________________
महोसधस्स विनिच्छयो
ति पुच्छित्वा अहँ सुत्वा अक्खीनं अनिमिसताय चेव रत्तताय च यक्खिनि यक्खिनीति ञत्वापि मम विनिच्छये ठस्सथा' ति वत्वा 'आमठस्सामा ति वुत्ते लेख कड़ित्वा,लेखामझे दारकं निपज्जापेत्वा,यक्खिीन
या हत्थेसु मातरा पादेसु गाहापत्वा द्वे पि आकड़ित्वा गण्हथ, कड़ितुं 5 सक्कोन्तिया एव पुत्तो ' ति आह । ता उभो पि कड़िसु । दारको
कड़ियमानो दुक्खप्पत्तो हुत्वा विरवि । माता हदयेन फलितेन विय पुत्तं मोचेत्वा रोदमाना अहासि । पण्डितो महाननं पुच्छि : दारके मातुहदयं मुदुकं होति उदाहु अमातुहदयं ' ति । मातुह
दयं पण्डिता ' ति । । इदानि किमेतं दारकं गहेत्वा ठिता 10 माता होति विस्सज्जेत्वा ठिता । ति । । विस्सज्जेत्वा ठिता पण्डिता' ति । । इमं पन दारकचोरिं तुम्मे जानाथा ति । न जानाम पण्डिता 'ति ।' यक्खिनी एसा दारकं खादितु गण्हीति' । 'कथं जाना सि पण्डिता ' ति । अक्खीनं
अनिमिसताय चेव रत्तताय च छायाय अभावेन च निरासंकताय 15 च निकरुणत य चा' ति । अथ नं पुच्छि 'कासि त्वं' ति · यखि नि म्हि सामीति' | ' कस्मा इमं दारकं गण्हीति' ।' खादितुं सामीति ' । 'अन्धबाले, पुव्वे पि पापकं कत्वा यक्खिनी जातासि; इदानि पुन पि पापं करोसि, अहो अन्धबालासीति । ओवदित्वा पञ्चसु सासु पतिठापेत्वा उय्योजेसि। दारकमाता : चिरं जीव 20 सामीति' पण्डितं थोमेत्वा पुत्त आदाय पक्कामि ।
२३. सकासुरयुद्धं
.. तस्मि काले तावतिसभवने असुरा पटिवसन्ति । सक्को देवराना - किं नो साधारणेन रजेना' ति असुरे दिब्बपानं पायेत्वा मत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org