________________
बावेरु-जातक मनो पि बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुजानि कत्वा देवनगरं पूरेसि ।
-
१२. बावेरु-जातक
अतीते बाराणसियं ब्रह्मदत्ते रजं कारेन्ते बोधिसत्तो मोरयोनियं निब्बत्तित्वा बुद्धिं अन्वाय सोमग्गप्पत्तो अरञ्जे विचरि । तदा एकच्चे वाणिजा दिसाकाकं गहेत्वा नावाय बावेरठं अगमंसु । तस्मिं किर काले बावेरुरढे सकुणा नाम नत्थि । आगतागता 5 रहवासिनो तं कूपग्गे निसिन्नं दिखा ‘पस्सथ्यिमस्स छविवणं, गल
परियोसानं मुखतुण्डकं मणिगुळसदिसानि अक्खीनीति काकमेव पसंसित्वा ते वाणिजके आहंसु 'इमं अय्यो सकुणं अम्हाकं देथ । अम्हाकं हि इमिना अत्थो, तुम्हे अत्तनो रहे अनं लभिस्सथा' ति । - तेन हि मूलेन गण्हया ' ति । ' कहापणेन नो देथा ' ति। 10 'न देमा 'ति । अनुपुब्बेन बड़ेत्वा सतेन देथा ' ति वुत्ते । अम्हाकं एस बहूपकारो, तुम्हेहि पन सद्धिं मेत्ती होतू ' ति कहापणसतं गहेत्वा अदंसु । ते तं गहेत्वा सुवण्णपञ्जरे पक्खिपित्वा नानप्पकारेन मच्छमसेन चेव फलाफलेन च पटिनग्गिसु । असं
सकुणानं अविज्जमानहाने दसहि असद्धम्मेहि समन्नागतो काको 15 लाभग्गयसग्गप्पत्तो अहोसि । पुनवारे ते वाणिजा एकं मयूरराजानं
गहेत्वा यथा अच्छरासद्देन वस्सति पाणिप्पहारसद्देन नच्चति एवं सिक्खापेत्वा, बावेरुरळं अगमंसु । सो महानने सन्निपतिते नावाय धुरे ठत्वा पक्खे विधूनित्वा मधुरस्सरं निच्छारेत्वा नच्चि । मनुस्सा तं दिस्वा सोमनस्स-जाता 'एतं अय्या सोमग्गप्पत्तं सुसिक्खित20 सकुणराजानं अम्हाकं देथा ' ति आहंसु । 'अम्हेहि पठमं काको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org