________________
- पालिपागवली वा. रस्सो वा मज्झिमो वा....काळो वा सामो वा मङ्गुरच्छवि वा....असुकमि गामे वा निगमे वा नगरे वा....,याव न तं धनुं जानामि येनम्हि विद्धो यदि वा चापो यदि वा कोदण्डो...., याव न तं जियं जानामि यायम्हि विद्धो यदि वा अक्कस्स यदि वा ॐ सण्ठम्स यदि वा नहारुस्स यदि वा मरुवाय यदि वा खीरपण्णिनो ....,याव न तं कण्डं जानामि येनम्हि विद्धो यदि वा कच्छं यदि वा रोपिमं....यस्स पत्तेहि वाजितं यदि वा गिझस्स यदि वा कङ्कस्स यदि वा कुल्लम्स यदि वा मोरस्स यदि वा सिथिलह
नुनो....यस्स नहारुना परिक्खित्तं यदि वा गवस्स यदि वा महि10 सस्स यदि वा रोरुवस्स यदि वा सेम्हारस्स....,यावः न तं सालं
जानामि येनम्हि विद्धो यदि वा सल्लं यदि वा खुरप्पं यदि वा वेकण्ड यदि वा नाराचं यदि वा वच्छदन्तं यदि वा करवीरपत्तं' ति, अज्ञातमेव तं मालुक्यापुत्त तेन पुरिसेन अम्स, अथ सो पुरिसो
कालं करेय्य"। 15" सस्सतो लोको ति मालुंक्यापुत्त दिहिया सति ब्रह्मचरिय
वासो अभावस्सा ति एवं नो, असस्सतो लोको ति मालुक्यापुत्त दिट्ठया सति ब्रह्मचरियवासो अभविस्सा ' ति एवम्पि नो, सम्सतो लोको ति मालुक्यापुत्त दिट्ठिया सति असस्सतो लोको ति वा दिडिया सति अत्येव जाति अस्थि जरा अत्यि मरणं सन्ति सोक20 परिदेवदुक्खदोमनस्सुपायासा येसा हं दिढे वा धम्मे निघातं पञ
पेमि । अन्तवा लोको ति....पे..... तं जीवं तं सरीरं ति.........। होति तथागतो परम्मरणा ति....पे.... । होति च न च होति तथागतो परम्मरणा ति .... पे .... । तस्मा ति ह मालुक्यापुत्त
अव्याकतं च मे अन्याकततो धारेथ, व्याकतं च मे व्याकततो 25 धारेथ । किं च मालुक्यापुत्त मया अव्याकतं ---सस्सतो लोके ति
मालुक्यापुत्त मया अन्याकतं, असस्सतो लोको ति....पे....नेव होति न न होति तथागतो परम्मरणा ति मया अन्याकतं । कम्मा चैत मालुक्यापुत्त मया अव्याकत ---न हेतं मालुक्यापुत्त अत्थसंहितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org