________________
सुप्पारक-जातक नावं ओसीदापेस्सन्तीति " तेसं अनाचिक्खित्वा व नावं लग्गापेत्वा उपायेनेकं योत्तं गहेत्वा मच्छगहणनियामेन जालं खिपापेत्वा वाजरसारं उद्धरित्वा नावाय पक्खिपित्वा अनं अप्पग्घभण्डं छड्डापेसि।
नावा तं समुदं अतिक्कमित्वा परतो अग्गिमालं नाम गता । सो 5 पज्जलितअग्गिक्खन्धो विय, मज्झन्तिकसुरियो विय च ओभासं मुञ्चन्तो अट्टासि । वाणिजा
यथा अग्गीव सुरियो व समुद्दो पतिदिस्सति ।
सुप्पाकरन्तं पुच्छाम, समुद्दो कतमो अयं ति ॥ गाथाय तं पुच्छिम् । महासत्तो पि तेसं अनन्तरगाथाय कथेसि 10 'भरुकच्छा पयातानं ....पे....अग्गिमालीति वुच्चतीति' तस्मिं पन समुद्दे सुवण्णं उस्सन्नं अहोसि । महासत्तो पुरिमनयेनेव ततो पि सुवण्णं गाहापेत्वा नावाय पक्खिपि । नावा तम्पि समुदं अति. क्वमित्वा खीरं विय दधिं विय च ओभासन्तं दधिमालं नाम समुदं पापणि । वाणिजा
15 'यथा दधिं व खीरं वसमुद्दो पतिदिस्सा..............'
गाथाय तस्स नामं पुच्छिसु । महासत्तो अनन्तरगाथाय आचिक्सि 'भरुकच्छा पयातानं....पे....दधिमालीति बुच्चतीति' तस्मिं पन समुद्दे रजतं उस्सन्नं सो तम्पि उपायेन गहा पेत्वा
नावाय पंक्खिपापसि । नावा तम्पि समुदं अतिक्क मित्वा नीलकुसतिणं 20 विय सम्पन्नसस्समिव च ओभासमानं नीलवणं कुसमालं नाम समुदं
पापुणि । वाणिजा 'यथा कुस्सोव सस्सो व समुद्दो पतिदिस्सति पे....गाथाय तस्स पि नामं पुच्छिसु । सो अनन्तरगाथाय आचिक्खि 'भरुकच्छा पयातानं....पे.... कुसमालीति वुच्चतीति।'
तस्मिं पन समुद्दे नीलमणिरतनं उस्सन्नं अहोसि । सो तम्पि 25 उपायेन गाहापेत्वा नावाय पक्विपापेसि । नावा तम्पि समुई
पा. पा. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org