________________
नि० ५९६
कुत्र' इति द्वारम् । चरणमेवैक प्रतिपन्नः । 'समत्तमुते सिया इतरो' त्ति पर्याप्तादितरः अपर्याप्तः । सोऽपि द्विकौवं पूर्वप्रतिपन्नो भवति ॥३२०२-३॥
सुप्तानुगमेणिदाय भावतो वि य जागरमाणो चतुण्हमण्णतरं । 'अण्डय तह पोते-जरोवादि दो तिण्णि चतुरो वा ॥५९८॥३२०४॥
निद्रांसुप्तो भावसुप्तश्च । जाग्रदपि निद्रौजागरः भावजागरश्च । तत्र निद्रासुप्तो भावसुप्तश्च मिथ्यादृष्टिर्न किश्चित् प्रतिपद्यते । निद्रासुप्तो भावजागरः सम्यग्दृष्टिः पूर्वप्रतिपन्नश्चत्वार्यपि, प्रतिपद्यमानको नास्ति, निद्राप्रमादसंक्लेशाद्वया(या)वृत्त(त)त्वात्। निद्राजागरो भावसुप्तो मिथ्यादृष्टिन प्रतिपद्यते, न पूर्वप्रतिपन्नः, निद्राजागरो भावजागरश्च पूर्वप्रतिपन्नश्चत्वार्यपि, प्रतिपद्यमानकश्चरित्रम्, चरित्राचरित्रं च ॥३२०४॥
सम्मट्ठिी किर भावजागरो दोणि पुचपडिवण्णो । होज्ज पंडिवज्जमाणो चरणं सो देसविरतिं च ॥३२०५॥ मिच्छो तु भावमुत्तो ण पवज्जति सोऽधवा णयमतातो । सम्मो वा मिच्छो वा णिच्छयववहार [२११-०]तोऽभिहितो॥३२०६॥
॥ दारं ॥ चतुरो जरायुजम्मे होज्ज पवण्णो पवज्जमाणो वा ।। सेसे तिण्णि पवण्णो दोण्णि तयो वा पवज्जेज्ज ॥३२०७॥ दारं ॥
सम्मविट्ठी गाहा गतार्था ॥३२०५-७॥ उक्कोसाय ठितीये पडिवज्जंते य णत्थि पडिवण्णे ।
जहण्णमेणोकोसे पडिवैज्जे आवि पडिवण्णे ॥५९९॥३२०८॥ उक्कोसठितीकम्मो ण पवज्जतो ण यावि पडिवण्णो । आयुक्कोसे" दोणि तु पवज्जमाणो पवण्णो वा ॥३२०९॥ ण जहण्णाओ" "ठितीर पडिवज्जति णे पुव्वपडिवण्णो। सेसे पुचपवण्णो देसविरतिबज्जिते होज्जा ॥३२१०॥ दारं ॥
१ ए को दी हा, 'इ हे त म । २ अंडयं हे । ३ य पोय जराउय दी हा म। वादि तिग तिग चउरो भवे कमसो दी हा म । अस्या गाथाया उत्तरार्धस्य मूलपाठे तदर्थे च विशेषतो विचारणीयं वर्तते इति म. हे. वृ० पृ० १०८२ गा०२७१९ । ५ निद्राए गता जा-इति प्रतौ। ६ सय को हे। 'सिय त । ७ व जे । ८ "ण्णो को हे त दीहा। ९ मणुकों को हे त दी हा म। १० वज्जते को दी हाम। ११ य को दी हा म । १२ °सं को। १३ °उ को हे। १४ हिँ हे। १५ य हे त। १६ होज्ज हे।
७८