Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
अङ्गम् ५०३ अंगवि ६३८
विशेषावश्यकभाष्य- वृत्तिगताः विशेषशब्दाः ।
[ अङ्काः पृष्ठसूचकाः ]
अंतरंजि ५३७, ५६५, ५६६
अकंपिंभ ( अष्टमो गणधर : ) ३४२, ४६० ) ४२१
अकम्पित (
32
अक्षपाद २७३
भग्गिभूती ( गणधरः ) ३४२
भग्गिवेस ( गोत्रम् ) ४६०
अचलभ्रात ( गणधर : ) ४२७
अचल ( गणधर : ) ४६०
अजित ( तीर्थ करः ) ३१०, ६३३, ७७२,
७७३
भज्जकण्ह ( जैनाचार्यः ) ५८५
अजगंग ५६१
अज्जरक्खित ५७७
अजवेरा ( भार्याः वज्रस्वामिनः वा आर्यवैशः
स्थविरा: ) ५३३
अज्झयणछक्क वग्ग ( आवश्यकपर्यायः ) १६३
अद्यावत ( पर्वतः ) ३०३, ३०६ अट्ठावद सेल (अष्टापदः शैलः) ३१८ भट्ठियग्गाम ३२८
अम्ब ( यवनदेशः ) ३०५
अनंत (अनन्तजित् तीर्थ करः ) ३१० अणुपवात (दश पूर्वम् ) ५५३ [भ]णोज्ज ५३७
अतिभद्दा ( गणधर जननी) ४६०
अन्य (आचार्य) ४१, ३८, ११४, १४०,
१५४, ६९९ अबद्धिकदृष्टि ५७६
अभय (श्रेणिक नृपपुत्रः ) ७१८
अभिवन्द (चतुर्थः कुलकरः) २८६
अभिनंदण (चतुर्थ तीर्थंकरः) ३१० अभिनन्दन (
) ७७२
33
अम्बकूष्माण्डी (विद्यादेवी) ७११ भयल (बलदेवः) ३१०
माता ( गणधर : ३४२ अर ( तीर्थंकर :) ३१० अरिवरणेमि (तीर्थकरः) २९६ भवत्तयदिट्ठी ५४८
अव्यक्त ५३७
अश्वमित्र ५५४
असोगसिरि १६२
अहिमर (चौरः ) ५६०
आगासगमा ( आकाशगामिनी विद्या) ५३३ आचार्यदेशी ६२६
आचार्यदेशीय ६२६
आणंद (गृहपतिः) ३३०
आणंद (बलदेव) ३१०
आतप्पवातपुव्व ५४३
आतुर प्रत्याख्यान ८४३ आत्रेय ६४४
आपिस (श) ल ( वैयाकरणः ) ८३५ आमलकप्पा (नगरी) ५४३ आयार २६३
आलभिया (नगरी) ३३२, ३३४
आवत्त (ग्राम: ) ३३१ आवश्यकचूर्णि ७१४
आवस्सय १६३ भाशीविषोदेशक १५४ आषाढदेव ५५२
आषाढसाधु ५४८, ५५२ आसग्गीव (प्रतिवासुदेवः) ३११
आसमपत (काशीनगर्याम् उद्यानम् ) २९६
आसमित्त ५५३
इक्खाग २९०, ३२२
इक्खागकुळ ( इक्ष्वाकुकुलम् ) २८५

Page Navigation
1 ... 341 342 343 344 345 346