________________
मतकभत्त-जातक
सकलकप्पं पाकटो होतू ' ति पब्बतं पीछेत्वा पब्बतरसं आदाय चन्दमण्डले ससलक्खणं आलिखित्वा बोधिसत्तं आमन्तेत्वा तस्मि वनसण्डे तस्मिं येव वनगुम्बे तरुणदब्बतिणपिढे निपज्जापेत्वा अत्तनो
देवट्ठानमेव गतो । ते पि चत्तारो पण्डिता सम्मोदमाना सीलं पूरेत्वा 5 उपोसथकम्म कत्वा यथाकम्मं गता।
११. मतकभत्त-जातक
अटीते बाराणसिंयं ब्रह्मदत्ते रजं कारेन्ते एको तिण्णं वेदानं पारगू दिसापामोक्खो आचरियो ब्राह्मणो मतकभत्तं दस्सामी ' ति एकं एळकं गाहापेत्वा अन्तवासिके आह · ताता, इमं एळकं नदि नेत्वा नहापेत्वा कण्ठे मालं परिक्खिपित्वा पञ्चङ्गलिकं दत्वा मण्डेत्वा 5 आनेथा' ति । ते · साधु' ति पटिसुणित्वा तं आदाय नदि गन्त्वा नहापेत्वा मण्डेत्वा नदीतीरे ठपेसु । सो एळको अत्तनो पुब्बकम्मं दिस्वा ' एवरूपा नाम दुक्खा अन्ज मच्चिस्सामी' ति सोमनस्सजातो घटं भिन्दन्तो विय महाहसितं हासत्वा, पुन । अयं
ब्राह्मणो मं घातेत्वा मया लद्धं दुक्खं लाभम्सती ' ति ब्राह्मणे 10 कारुन उप्पादेत्वा महन्तेन सद्देन परोदि । अथ नं ते माणवका पुच्छिंसु · सम्म एळक, त्वं महासदेन हसि चेव रोदि च, केन नु कारणेन हसि केन कारणेन रोदी ति' । 'तुम्हे म इमं कारणं अत्तनो आचरिचस्स सन्तिके पुच्छेय्याथा' ति । ते तं आदाय
गन्त्वा इदं कारणं आचरियस्स आरोचेसुं । आचरियो तेसं वचनं 15 सुत्वा एळकं पुच्छि । कस्मा त्वं एळक हसि, कस्मा रोदी'ति ।
एळको अत्तना कतकम्मं जातिस्सरजाणेन अनुस्सरित्वा ब्राह्मणस्स कथसि ॥ अहं ब्राह्मण पुब्बे तादिसो व मन्तज्झायकब्राह्मणो पा. पा. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org