________________
७८
७८
पालिपाठावली
४२ पेसकारधीताकथा
अन्धभूतो' ति इमं धम्मदेसनं सत्था अग्गाळवे चेतिये बिहरन्तो एक पेसकारधीतरं आरब्भ कथेसि । एकदिवसं हि आळविवासिनो सत्थरि आळविं अनुप्पत्ते निमन्तेत्वा दानं अदंसु । सत्था
भत्तकिच्चावसाने अनुमोदनं करोन्तो । अदुवं जीवितं, धुवं मरणं, 5 अवस्सं मया मरितब्बं, मरणपरियोसानं मे जीवित, जीवितमेव
अनियतं, मरणं नियतं-ति एवं म णसतिं भावेथ, येसं हि मरणसति अभाविता ते पच्छिमे काले आसीविसं दिस्वा भीत रिसो विय सन्तासप्पत्ता भेरवरवं रवन्ता कालं करोन्ति, येसं पन मरणसति
भाविता ते दूरतो व आविसं दित्वा दण्डकेन गहेत्वा हड्डत्वा 10 ठितपुरिसो विय पच्छिमे काले न सन्तसन्ति, तरमा मरणसति
भावतेब्बा ' ति आह । तं धम्मदेसनं सुत्वा अवसेसा जना सकिचप्पसता व अहेमुं, एका पन सोळसवामुद्देसिका पेसकारधीता ' अहो बुद्धानं कथा नाम अच्छरिया, मया मरणसतिं भावेतुं वट्ट
तीति ' रत्तिन्दिवं मरणसतिमेव भावेसि । सत्था पि ततो निक्ख15 मित्वा जेतवनं अगमासि । सा पि कुमारिका तीणि वस्सानि मर
णसतिं भावे.से येव । अत्थेकदिवस सत्था पच्चससमये लोकं ओलोकेन्तो तं कुमारिकं अत्तनो आणजालरस अन्तो पविटुं दिवा 'किन्नु खो भविसतीति ' उपधारेन्तो — इमाय कुमारिकाय मम
धम्मदेसनं मुतदिवसतो पट्टाय तीणि वस्सानि मरणसति भाविता, 20 इदानाहं तत्थ गन्त्वा इमं कुमारिकं चत्तारो पन्हे पुच्छित्वा ताय
विस्सजेन्तिया व चतूसु ठानेमु साधुकारं दत्वा इमं गाथं भासिस्सामि, सा गाथावसाने सोतापत्तिप.ले पतिहिरसति, तं निस्साय महाजनस्स पि साथिका देसना भविरसतीति ' अरवा पञ्चसतभिखुपरिवारो जेतवना निवखमित्वा अनुपुब्बेन अग्गाळवविहारं अग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org