________________
पीलिपाठापली
यो च बुद्धश्च धम्मञ्च संघञ्च सरणं गतो। चत्तारि अरियसच्चानि सम्मप्पाय पस्सति ॥ (१२ । दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिकम । आरेयश्चट्ठङ्गिकं मग्गं दुक्खूपसमगामिनं ॥ (१९१) एतं खो सरणं खेमं एतं सरणमुत्तमं । एतं सरणमागम्म सब्बदुक्खा पगुच्चति ॥ (१९२) दिवा तपति आदिच्चो रतिं आभाति चन्दिमा । सन्नद्धो खत्तियो तपति झायी तपति ब्राह्मणो । अथ सब्बमहोरत्तिं बुद्धो तपति तेजसा ॥ (३८७) इध नन्दति पेच्च नन्दति कतो उभयत्थ नन्दति । 'पुनं मे कतं ' ति नन्दति भिय्यो नन्दति मुग्गतिं गते।
५०. मालुक्यापुत्त गाथा
मनुजस्स पमत्तचारिनो तण्हा वडति मालुवा विय । सो पलवती हुराहुरं फलमिच्छं व वनस्मि वानरो ॥ १ यं एसा सहति जम्मी तण्हा लोके विसत्तिका । सोका तस्स पवडन्ति अभिवडुं व बीरणं ॥ २ ॥ यो चेतं सहती जम्मिं तण्ह लोके दुरच्चयं । सोका तण्हा पपतन्ति उदविन्दु व पोक्खरा ॥ ३ ॥ तं वो वदामि भदं वो यावन्तत्थ समागता। तण्हाय मूलं खणथ उसीरत्यो व बीरणं । मा वो नळं व सोतो व मारो भञ्जि पुनप्नं ॥ ४ ॥ करोथ बुद्धवचनं खणो वे मा उपञ्चगा । खणातीता हि सोचान्त निरयम्हि समाप्पता ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org