SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्करपेतकथा उद्दिसापेतब्बो, सचे परिपुच्छितुकामो होति परिपुच्छितब्बो । यरिंग विहारे उपज्झायो विहरति सचे सो विहारो उक्लापो होति सचे उस्सहति सोधेतब्बो, विहारं सोधेन्तेन पठमं पत्तचीवरं नीहरित्वा एकमन्तं निक्खिपितब्ब, निसीदनपञ्चत्थरणं नीहरित्वा एकमन्तं 5 निक्खिपितब्बं । मञ्चो नीचं कत्वा साधुकं अपरिघंसन्तेन असंघट्टन्तेन कवाटपिटुं नहिरित्वा एकमन्तं निक्खिपितब्बो । पीठं नीचं कत्वा साधुकं अपरिघंसन्तेन असंघट्टन्तेन कवाटपिटुं नीहरित्वा एकमन्तं निक्खपितब्बं । मञ्चपटिपादका नीहरित्वा एकमन्तं निक्खिपितब्बा, खेळमल्लको नहिरित्वा एकमन्तं निक्खिपितब्बो, 10 अप-सेनफलकं नीहरित्वा एकमन्तं निक्खिपितब्ब, भुम्म त्थरणं यथापञत्तं सल्लखेत्वा नीहरित्वा एकमन्तं निक्खिपितब्बं । सचे विहारे सन्तानकं होति उल्लोका ठमपं ओहारेतब्ब, आलोकसन्धिकण्णभागा पमजितब्बा । सचे गेरुकपरिकम्मकता भित्ति कण्णकिता होति चोळकं तेमेत्वा पीळेत्वा पमज्जितब्बा, सचे काळ15 वण्णकता भूमि कण्णकिता होति चोळकं तेमेत्वा पीळेत्वा पमजि तब्बा, सचे अकता होति भूमि उदकेन परिप्फोसित्वा सम्मज्जितब्बा, मा विहारो रजेन उहभाति । संकारं विचिनित्वा एकमन्तं छड्डेतब्बं । ४१. सूकरपेतकथा 'कायो ते सब्बसोवण्णो ' ति । इदं सत्थरि राजगहं उप20 निस्साय वेळुवने कलन्दकानेवापे विहरन्ते अञ्जतरं सूकरमुखपेतं आरब्भ वुत्तं । अतीते किर कस्सपस्स भगवतो सासने एको भिक्खु कायेन सनतो अहोसि, वाचाय असञतो भिक्खू अक्कोसति परि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003407
Book TitlePalipathavali
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages118
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy