________________
बुद्धस्स निब्बाणं आयस्मा ति वा समुदाचरितब्बो । आकंखमानो आनन्द संघो ममचयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहन्तु । छन्नस्स आनन्द भिक्खुनो ममच्चयेन ब्रह्मदण्डो कातब्बो "ति । ' कतमो पन भन्ते ब्रह्मदण्डो' ति । ' छन्नो आनन्द भिक्खु यं इच्छेय्य तं 5 वदेश्य, सो भिक्खूहि नेव वत्तब्बो न ओवदितब्बो न अनुसासितब्बो' ति । अथ खो भगवा भिक्खू आमन्तेसि : सिया खो पन भिक्खवे एक भिक्खुस्स पि कंखा वा विमति वा बुद्धे वा धम्मे वा संघे वा मग्गे वा पटिपदाय वा, पुच्छथ भिक्खवे, मा पच्छाविप्पटि
सारिनो अहुवत्थ-सम्मुखीभूतो नो सत्था अहोसि, न मयं सक्खि10 म्ह भगवन्तं सम्मुखा पटिपुच्छितुं' ति । एवं वुत्ते ते भिक्खू तुम्ही
अहेसुं । दुतियं पि....ततियं पि खो भगवा भिक्खू आमन्तोस.... ततियं पि खो ते भिक्खू तुण्ही अहेसुं । अथ भो भगवा भिक्खू
आमन्तसि । सिया खो पन भिक्खवे सत्युगारवेनापि न पुच्छे___य्याथ, सहायको पि भिवखवे सहायकस्स आरोचतू ' ति । एवं 15 वुत्ते ते भिक्खू तुण्ही अहेमुं । अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच · अच्छरियं भन्ते, अब्भुतं भन्ते, एवं पसन्नो अहं भन्ते, इमस्मि भिक्खुसंघे नत्थि एकभिक्खुम्स पि कंखा वा विमति वा बुद्धे वा धम्मे वा संघे वा मग्गे वा पटिपदाय वा ' ति । 'प
सादा खो त्वं आनन्द वदेसि, आणमेव हेत्थ आनन्द तथागतस्स, 20 नत्थि इमस्मिं भिक्खुसंघे एकभिक्खुस्स पि कंखा वा विमति वा बुद्धे
वा धम्मे वा संघे वा मग्गे वा पटिपदाय वा, इमेसं हि आनन्द पञ्चन्नं भिक्खुसतानं यो पच्छिमको भिक्खु सो सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो' ति । अथ खो भगवा भिक्खू
आमन्टेसि · हन्द दानि मिक्खवे आमन्तयामि वो, वयधम्मा 25 संखारा, अप्पमादेन सम्पादेथा' ति । अयं तथागतस्स पच्छिमा वाचा । अथ खो भगवा पठमझानं समापजि, पठमज्झाना वुट्टहित्वा दुतियज्झानं....ततियज्झानं....चतुत्थज्झानं....समापजि, चतुत्थझाना वुढहित्वा आकासानञ्चायतनं समापाजे, आकासानञ्चाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org