________________
मारकस्सक
Jain Education International
३२, मारकस्सक
एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन भगवा भिक्खु निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति । ते
भिक्खु अट्टिकत्वा मनसिकत्वा सब्बचेतसो समन्नाहरित्वा ओहि - 5 तसोता धम्मं सुणन्ति । अथ खो मारस्स पापिमतो एतदहोस 'अयं खो समणो गोतमो भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय ..... प...., यन्तूनाहं येन समणो गोतमो तेनुपसंकमेय्यं विचक्खुकमाया ' ति । अथ खो मारो पापिमा कस्सकवण्णं अभिनिम्मिनित्वा महन्तं नङ्गलं खन्धे करित्वा दीर्घ पाचनयहिं गहेत्वा 10 हटहटको साणसाटीनिवत्यो कदममक्खितेहि पादेहि येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच : अपि समण बलिवदे असा ' ति । ' किं पन पापिम ते बलिवदेहीति ? ' ममेव समण चक्खं मम रूपा मम चक्खसम्फस्स विञ्ञाणायतनं, कुहिं मे समण गन्त्वा मोक्खसि । ममेव समण सोतं मम सद्दा....प...,ममेव 15 समण घाणं मम गन्धा, ममेव समण जिव्हा मम रसा, ममेव कायो मम फोट्टब्बा, ममेव समण मनो मम धम्मा मम मनोसम्फस्सविञ्ञाणायतनं, कुहिं मे समण गन्त्वा मोक्खसीति ' । ' तवेव पापिम चक्खं तव रूपा तव चक्खसम्फस्स विज्ञाणायतनं, यत्थ च खो पापिम नत्थि चक्खुं नत्थि रूपा नत्थि चक्खुसम्फस्स विज्ञाणा20 यतनं अगति तव तत्थ पापिम । तवेव पापिम सोतं तव सदा तव सोतसम्फस्स विञ्ञणायतनं, यत्थ च खो पापिम नत्थि सोतं नत्थि सद्दा नत्थि सोतसम्फस्साविज्ञाणायतनं अगति तव तत्थ पापिम । तवेव पापम घानं तव गन्धा तव धानसम्फस्साविज्ञाणायतनं, यत्थ च खो पापिम नत्थि घानं नत्थं गन्धा नत्थि घानसम्फस्स
1
समण
५९
For Private & Personal Use Only
www.jainelibrary.org