________________
महाभिनिक्खमनं
५१
भवा आदित्तगेहसदिसा बिय खार्यिसु, ' उपद्दतं वत भो, उपस्सठ्ठे वत भो' ति उदानं पवत्ति, अतिविय पब्वज्जाय चित्तं नमि । सो • अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टतीति' सयना बुट्ठाय द्वारसमीपं गत्वा ' को एत्था ' ति आह ।
5
"
उम्मारे सीसं कत्वा निपन्नो छन्नो ' अहं अय्यपुत्त छन्नो ' ति आह । ' अहं अज्ज महाभिनिक्खमनं निक्खमितुकामो, एकं मे अस्सं कप्पेहीति ' । सो साधु देवा' ति अस्सभण्डकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलप्पदीपसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा रमणीये भूमिभागे ठितं कन्धकं अस्सराजानं दिखा 'अज्ज 10 मया इममेव कप्पेतुं वट्टतीति' कन्धकं कप्पेसि । सो कप्पिय मानो 1 व अञ्ञासि ‘अयं कप्पना अतिगाळ्हा, अञ्ञेसु दिवसेसु उय्यानकीळादिगमने कप्पना विय न होति, मय्हं अय्यपुत्तो अज्ज महाभिनिक्खमनं निक्खमितुकामो भविस्सतीति । ' ततो तुमानसो महाहसितं हसि । सो सहो सकलनगरं पत्थरित्वा गच्छेय्य, देवता 15 पन तं सद्दं निरुम्भित्वा न कस्साच सोतुं अदंस । बोधिसत्तो पि खो छन्नं पेसेत्वा व ' पुत्तं ताव पस्तिस्सामीति ' चिन्तेत्वा निसि - नपलकतो वुट्ठाय राहुलमाताय वसनट्ठानं गन्त्वा गब्भद्वारं विवरि । तरिंम खणे अन्तोग मे गन्धतेलप्पदीपो झायति । राहुलमाता सुमनमल्लिकादीनं पुप्फानं अम्मणमत्तेन अभिप्पकिण्णसयने पुत्तस्स मत्थके 20 हृत्थं ठपेत्वा निद्दायति । बोधिसत्तो उम्मारे पादं उपेत्वा ठितको व ओलोकेत्वा 'सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गहिस्सामि देवी पबुज्झिस्सति, एवं मे गमनन्तरायो भविस्सति, बुद्धो हुत्वा व आगन्त्वा पस्सिस्सामीति पासादतलतो ओतरि ॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org