Book Title: Vivek Chudamani
Author(s): Tadrupanand Swami
Publisher: Manan Abhyas Mandal

Previous | Next

Page 854
________________ ८39 (७६-पुष्पिता) हितमिममुपदेशमाद्रियन्तां __ विहितनिरस्तसमस्तचित्तदोषाः । भवसुखविरताः प्रशान्तचित्ताः श्रुतिरसिका यतयो मुमुक्षवो ये ॥५८०॥ विहित-निरस्त-समस्त-चित्तदोषाः = विहित भानुष्ठानथी यितन। સમસ્ત દોષો રહિત થયા છે તેમણે भवसुखविरताः = संसारन। सुप्पोथी वि२त थयेलामो प्रशान्तचित्ताः . = प्रशान्त वित्तवामे श्रुतिरसिकाः . = श्रुतिन। २सिडोमे यतयः मुमुक्षवः = (अने) यत्नशील भुमुक्षुमो इमं हितम् = ॥ ति॥२४ उपदेशं आद्रियन्ताम् = ७५हेशने मा६२पूर्व स्वी॥२वो. (७६- सविहीत) संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् । अत्यासनसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय न्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी ॥५८१॥ संसाराध्वनि = संसा२३५ी मामi तापभानुकिरणप्रोद्भूतदाहव्यथा = (१५९॥ सूर्यBि२५ोथी उत्पन्न थती हानी खिन्नानाम् । पीथी त्रासी गये। भ्रान्त्या = (४ भणशे मेवी) भ्रांतिथी मरुभुवि जलकांक्षया = मरुभूमिमा ४णनी 20iuथी

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858