________________
८७
बुद्धस्स वग्छगोतेन संवादो नादिब्रह्मचरियिकं, न निम्बिदाय. न विरागाय न निरोधाय न उपसमाय न अभिन्नाय न सम्बोधाय न निब्बानाय संवत्तत्ति, तस्मा तं मया अव्याकतं । किञ्च मालुक्यापुत्त मया व्याकतं ---इदं
दुक्खं ति मालुक्यापुत्त मया व्याकतं, अयं दुक्खसमुदयो ति....अयं 5 दुक्खनिरोधो ति....अयं दुक्खनिरोधगामिनी पटिपदा ति मया व्याकतं । कस्मा चेतं मालुंक्यापुत्त मया व्याकतं--- एतं हि मालुक्यापुत्त अत्थसंहितं एतं आदिब्रह्मचरियिक, एतं निब्बानाय विरागाय निराधाय उपसमाय अभिनाय सम्बो
धाय निब्बानाय संवत्तति, तस्मा तं मया व्याकतं । 10 तस्मा ति ह मालुक्यापुत्त अव्याकतञ्च मे अव्याकततो
धारेथ, व्याकतञ्च मे व्याकततो धारेथा" ति । इदमवोच भगवा । अत्तमनो आयस्मा मालुक्यापुत्तो भगवतो भासितं अभिनन्दीति ।
४५. बुद्धस्स वच्छगोत्तेन संवादो
एवम्मे सुतं ---एक समयं भगका सावत्थियं विहरति जेतवने 15 अनाथपिण्डिकस्स आरामे । अथ खो वच्छगोसो परिब्बाजको येन
भगवा तेनुपसंकमि, उपसंकमित्वा भगवता सद्धिं सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं . निसिन्नो खो वच्छगोत्तो परिबाजको भगवन्तं एतदवोच " किन्नु
खो भो गोतमो, : सस्सतो - लोको, इदमेव सच्चं, मोवं 20 अनं' ति एवंदिट्टि भवं गोतमो " ति । “ न खो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org