Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 343
________________ अङ्गम् ५०३ अंगवि ६३८ विशेषावश्यकभाष्य- वृत्तिगताः विशेषशब्दाः । [ अङ्काः पृष्ठसूचकाः ] अंतरंजि ५३७, ५६५, ५६६ अकंपिंभ ( अष्टमो गणधर : ) ३४२, ४६० ) ४२१ अकम्पित ( 32 अक्षपाद २७३ भग्गिभूती ( गणधरः ) ३४२ भग्गिवेस ( गोत्रम् ) ४६० अचलभ्रात ( गणधर : ) ४२७ अचल ( गणधर : ) ४६० अजित ( तीर्थ करः ) ३१०, ६३३, ७७२, ७७३ भज्जकण्ह ( जैनाचार्यः ) ५८५ अजगंग ५६१ अज्जरक्खित ५७७ अजवेरा ( भार्याः वज्रस्वामिनः वा आर्यवैशः स्थविरा: ) ५३३ अज्झयणछक्क वग्ग ( आवश्यकपर्यायः ) १६३ अद्यावत ( पर्वतः ) ३०३, ३०६ अट्ठावद सेल (अष्टापदः शैलः) ३१८ भट्ठियग्गाम ३२८ अम्ब ( यवनदेशः ) ३०५ अनंत (अनन्तजित् तीर्थ करः ) ३१० अणुपवात (दश पूर्वम् ) ५५३ [भ]णोज्ज ५३७ अतिभद्दा ( गणधर जननी) ४६० अन्य (आचार्य) ४१, ३८, ११४, १४०, १५४, ६९९ अबद्धिकदृष्टि ५७६ अभय (श्रेणिक नृपपुत्रः ) ७१८ अभिवन्द (चतुर्थः कुलकरः) २८६ अभिनंदण (चतुर्थ तीर्थंकरः) ३१० अभिनन्दन ( ) ७७२ 33 अम्बकूष्माण्डी (विद्यादेवी) ७११ भयल (बलदेवः) ३१० माता ( गणधर : ३४२ अर ( तीर्थंकर :) ३१० अरिवरणेमि (तीर्थकरः) २९६ भवत्तयदिट्ठी ५४८ अव्यक्त ५३७ अश्वमित्र ५५४ असोगसिरि १६२ अहिमर (चौरः ) ५६० आगासगमा ( आकाशगामिनी विद्या) ५३३ आचार्यदेशी ६२६ आचार्यदेशीय ६२६ आणंद (गृहपतिः) ३३० आणंद (बलदेव) ३१० आतप्पवातपुव्व ५४३ आतुर प्रत्याख्यान ८४३ आत्रेय ६४४ आपिस (श) ल ( वैयाकरणः ) ८३५ आमलकप्पा (नगरी) ५४३ आयार २६३ आलभिया (नगरी) ३३२, ३३४ आवत्त (ग्राम: ) ३३१ आवश्यकचूर्णि ७१४ आवस्सय १६३ भाशीविषोदेशक १५४ आषाढदेव ५५२ आषाढसाधु ५४८, ५५२ आसग्गीव (प्रतिवासुदेवः) ३११ आसमपत (काशीनगर्याम् उद्यानम् ) २९६ आसमित्त ५५३ इक्खाग २९०, ३२२ इक्खागकुळ ( इक्ष्वाकुकुलम् ) २८५

Loading...

Page Navigation
1 ... 341 342 343 344 345 346