Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
विशेषावश्यकमाष्यवृत्ती उद्धृतवचनानि ।
प्रदक्षिणा नित्यतयो लोके
[ तत्वार्थ० ४.१४ ] ४६५
यत् स्थाप्यते १४
यद् ज्ञानमर्थे रूपादौ [
४२३ यस्य जीवस्य जीवस्य वा नाम क्रियते १४ यस्य बुद्धि सिध्यते (गीता १८.१७] १८६ यावद्यं परस्तावमा [] ३०९ वंजणोग्गहस्स परूवणं करिस्वामि नन्दी० ०५६-५०) ५६ बर्सना परिणाम किया [तस्वार्थ० ५२२ ]
४६२
विंशतिरेव लब्धयः १५२ विचित्रा च सूत्रस्य कृतिः [ ] ४६४, ८२१ विज्ञानयन एयेतेभ्यो भूतेभ्यः [वृहदश २.४.१२] ३४४ व्याख्यागतो विशेषप्रति २३ व्याधाभावाच्च सर्वज्ञत्वाच [] ४५० शुभः पुण्यस्य विपरीतः पापस्य
वे
[तार्थ ६३] [४३१ एष जायते यः सपुरीषो दयते [ ] ३९९ श्रुतं मतिपूर्वम् [ तत्वार्थ १.२० ] २२ श्रोत्रादिवृत्तिः प्रत्यक्षम् [ वार्षगण्यः ] ४२३ संयमे अणण्यफले तवे वोदाणफले
[भगवतो ० २ उद्दे० ५] ४९३ संरम्भसमारम्भयो गकृत कारित [ तत्वार्थ
६,८] ४३१ स एष यज्ञायुभी यजमानोमा स्वर्गको गच्छति [ ] ४२० सततानुबन्धयुक्तं दुःखम् [ ] ४२५ ] ७२५ सर्वजन्यः [
९२९
सत्संक्षेप[ तत्वार्थ १.८ ]
५३२
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां [मी० १.१.४ ]
४२३
]५१२
] ७०९
४३२
समनन्तरानुलोमाः पूर्वविरुद्धा: [ समये समये म्रियते मरणेन [ समास्वतुल्यं विषमासु तुल्यम् [ सयूपो यशः कतुः ( ] ४२० सर्वकर्मक्षयेनिः ] ७२२ सव्वजीवाणं पि य णं अक्खरस्स [ नन्दी० सू० ७७] ९६.१०४ [मन्दी० सू०
व्यायाम सपए
७६] १०३, १०४ Jo३८
सात सम्यक्त्व हास्य रति [ साध्येनानुगमो हेतोः [ ] ७१८ सान्तरं गिसिर को निरन्तर गेष्टह
[ प्रज्ञापमा पद ११ सू० १६९ ]७९ सामान्यं निर्विशेषं द्रव - कठिन [] ६५५ मुखे दुःखे मनुजान [ ]०१५ सूत्रोक्तस्यैकस्याप्यरोचनाद् [ ] ५३५ सेकि ति आगमओ [ अनु. सू. १३) १६० से जहाण मए केइ अव्वत्तं सर्वं सुणेज्जा [ मन्दी ० ० ५८ ] ५९ सेत्स्वन् अन्यः शिवः [ सैषा गुहा दुरवगाहा [ स्थितचन्द्रांशुवज्जीव: [ योगह० १८१] ४५० स्वनिश्चयवदन्येषां [ ] ७१८ हेतुप्रत्ययसामग्री] [ ] ३७८ हेतुर्यस्य विनाशोsपि [ ] ४६ ये प्रतीत्य सर्व दीर्घम् [
४४४
] ३७८

Page Navigation
1 ... 340 341 342 343 344 345 346