________________
२२
पालिपाठाबली
I
अम्हे खादिस्सन्ति; एथ, अम्हे पलायामा ' ति । तेसु अड्ढतेय्यसता • मयं एता विजहितुं न सक्खिस्साम, तुम्हे गच्छथ, मयं न पलायिस्सामा ' ति आहंसु । जेट्ठवाणिजो अत्तनो वचनकरे अडतेय्यसते गहेत्वा तासं भीतो पलायि । तस्मिं पन काले बोधिसत्तो वलाहस्स 5 योनियं निब्बत्ति, सब्बेसतो काकसीसो मुञ्जकेसो इद्धिमा वेहासगमो अहोस । सो हिमवन्ततो आकासे उप्पतित्वा तम्बपरिणदीपं गन्त्वा तत्थ तम्बपाण्णिसरे पल्लले सयंजातसालिं खादित्वा गच्छति । एवं गच्छन्तो व ' जनपदं गन्तुकामा अत्थि, जनपदं गन्तुकामा अत्थीति ' तिक्खत्तुं करुणाय परिभावितं मानुसिवाचं भासति । ते 10 तस्स वचनं सुत्वा उपसङ्कमित्वा अञ्जलिं पम्गय्ह 'सामि, मयं जनपदं गमिस्सामा ' ति आहंसु । ' तेन ति : मय्हं पिट्ठि अभिरूथा ति । अथेकच्चे अभिरूहिंसु, एकच्चे वालधिं गाहिसु, एकच्चे अञ्जलिं पग्गहेत्वा अद्व॑सु येव । बोधिसत्तो अन्तमसो अञ्जलिं पाहेत्वा ठिते सब्वेपि ते अडतेय्यसते वाणिजे अत्तनो आनुभावेन जनपदं नेत्व15 सकसकट्ठानेस पतिट्ठापेत्वा अत्तनों वसनट्ठानं अगमासि । तापि खो यक्खिनियो अञ्ञेसं आगतकाले ते तत्थ ओहीनके अडतेय्यसते मनुस्से वधित्वा खादिंसु ।
I
1
१४. सुप्पारक - जातक
अतीते मरुरट्ठे भरुराजा नाम रज्जं कारेसि । भरुकच्छं नाम पट्टनगामो अहोसि । तदा बोधिसत्तो भरुकच्छे निय्यामकजेट्ठस्स पुत्तो हुत्वा निब्बत्ति, पासादिको सुवण्णवण्णो । सुप्पारक कुमारो ति स्स नामं करिंसु । सो महन्तेन परिवारेन डून्तो सोळसवस्स
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org