SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९० पालिपाठावली गाहो सेय्यथा पि महासमुद्दो, उपपज्जतीति न उपेति, न उपपज्ज तीति न उपेति, उपपज्जति च न च उपपज्जतीति न उपेति, नेव उपपज्जति न न उपपज्जतीति न उपेति । याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य सा वेदना तथागतस्स 5 पहीना .... वेदनासंखाराविमत्तो खो वच्छ तथागतो गम्भीरो.... सेय्यथा पि महासमुद्दो, उपपज्जतीति न उपेति .... । या च सज्ञाय .... । येहि संखारेहि.... । येन विज्ञान....न उपेतीति । एवं वृत्ते वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच ' सेय्यथा पि भो गोतम गामरस वा निगमस्स वा अविदूरे महा सालस्क्खो, तरस अनि10 चता साखापलासं पलुजेय्य, तचपपटिका पहुज्जेय्युं, फेन्गु पहुजेय्य, सो अपरेन समयेन अपगतसा पिलासो अपगततचपपटिको अपगतफेम्गुको सुद्धो अस्ससारे पतिट्टितो, एवमेव इदं भोतो गोतमरस पावचनं अपगत साखापलासं .... सुद्धं सारे प्रतिष्टितं । अभिकन्तं भो गोतम, अभिक्कन्तं भो गोतम, सेय्यथा पि भो गोतम निक्कुज्जितं वा 15 उक्कुज्जेय्य, परिच्छन्नं वा विवरेय्य, मूव्हरस वा मगं आचिवखेय्य, अन्धकारे वा तेलपज्जतं धारेय्य 'चवमन्तो रूपानि दक्खिन्तीति' एवमेव भोता गोतमेन अनेक परियायेन धम्मो पका सितो । एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिवखसंघञ्च, उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणगतं " ति । अग्गि-वच्छ20 गोत्त- सुत्तन्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003407
Book TitlePalipathavali
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages118
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy