________________
महापजापतीगोतमीगाया पमादो रजो सब्बदा पमादानुपतितो रजो। अप्पमादेन विज्जाय अब्बह सल्लमत्तनो ति ॥ ६ ॥
५१. महापजापतीगोतमांगाथा
बुद्धवीर नमोत्यत्थु सब्बसत्तानमुत्तम । यो में दुक्खा पमोचेसि अमञ्च बहुकं जनं ॥ १ ॥ सब्बदुक्ख परिजातं हेतुतण्हा विसोसिता। अरियट्ठगिको मग्गो निरोधो फुसितो मया ॥ २ ॥ माता पुत्तो पिता भाता अय्यिका च पुरे अहुं । यथाभुच्चं अनानन्ती संसरी हं अनिब्बिसं ॥ ३ ॥ दिवो हि मे सो भगवा आन्तमोयं समुस्सयो । विक्खीणो जाति संसारो नत्थि दानि पुनब्भवो ॥ ४ ॥ आरद्धविरिये पहितते निञ्च दळहपरक्कमे । समग्गे सावके पस्स एसा बुद्धान वन्दना ॥ ५ ॥ बहूनं वत अत्थाय माया जयि गोतमं । व्याधिमरणतुन्नान दुक्खक्खन्धं व्यपानुदि ॥ ६ ॥
-
-
-
५२. कपिराजचरियं
यदा अहं कपि आसिं नदीकूले दरीसये। पीळितो सुंसुमारेन गमनं न लभामि हं ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org