Book Title: Vivek Chudamani
Author(s): Tadrupanand Swami
Publisher: Manan Abhyas Mandal

Previous | Next

Page 836
________________ (छं६-अनुष्टुप ) क्षीरं क्षीरे यथाक्षिप्तं तैलं तैले जलं जले । संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः ॥५६७॥ यथा क्षीरे क्षिप्तं क्षीरम् तैले तैलम् जले जलम् संयुक्तम् एकतां याति तथा आत्मवित् मुनिः आत्मनि = ब्रह्मभावम् विदेहकैक्ल्यम् = एषः यतिः प्रपद्य न पुनः आवर्तते = = = पालीमा (मेरेसुं) पाशी ભળી જઈને એક થઈ જાય છે. તેવી જ રીતે આત્મજ્ઞાની મહાત્મા આત્મામાં (ભળી જઈને એકરૂપ જ થઈ જાય છે.) = 1 = = एवम् अखण्डितं सन्मात्रत्वम् (छं६ - अनुष्टुप ) एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् । ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥५६८ ॥ જેવી રીતે દૂધમાં નાંખેલું દૂધ तेसम (नासु) तेस (अने) ૮૧૯ = खा प्रभाशे = = = = અખંડ સત્તામાત્ર બ્રહ્મભાવમાં સ્થિતિ, એ જ વિદેહ કૈવલ્ય કહેવાય છે. = सा यति (तेने) पामीने ફરી સંસા૨માં પાછો આવતો નથી. (छंह- अनुष्टुप) सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः । अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ॥५६६॥

Loading...

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858