Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 279
________________ ८६४ विधवारकभाष्ये [नि०७३१सवाणुयोगमूलं भासं सामाइयस्स णाऊण । होति परिकम्मियमती जोग्गो सेसाणुयोगस्स ॥४३२९ ।। सर्वसूत्रार्थकन(म)यस्य अनुयोगस्य मूलम्-कारणं 'भाष्यम्' सामायिकस्य गाथानिबद्धम् 'ज्ञात्वा' गुरूपदेशात् स्वयं वा शब्दाऽर्थ न्यायसिद्धान्तप्रावीण्यादवगम्ये १ भस्सं सा वृत्तियुक्त त प्रतौ। २ स्रोऊण त को हे। अत्र त प्रतौ १३२९ गाथसमाप्यमन्तरं प्रन्थस्यास्य काल-स्थल- लोकप्रमाणसूचकः अधिकः पाठ एवम् पंच सता इगतीसा सगणिवकालस्स वट्टमाणस्स । तो चेत्तपुण्णिमाए बुधदिण सातिम्मि णक्खत्ते ॥1 त*[२]ज्जाणुपारणपरे सी+............च्चम्मि परवरिन्दम्मि । वलभीणगरीए इमं महदि..............म्मि जिणभवणे ॥२ गाथाप्रम्-चत्तारि सहस्साणि तिणि सताणि । लिपिकार काल सूचकोंऽपि-पाठ एवम्।। इति श्रीविशेषावश्यक पूर्व समाप्तम् इति श्रेयः । गाथासंख्या ३६२२॥ श्रीः ।। ॥ श्रतसलिलपायोधये कुत्राऽप्यप्रतिहत बुद्धये जगज्जन्तुसंततिविहितैकान्तिकात्यन्तिकसमाधये भाष्यरत्नरोहणाय लसद्गुणाय भगवते श्रीजिनभद्रगणिक्षमाश्रमणाय नमः॥ संवत् १७०२ वर्षे बाहुलबहलपक्षाऽमावस्यायां दीपोत्सवपर्व' इत्याख्याप्रख्यातायां तिथौ सकलभट्टारकवृन्दारकचक्रशकप्रतिमभट्टारक श्री१९श्रीविजयदेवसूरीश्वरपट्टप्रभाकराचार्यश्रीरश्री विजयसिंहसरीश्वरविजयराज्ये सकलवाचककोटिकोटीरहीरायमाणमहोपाध्यायश्री५श्रीलावण्यविजयगणिचरणचरणसरोमरालबानान्तेवासिमा ग. लक्ष्मीविजयगणिनाऽलेखि पुस्तकमिदं स्वपरवाचनार्थ श्रीपत्तनपत्तने । शुभं भूयात् लेखक-वाचकयोः ॥ ॥ श्रीरस्तु ॥ *यद्यपि त प्रतौ 'तज्जाणु' इति पाठः तथापि अर्थसंगतये 'रज्जाणु' इत्येवं बोध्यम् । +अत्र श्रीपुण्यविजयमुनिमहाशयाः स्वसंकलिते जेसलमेरदुर्गस्थजैनताडपत्रीयग्रन्थभण्डारसूचिपत्रे (पृ.३९) 'लादि'पदं कल्पयित्वा स्थापितवन्तः, तथा च 'सीलादिच्चम्मि' इति संपूर्ण पदं जातम् । अत्र पाठे ते एव मुनिमहोदयाः तत्रैव सूचिपो महदि सिरि.' इति पाठ कल्पितवन्तः । तथा 'संतिक्षिणभवणे' इति पाठं प्रतिगतं सम्यग् वाचयित्वा भस्मिन् पये शन्यस्थाने मुद्रितवन्तश्च । तथा च 'महदि सिरि]संसिजिणभवणे' इति सम्पूर्णः पाठः । 8.बहुमा कार्तिकमासः ।

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346