SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पालिपाठावली यम्होकासे अहं ठत्वा ओरपारं पतामहं । तत्थच्छि सत्युवधको कुम्भीलो रुद्ददस्सनो ॥२॥ सो मं अससि । एहीति ' अहं । एमीति ' तं वदि । तस्स मत्थकमक्कम्म परकूले पतिहिं ॥ ३ ॥ न तस्स आलकं भाणतं यथा वाचा अकासहं । सच्चन मे समो नात्थ एसा मे सच्चपारमीति ॥ ४ ॥ ५३. महाकस्सपस्स संगीति सत्तेव सतसहस्सानि भिक्खुसंघा समागता । अरहा खीणासवा सुद्धा सब्बे गुणग्गतं गता ॥ १ ॥ ते सब्बे विचिनित्वान उचिानत्वा वरं वरं । पञ्चसतानं थेरानं अकंसु संघसम्मतं ॥२॥ धुतवादानं अग्गो सो कस्सपो जिनसासने । बहुस्सुतानं आनन्दो विनये उपालिपण्डितो ॥ ३ ॥ दिब्बचक्खुम्हि अनुरुद्धो वङ्गीसो पटिभानवा । [ पुण्णो च धम्मकथिकानं विचित्रकथी कुमारकस्सपो ] ॥ ४ ॥ विभजनम्हि कच्चानो कोट्टितो पटिसाम्भदा । अछे पत्थि महाथेरा अग्गनिक्खित्तका बहू ॥ ५ ॥ तेहि चोहि थेरेहि कतकिच्चेहि साधुहि । पञ्चसतेहि थेरेहि धम्मविनयसंगहो । थेरेहि कतसंगहो थेरवादो ति वुच्चति ॥ ६ ॥ उपालिं विनयं पुच्छित्वा धम्ममानन्दसव्हयं । अकंसु धम्मसंगहं विनयञ्चापि भिक्खवो ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003407
Book TitlePalipathavali
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages118
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy