Book Title: Vivek Chudamani
Author(s): Tadrupanand Swami
Publisher: Manan Abhyas Mandal

Previous | Next

Page 833
________________ ૮૧૬ सत्यसूचकम् = भेनी सत्यतानुं सूय छ. (अने) अनूध औपाधिकस्य एव = मिथ्या पिनो ४ विनाशनम् = विनाश कथयन्ति = 5 छ. (छ-अनुष्टु५) अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः ।। प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥५६३॥ "अविनाशी वा अरे अयं आत्मा" = 'अरे! २॥ मात्मा 'मविनाशी छे." इति श्रुतिः = मेभ श्रुति विकारिषु विनश्यत्सु ___ = वि२ भने विनाश पार्थोभा। आत्मनः = मात्मान अविनाशित्वम् = અવિનાશીપણું प्रब्रवीति = स्पष्ट : छ. (७४-वसंततिल.l) पाषाणवृक्षतृणधान्यकटाऽम्बराद्या दग्धा भवन्ति हि मृदेव यथा तथैव । देहेन्द्रियासुमन आदि समस्त दृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥५६४॥ यथा ___ = वी शत. पाषाण-वृक्ष-तृण-धान्य- = पथ्थर, 33, घास, अना४ कटा-अम्बराद्याः = (भूसुं, वस्त्र वगैरे दग्धा हि मृत् एव भवन्ति = पणी ४२ प२५२ भाटी ४ (२५) થઈ જાય છે.

Loading...

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858