Book Title: Vivek Chudamani
Author(s): Tadrupanand Swami
Publisher: Manan Abhyas Mandal

Previous | Next

Page 829
________________ ૮૧૨ ब्रह्मीभूतस्य यतेः वपुः = બ્રહ્મીભૂત થયેલા યોગીનું શરીર (मे त्यां ५3 तेनी ५२१! नथी) हि प्राक् एव = કારણ કે અગાઉથી જ तत्-चित्-अग्निना दग्धम् = (ते. शरी२) थैतन्य३५ मनिया બળેલું હોય છે. (७-340ति.) सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयानन्दमयात्मना सदा । न देशकालाधुचितप्रतिक्षा त्वङ्मांसविपिण्डविसर्जनाय ॥५५८॥ सदा पूर्ण-अद्वयानन्दमय-आत्मना = सदैव परिपू द्वितीय આનંદસ્વરૂપે सदात्मनि ब्रह्मणि = સતરૂપ બ્રહ્મમાં तिष्ठतः मुनेः = રહેતા મહાત્માને त्वक्-मांस-विपिण्ड = यामी-मांस-भभूत्रना पिंड ॐ (शरी२.) . विसर्जनाय = ત્યાગ કરવા માટે देशकालादि-उचित-प्रतीक्षा = યોગ્ય દેશ-કાલની પ્રતીક્ષા = (४२वानी ४३२ डोती) नथी. (-अनुष्टु५) देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥५५६॥ देहस्य __ = शरीरको दण्डस्य कमण्डलोः = {3-भंडसुनो भोक्ष. (त्या) मे

Loading...

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858