________________
पालिपाठावली करणत्थाय गच्छन्तो ते सुकपोतके आमन्तेत्वा 'तात, अहं वोहारत्थाय गच्छामि, काले विकाले वा तुम्हाकं मातु करणकम्म ओलोकेय्याथा ' ति, अञ्जस्स पुरिसस्स गमनभावं वा आगमनभावं वा जानेय्याथा ' ति ब्राह्मणिं सुकपोतके पटिच्छापेत्वा आगमासि । 5 सा तम्स निक्खन्तकालतो पट्ठाय अनाचारं चरि, रत्तिं पि दिवापि।
आगच्छन्तानं च गच्छन्तानं च पमाणं नत्थि । तं दिस्वा पोट्टपादो राधं पुच्छि...-'ब्राह्मणो इमं ब्राह्मणिं अम्हाकं निय्यादेत्वा गतो, अयं च पापकम्मं करोति, वदामि नं' ति। राधो मा वादी'ति
आह । सो तस्स वचनं अगहेत्वा 'अम्म, किं कारणा पापकम्मं करो10 सी'ति आह । सा तं मारेतुकामा हुत्वा 'तात, त्वं नाम महं पुत्तो,
इतो पट्ठाय न करिस्सामी ति, एहि तात तावा ' ति पियायमाना विय नं पक्कोसित्वा 'आगतं गहेत्वा त्वं मं ओवदसि अत्तनो पमाणं न जानासी' ति गीवं गहेत्वा मारेत्वा उद्धनन्तरेसु पक्खिपि । ब्राह्मणो
आगन्त्वा विस्समित्वा बोधिसत्तं किं तात राध, माता वो अनाचारं 15 करोति न करोती'ति पुच्छन्तो पठमं गार्थ आह
न खो पनेथ सुभणं गिरं सच्चूपसंहितं । सयेथ पोट्टपादो व मुम्मुरे उपकूलितो ॥
एवं बोधिसत्तो ब्राह्मणस्स धम्म देसेत्वा · मयापि इमस्मि ठाने वसितुं न सक्का' ति ब्राह्मणं आपुच्छित्वा अरज एव पाविसि ।
६. नच्च-जातक
20 अतीते पठमकप्पे चतुप्पदा सहिं राजानं अकंसु, मच्छा आन
न्दमच्छं, सकुणा सुवण्णहंसं । तस्स पन सुवण्णराजहसस्स धोता हंसपोतिका आमरूपा अहोसी ति सो तस्सा वरं अदासि । - सा अत्तनो चित्तचितं सामिकं वारेसि । हंसराजा तस्सा वरं दत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org