________________
२०
पालिपाठावली
आनीतो, तं गण्हित्य, इदानि एतं मोरराजानं आनायिम्ह, एतं पि याचथ, तुम्हाकं रढे सकुणं नाम गहेत्वा आगन्तुं न सक्का 'ति। 'होतु अय्यो, अत्तनो रहे अझं लमिस्सथ, इमं नो देथो' ति मूलं वडेत्वा सहस्सेन गहिसु । अथ नं सत्त रतनविचित्ते पञ्जरे 5 उपेत्वा मच्छमंसफलाफलेहि चेव मधुलाजसक्खरापानकादीहि चा पटिजग्गिंसु । मयूररामा लाभग्गयसग्गप्पत्तो जातो । तस्सागतकालतेपट्ठाय काकस्स लाभसक्कारो परियाहि, कोचि नं ओलोकेतुं पि न इच्छि । काको खादनिय-भोजनियं अलभमानो काका' ति वस्सन्तो
गन्त्वा उक्कारभूमियं ओतरि । 10 अदस्सनेन मोरस्स सिखिनो मञ्जमाणिनो।
काकं तत्य अपूजेसु मंसेन च फलेन च ॥ यदा च सरसम्पन्नो मारो बावेरुमागमा। अथ लाभो च सकारो वायसस्स अहाय य याव नुप्पज्जति बुद्धो धम्मराजा पभङ्करो। ताव अम्ने अपूजेसुं पुथू समणब्राह्मणे ॥ यदा च सरसम्पन्नो बुद्धो धम्म अदेसाय । अथ लाभो च सकारो तित्थियानं अहायथा ' ति॥
15
१३. वलाहस्स-जातक
अतीते तम्बपण्णिदीपे सिरीसवत्युन्नाम यक्खनगरं अहोसि । तत्य यक्खिनियो वसिंसु । ता भिन्ननावानं आगतकाले अलंकतपटियत्ता खादनियं भोजानिय गाहापेत्वा दासिगणपरिवुता दारके अंकेनादाय वाणिजे उपसंकमान्त । तेसं ' मनुस्सवासं आगत म्हा' ति सञ्जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org