Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 223
________________ नि०७२४) सामायिके करणद्वारम् । ८०७ ___ इह जीवभावकरणमित्यादि । जीवभावकरणं श्रुतकरणम्, नोश्रुतकरणं च । श्रुतकरणमपि च द्वेधा-लौकिकम् लोकोत्तरं च ॥४०८०॥ एकैकमपिबदाबद्धं च पुणो सत्यासत्थोवदेसभेतातो । एक्कक्कं सदणिसीधकरणभेदं मुणेतव्वं ।।४०८१॥ बद्धाबद्ध च पुणो इत्यादि । पद्य-गद्यबन्धनाद्वन्द्व(नाद बद्धम्) शास्त्रोपदेशवत् । एवमेव मुक्तकमाचार्योपदेशमात्रं कर्मरूपम् अबद्धम् अशास्त्रोपदेशवत् । एकैकं शब्दकरणं प्रकाशपाठात् प्रकाशोपदेशाच्च, निषीच(शीथ)करणं रहस्यपाठाद् रहस्योपदेशाच्च ॥४०८१॥ एतद्व्याख्यानगाथाउत्ती तु सहकरणं पगासंपाढं व सरविसेसो वा । गूढत्थं तु णिसीहं रधस्स मुत्तत्थमघवा जं ॥४०८२॥ उत्ती तु सद्दकरणं इत्यादिर्गतार्था ॥४०८२॥ एतावद् बद्धं लौकिकं लोकोत्तरं च सुज्ञानम् , अथाबद्धमुपदेशमात्रं भण्यतेलोए अणिबद्धाइं अड्डिय-पच्चड्डियाँदिकरणाई । पंचादेससवाई मरुदेवादीणि उत्तरिए ॥४०८३॥ दारं __ लोए अणिबद्धाइं इत्यादि । मल्लानाम् अडिकाकरणं प्रत्यन्ति(डि)काकरणं चोपदेशमात्रकमेव न ग्रन्थबद्धम्, लोकोत्तरेऽपि अनिबद्धानि पञ्चादेशग(श) तानि-यथा-'मरुदेवी अनादिवनस्पतिकायादुद्वृत्त्य तीर्थकरमाता जाता' इत्यादीनि ॥४०८३॥ भावकरणाधिकारे किमि सदादिदव्यकरणेणं । [२६८-द्वि०] भण्णति तत्थ वि भावो विवक्खितो तबिसिहो तु ॥४०८४॥ भावकरणाधिकारे इत्यादि । इह भावकरणाधिकारः प्रकृतः, इदं तु श्रुतकरणं शब्दविषयत्वाद् द्रव्यकरणम् , तद् अप्रस्तुताभिधानम् । युक्तमुच्यते, तत्रापि शब्दकरणे द्धमब' को । २ भत्र 'मुक्तकण्ठम् आचार्यमुखजन्योपदेशमात्रम् कण्ठस्थरूपम् अबद्धम्' देवशं वाक्यं समुचितम् । तुलनीयम्-"मुक्तकण्ठश्रवणाद् अबद्धम्"-कोटया० मु० वृ० पृ. ९३२ गा.१०९८ । तथा हे. मु. वृ• पृ० १२७८ गा० ३३५५ ! ३ "सबा जे। ४ याई के को हे। "मल्लानां करणविशेषरूपाणि डिका-प्रत्याडिकादीनि । हे. वृ० पृ. १२७८ । एतद्विषये सविस्तरं निरूपणम् (हा वृ० पृ. ४६५ द्वि० तथा म वृ० पृ. ५६७ द्वि०) द्रष्टव्यम्।

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346