सिंहलविजयो सब्बलोकहितं करवा पत्वा सन्तिं खणं परं । परिनिब्बान-मञ्चम्हि निपन्नो लोकनायको ॥ 1 ॥ देवतासन्निपातम्हि महन्तम्हि महामुनि । सकं तत्र समीपहुं अवोच वदनं वरं ॥ 2 ॥ " विजयो लाळविसयो सीहबाहुनरिन्दजो । एको लङ्कमनुप्पत्तो सत्तामच्चसतानुगो ॥ 3 ॥ पतिहिस्सति देविन्द लङ्कायं मम सासनं । तस्मा सपरिवारन्तं रक्ख लङ्कञ्च साधुकं " ॥ 4 ॥ तथागतस्स देविन्दो वचो सुत्वा विसार्दो। देवस्सुप्पलवणस्स लङ्कारवखं समप्पाये ॥ 5 ॥ सकेन वुत्तमत्तो सो लङ्कमागम्म सज्जुकं । परिब्बाजकवेसेन रुक्खमूलमुपाविसि ॥ 6 ॥ विजयप्पमुखा सब्बे तं उपेच अपुच्छिसुण्। ' अयं भो को नु दीपो' ति; 'लङ्कादीपो' ति अब्रुवि ॥ 7 ॥ * न सन्ति मनुजा एत्थ न च हेस्सति वो भयं । इति वत्वा कुण्डिकायं ते जलेन निसिञ्चिय ॥ 8 ॥ सुत्तञ्च तेसं हत्येसु लग्गेत्वा नभसागमा । दस्सेसि सोणिरूपेन परिचारिक-यक्खिनी ॥ 9 ॥ Page #112 -------------------------------------------------------------------------- ________________ सिंहलविजयो एको तं वारियन्तो पि राजपुत्तेन अन्व्गा। 'गामम्हि विजमानम्हि भवन्ति सुनखा' इति ॥ 10 ॥ तस्सा च सामिनी तत्थ कुवेणी नाम य्क्खिनी। निसीदि रुक्खमूलम्हि कन्तन्ती तापसी विय ॥ 11 ॥ विस्वान सो पोक्खरणिं निसिन्नं तश्च तापसिं । तत्थ नहात्वा पिवित्वा चादाय च मुळालयो ॥ 12 ॥ वारिश्च पोक्वरे हेव सा वुढासि तमब्रुवि । / भक्खो सि मम, तिहा' ति आव्हाबद्धो वसो नरो ॥ 13 ॥ परित्तमुत्ततेजेन भक्खेतुं सा न सक्कुणि । याचियन्तो पि तं सुत्तं नादा यक्खिनिया नरो ॥ 14 ॥ तं गहेत्वा सुरुङ्गायं रुदन्तं यक्खिनी खिपि । एवं एकेकसो तत्थ खिपि सत्तसतानि पि ॥ 15 ॥ अनायन्तेसु सब्बेसु विजयो भ्य्स्न्ग्कितो॥ नद्धपञ्चायुधो गन्त्वा दिस्वा पोक्खरणिं सुभं ॥ 16 ॥ अपस्सि मुत्तिण्णपदं हसन्तिञ्चेव तापसिं । ' इमाय खलु भच्चा मे गहीता नू' ति चिन्तिय ॥ 17 ॥ ' किं न पस्ससि भच्चे मे भाति त्वं ' इति आह तं । - किं राजपुत्त भच्चेहि, पिव नहाया ' त्याह सा ॥ 18 ॥ * यक्खिनी ताव जानाति मम जातं ' ति निच्छितो। सीघं सनामं सावेत्वा धनुं सन्धायुपागतो ॥ 19 ॥ यक्खि आदाय गीवाय नाराच-वलयेन सो । वामहत्थेन केसेसु गहित्वा दक्खिणेन तु ॥ 20 ॥ उक्खिपित्वा असिं आह । भच्चे मे देहि दासि, तं । मारेमीति ' भयट्ठा सा जीवितं याचि यक्खिनी ॥ 21 ॥ 'जीवितं देहि सामि रज्जं दस्सामि ते अहं । .. करिस्सामित्थिकिच्चञ्च अनं किञ्च यथिच्छितं ' ॥ 22 ॥ अभत्थाय सपथं सो तं यक्खिं अकार्य्। / आनेहि भच्चे सीघं ' ति वुत्तमत्ता व सा नयि ॥ 23 ॥ Page #113 -------------------------------------------------------------------------- ________________ पालिपाठावली ' इमे छाता ' ति वुत्ता सा तण्डुलादि विनिदिसि । भक्खितानं वाणिजानं नावटै विविधं बहुं ॥ 24 ॥ भच्चा ते साधयित्वान भत्तानि व्यञ्जनानि च । राजपुत्तं भोजयित्वा सब्बे चापि अभुञ्जिसुं ॥ 25 ॥ दापितं विजयेनग्गं यक्खी भुञ्जिय पाणिता । सोळसवस्तिकं रूपं मापयित्वा मनोहरं ॥ 26 ॥ राजपुत्तं उपागन्छि स्ब्बाम्र्न्न्भूसिता। मापेसि रुक्खमूलस्मिं सयनञ्च महारहं ॥ 27 ॥ साणिया सुपरिक्खित्तं वितानसमलंकतं । तं दिस्वा राजतनयो पेक्खं अत्थमनागतं ॥ 28 ॥ कत्वान ताय संवासं निपजि सयने सुखं । साणिं परिक्खिपित्वान सब्बे भच्चा निपजिसुं ॥ 29 ॥ त्तिं तुरियसद्दञ्च सुत्वा गीतरवञ्च सो । अपुच्छि सहसेमानं । किं सद्दो' इति यक्खिनि ॥ 30 ॥ 'रज्जञ्च सामिनो देय्यं सब्बे यक्खा च घातिया । मनुस्सावासकारणा यक्खा मं घातेस्सन्ति हि' ॥ 31 ॥ इति चिन्तिय यक्खी सा अब्रुवि राजनन्दनं । 'सिरीसवत्थुनामेन सामि यक्खपुरं इदं ॥ 32 ॥ तत्य जेट्ठस्स यक्खस्स लङ्कानगरवासिनी । कुमारिका इधानीता, तस्सा माता च आगता ॥ 33 ॥ आवाहमङ्गले तत्य इधापि उस्सवो महा । वत्तते तत्थ सहोयं महा हेस्स समागमो ॥ 34 ॥ अजेव यक्खे घातेहि, न हि सका इतोप्र्ण्'| सा आहा 'दिस्समाने ते घातस्सामि कथं अहं' ॥ 35 ॥ 'तत्थ सदं करिस्सामि तेन सद्देन घातय । आयुधं मानुभावेन तेसं काये पतिस्सति ' ॥ 36 ॥ तस्सा सुत्वा तथा कत्वा सब्बयक्खे अघातयि । सयम्पि विजयो लद्धा यक्खराज-पसाधनं ॥ 37 ॥ Page #114 -------------------------------------------------------------------------- ________________ बुद्धघोस 105 पसाधनेहि सेसेहि तं तं भच्चं पसाधयि । कातिपाहं वसित्वेत्थ तम्बपणि उपागमि ॥ 38 ॥ मापयित्वा तम्बपण्णिनगरं विजयो तहिं । वासि यक्खिनिया सद्धिं अमञ्चपरिवारितो । / 39 ॥ नावाय भूमिमोतिण्णा विजयप्पमुखा तदा । किलन्ता पाणिना भूमिमालम्बिय निसीदिसुं ॥ 40 ॥ तम्बभूमिरजोफुट्ठा तम्बपण्णी यतो अहू । सो देसो चेव दीपो च तम्बपण्णी ततो अहु ॥ 4 1 ॥ सहिबाहु नरिन्दो सो सीहमादिण्णवा इति । सीहलो तेन सम्बन्धा एते सब्बे पि सीहला ॥ 42 ॥ 55. बुद्धघास बोधिमण्डसमीपम्हि जातो ब्राह्मणमाणवो । विज्जासिप्पकलावेदी तीसु वेदेसु पारगो ॥ 1 ॥ सम्माविञातसमयो सबवादविसारदो । वादत्थी सब्बदीपम्ही आहिण्डन्तो पवादिनो । 2 ॥ विहारमेकं आगम्म रत्तिं पातञ्जली-मतं । परिवत्तेति सम्पुण्णपदं सुपरिमण्डलं ॥ 3 ॥ तत्थेको रेवतो नाम महाथेरो विजानिय । महापओ अयं सत्तो दमेतुं वट्टतीति सो ॥ 4 ॥ को नु गद्रभरावेन विरवन्तो ति अब्रुवि । गद्रभानं रवे अत्थं किं जानासीति आह तं ॥ 5 ॥ अंहं जाने ति वुत्तो सो ओतारेसि सकं मतं । वुत्तं वुत्तं वियाकासि विरोधम्पि च दस्सयि ॥ 6 ॥ Page #115 -------------------------------------------------------------------------- ________________ 106 पालिपाठावली तेन हि त्वं सकं वादमोतारेहि च चोदितो । पालिमाहाभिधम्मस्स अत्थमस्स न सोधिगा ॥ 7 ॥ आह कस्सेसो मन्तो ति बुद्धमन्तो ति सोब्रुवि । देहि मे तन्ति वुत्ते हि गण्ह पब्बज तं इति ॥ 8 ॥ मन्तत्थी पब्बजित्वा सो उग्गहि पिटकत्तयं । एकायनो अयं मग्गो इति पच्छा तमग्गहि ॥ 9 ॥ बुद्धस्स विय गम्भीरघोसत्ता नं वियाकरूं । बुद्धघोसो ति सो सोभि बुद्धो विय महीतले ॥ 10 ॥ तत्थ आणोदयं नाम कत्वा पकरणं तदा । धम्मसङ्गाणियाकासि कण्डं सो अत्थसालिनि ॥ 11 ॥ परितट्ठकथञ्चेव कातुं आरभि बुद्धिमा । तं दिस्वा रेवतो थेरो इदं वचनमब्रुवि ॥ 12 / / पालिमत्तमिधानीतं नत्थि अट्ठकथा इध । तथाचरियवादा च भिन्नरूपा न विजरे ॥ 13 ॥ सीहलट्ठकथा सुद्धा महिन्देन मतीमता । सङ्गीतित्तयमारूळ्हं सम्मासम्बुद्धदेसितं ॥ 14 ॥ सारिपुत्तादिगीतञ्च कथामग्गं समेक्खिय । कता सीहलभासाय सीहलेसु पवत्तति ॥ 15 ॥ तं तत्थ गन्त्वा मुत्वा त्वं मागधानं निरुत्तिया । परिवत्तेहि सा होति सब्बलोकहितावहा ॥ 16 ॥ एवं वुत्तो पसन्नो सो निक्खमित्वा ततो इमं । दीपमागा इमस्सेव रजो काले महामति ॥ 17 ॥ महाविहारं सम्पत्तो विहारं सब्बसाधुनं । * महापधानघरं गन्त्वा संघपालस्स सन्तिका ॥ 18 ॥ सीहलट्ठकथं सुत्वा थेरवादञ्च sbbso। धम्मस्सामिस्स एसो व अधिप्पायो ति निच्छिय ॥ 19 ॥ तत्य संघ :समानेत्वा कातुमट्ठकथं मम । .. पोत्थके देथ सब्बे ति आह; वीमासितुं स तं ॥ 20 ॥ Page #116 -------------------------------------------------------------------------- ________________ बुद्धयोस 107 संघो गाथाद्वयं तस्स दासि सामत्थियं तव । एत्थ दस्सेहि तं दिस्वा सब्बे देमाति पोत्थके ॥ 21 ॥ पिटकत्तयमेत्येव सद्धिमट्ठकथाय सो । विसुद्धिमग्गं नामाका संगहेत्वा समासतो ॥ 22 ॥ ततो संघ समूहेत्वा सम्बुद्धमतकोविदं । महाबोधिसमीपम्हि सो तं वाचेतुं आरभि ॥ 23 ॥ देवता तस्स नेपुञ्ज पकासेतुं महाजने छादेसुं पोत्थकं सो पि द्वत्तिक्खतुम्पि तं अकां ॥ 24 ॥ वाचेतुं ततिये वारे पोत्थके समुदाहटे । पोत्थकद्वयमम्पि सण्ठपेसुं तहिं मरू ॥ 25 ॥ वाचयिंसु तदा भिक्खू पोत्थ्क्त्त्य्मेक्तो। गन्यतो अत्यतो वापि पुब्बापरवसेन वा ॥ 26 ॥ थेरवादेहि पालिहि पादेहि व्यञ्जनेहि च । अनथत्तमहु नेव पोत्थकेसु पि तीसु पि ॥ 27 ॥ अथ उग्घोसयि संघो तुद्रुहट्ठो विसेस्तो। निस्संसयं स मेत्तेय्यो इति वत्वा पुनप्पुनं ॥ 28 ॥ सद्धिमट्ठकथायादा पोत्थके पिटकत्तये । गन्थाकरे वसन्तो सो विहारे दूरसङ्करे ॥ 29 ॥ परिवत्तेसि सब्बा पि सीहलट्ठकथा तदा । सब्बेस मूलभासाय मागधाय निरुत्तिया ॥ 30 ॥ सत्तानं सबभासानं सा अहोसि हितावहा । थेरियाचरिया सब्बे पालिं विय तमग्गहुं ॥ 31 ॥ अथ कत्तब्बाकिच्चेसु गतेसु परिनिद्विति । वन्दितुं सो महाबोधिं जम्बुदीपमुपागमि ॥ 32 ॥ ॥ सिद्धिरस्तु शुभमस्तु ॥ Page #117 -------------------------------------------------------------------------- ________________ सूचना संक्षिप्त पालि व्याकरण अने शब्द कोष जुदा पुस्तक रूपे छपाय che. Page #118 -------------------------------------------------------------------------- ________________